SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 3

 

1. Info

To:    soma pavamāna
From:   śunaḥśepa ājīgarti
Metres:   1st set of styles: gāyatrī (3, 5, 7, 10); nicṛdgāyatrī (4, 6, 8, 9); virāḍgāyatrī (1, 2)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

09.003.01   (Mandala. Sukta. Rik)

6.7.20.01    (Ashtaka. Adhyaya. Varga. Rik)

09.01.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष दे॒वो अम॑र्त्यः पर्ण॒वीरि॑व दीयति ।

अ॒भि द्रोणा॑न्या॒सदं॑ ॥

Samhita Devanagari Nonaccented

एष देवो अमर्त्यः पर्णवीरिव दीयति ।

अभि द्रोणान्यासदं ॥

Samhita Transcription Accented

eṣá devó ámartyaḥ parṇavī́riva dīyati ǀ

abhí dróṇānyāsádam ǁ

Samhita Transcription Nonaccented

eṣa devo amartyaḥ parṇavīriva dīyati ǀ

abhi droṇānyāsadam ǁ

Padapatha Devanagari Accented

ए॒षः । दे॒वः । अम॑र्त्यः । प॒र्ण॒वीःऽइ॑व । दी॒य॒ति॒ ।

अ॒भि । द्रोणा॑नि । आ॒ऽसद॑म् ॥

Padapatha Devanagari Nonaccented

एषः । देवः । अमर्त्यः । पर्णवीःऽइव । दीयति ।

अभि । द्रोणानि । आऽसदम् ॥

Padapatha Transcription Accented

eṣáḥ ǀ deváḥ ǀ ámartyaḥ ǀ parṇavī́ḥ-iva ǀ dīyati ǀ

abhí ǀ dróṇāni ǀ ā-sádam ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ devaḥ ǀ amartyaḥ ǀ parṇavīḥ-iva ǀ dīyati ǀ

abhi ǀ droṇāni ǀ ā-sadam ǁ

09.003.02   (Mandala. Sukta. Rik)

6.7.20.02    (Ashtaka. Adhyaya. Varga. Rik)

09.01.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष दे॒वो वि॒पा कृ॒तोऽति॒ ह्वरां॑सि धावति ।

पव॑मानो॒ अदा॑भ्यः ॥

Samhita Devanagari Nonaccented

एष देवो विपा कृतोऽति ह्वरांसि धावति ।

पवमानो अदाभ्यः ॥

Samhita Transcription Accented

eṣá devó vipā́ kṛtó’ti hvárāṃsi dhāvati ǀ

pávamāno ádābhyaḥ ǁ

Samhita Transcription Nonaccented

eṣa devo vipā kṛto’ti hvarāṃsi dhāvati ǀ

pavamāno adābhyaḥ ǁ

Padapatha Devanagari Accented

ए॒षः । दे॒वः । वि॒पा । कृ॒तः । अति॑ । ह्वरां॑सि । धा॒व॒ति॒ ।

पव॑मानः । अदा॑भ्यः ॥

Padapatha Devanagari Nonaccented

एषः । देवः । विपा । कृतः । अति । ह्वरांसि । धावति ।

पवमानः । अदाभ्यः ॥

Padapatha Transcription Accented

eṣáḥ ǀ deváḥ ǀ vipā́ ǀ kṛtáḥ ǀ áti ǀ hvárāṃsi ǀ dhāvati ǀ

pávamānaḥ ǀ ádābhyaḥ ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ devaḥ ǀ vipā ǀ kṛtaḥ ǀ ati ǀ hvarāṃsi ǀ dhāvati ǀ

pavamānaḥ ǀ adābhyaḥ ǁ

09.003.03   (Mandala. Sukta. Rik)

6.7.20.03    (Ashtaka. Adhyaya. Varga. Rik)

09.01.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष दे॒वो वि॑प॒न्युभिः॒ पव॑मान ऋता॒युभिः॑ ।

हरि॒र्वाजा॑य मृज्यते ॥

Samhita Devanagari Nonaccented

एष देवो विपन्युभिः पवमान ऋतायुभिः ।

हरिर्वाजाय मृज्यते ॥

Samhita Transcription Accented

eṣá devó vipanyúbhiḥ pávamāna ṛtāyúbhiḥ ǀ

hárirvā́jāya mṛjyate ǁ

Samhita Transcription Nonaccented

eṣa devo vipanyubhiḥ pavamāna ṛtāyubhiḥ ǀ

harirvājāya mṛjyate ǁ

Padapatha Devanagari Accented

ए॒षः । दे॒वः । वि॒प॒न्युऽभिः॑ । पव॑मानः । ऋ॒त॒युऽभिः॑ ।

हरिः॑ । वाजा॑य । मृ॒ज्य॒ते॒ ॥

Padapatha Devanagari Nonaccented

एषः । देवः । विपन्युऽभिः । पवमानः । ऋतयुऽभिः ।

हरिः । वाजाय । मृज्यते ॥

Padapatha Transcription Accented

eṣáḥ ǀ deváḥ ǀ vipanyú-bhiḥ ǀ pávamānaḥ ǀ ṛtayú-bhiḥ ǀ

háriḥ ǀ vā́jāya ǀ mṛjyate ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ devaḥ ǀ vipanyu-bhiḥ ǀ pavamānaḥ ǀ ṛtayu-bhiḥ ǀ

hariḥ ǀ vājāya ǀ mṛjyate ǁ

09.003.04   (Mandala. Sukta. Rik)

6.7.20.04    (Ashtaka. Adhyaya. Varga. Rik)

09.01.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष विश्वा॑नि॒ वार्या॒ शूरो॒ यन्नि॑व॒ सत्व॑भिः ।

पव॑मानः सिषासति ॥

Samhita Devanagari Nonaccented

एष विश्वानि वार्या शूरो यन्निव सत्वभिः ।

पवमानः सिषासति ॥

Samhita Transcription Accented

eṣá víśvāni vā́ryā śū́ro yánniva sátvabhiḥ ǀ

pávamānaḥ siṣāsati ǁ

Samhita Transcription Nonaccented

eṣa viśvāni vāryā śūro yanniva satvabhiḥ ǀ

pavamānaḥ siṣāsati ǁ

Padapatha Devanagari Accented

ए॒षः । विश्वा॑नि । वार्या॑ । शूरः॑ । यन्ऽइ॑व । सत्व॑ऽभिः ।

पव॑मानः । सि॒सा॒स॒ति॒ ॥

Padapatha Devanagari Nonaccented

एषः । विश्वानि । वार्या । शूरः । यन्ऽइव । सत्वऽभिः ।

पवमानः । सिसासति ॥

Padapatha Transcription Accented

eṣáḥ ǀ víśvāni ǀ vā́ryā ǀ śū́raḥ ǀ yán-iva ǀ sátva-bhiḥ ǀ

pávamānaḥ ǀ sisāsati ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ viśvāni ǀ vāryā ǀ śūraḥ ǀ yan-iva ǀ satva-bhiḥ ǀ

pavamānaḥ ǀ sisāsati ǁ

09.003.05   (Mandala. Sukta. Rik)

6.7.20.05    (Ashtaka. Adhyaya. Varga. Rik)

09.01.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष दे॒वो र॑थर्यति॒ पव॑मानो दशस्यति ।

आ॒विष्कृ॑णोति वग्व॒नुं ॥

Samhita Devanagari Nonaccented

एष देवो रथर्यति पवमानो दशस्यति ।

आविष्कृणोति वग्वनुं ॥

Samhita Transcription Accented

eṣá devó ratharyati pávamāno daśasyati ǀ

āvíṣkṛṇoti vagvanúm ǁ

Samhita Transcription Nonaccented

eṣa devo ratharyati pavamāno daśasyati ǀ

āviṣkṛṇoti vagvanum ǁ

Padapatha Devanagari Accented

ए॒षः । दे॒वः । र॒थ॒र्य॒ति॒ । पव॑मानः । द॒श॒स्य॒ति॒ ।

आ॒विः । कृ॒णो॒ति॒ । व॒ग्व॒नुम् ॥

Padapatha Devanagari Nonaccented

एषः । देवः । रथर्यति । पवमानः । दशस्यति ।

आविः । कृणोति । वग्वनुम् ॥

Padapatha Transcription Accented

eṣáḥ ǀ deváḥ ǀ ratharyati ǀ pávamānaḥ ǀ daśasyati ǀ

āvíḥ ǀ kṛṇoti ǀ vagvanúm ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ devaḥ ǀ ratharyati ǀ pavamānaḥ ǀ daśasyati ǀ

āviḥ ǀ kṛṇoti ǀ vagvanum ǁ

09.003.06   (Mandala. Sukta. Rik)

6.7.21.01    (Ashtaka. Adhyaya. Varga. Rik)

09.01.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष विप्रै॑र॒भिष्टु॑तो॒ऽपो दे॒वो वि गा॑हते ।

दध॒द्रत्ना॑नि दा॒शुषे॑ ॥

Samhita Devanagari Nonaccented

एष विप्रैरभिष्टुतोऽपो देवो वि गाहते ।

दधद्रत्नानि दाशुषे ॥

Samhita Transcription Accented

eṣá víprairabhíṣṭuto’pó devó ví gāhate ǀ

dádhadrátnāni dāśúṣe ǁ

Samhita Transcription Nonaccented

eṣa viprairabhiṣṭuto’po devo vi gāhate ǀ

dadhadratnāni dāśuṣe ǁ

Padapatha Devanagari Accented

ए॒षः । विप्रैः॑ । अ॒भिऽस्तु॑तः । अ॒पः । दे॒वः । वि । गा॒ह॒ते॒ ।

दध॑त् । रत्ना॑नि । दा॒शुषे॑ ॥

Padapatha Devanagari Nonaccented

एषः । विप्रैः । अभिऽस्तुतः । अपः । देवः । वि । गाहते ।

दधत् । रत्नानि । दाशुषे ॥

Padapatha Transcription Accented

eṣáḥ ǀ vípraiḥ ǀ abhí-stutaḥ ǀ apáḥ ǀ deváḥ ǀ ví ǀ gāhate ǀ

dádhat ǀ rátnāni ǀ dāśúṣe ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ vipraiḥ ǀ abhi-stutaḥ ǀ apaḥ ǀ devaḥ ǀ vi ǀ gāhate ǀ

dadhat ǀ ratnāni ǀ dāśuṣe ǁ

09.003.07   (Mandala. Sukta. Rik)

6.7.21.02    (Ashtaka. Adhyaya. Varga. Rik)

09.01.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष दिवं॒ वि धा॑वति ति॒रो रजां॑सि॒ धार॑या ।

पव॑मानः॒ कनि॑क्रदत् ॥

Samhita Devanagari Nonaccented

एष दिवं वि धावति तिरो रजांसि धारया ।

पवमानः कनिक्रदत् ॥

Samhita Transcription Accented

eṣá dívam ví dhāvati tiró rájāṃsi dhā́rayā ǀ

pávamānaḥ kánikradat ǁ

Samhita Transcription Nonaccented

eṣa divam vi dhāvati tiro rajāṃsi dhārayā ǀ

pavamānaḥ kanikradat ǁ

Padapatha Devanagari Accented

ए॒षः । दिव॑म् । वि । धा॒व॒ति॒ । ति॒रः । रजां॑सि । धार॑या ।

पव॑मानः । कनि॑क्रदत् ॥

Padapatha Devanagari Nonaccented

एषः । दिवम् । वि । धावति । तिरः । रजांसि । धारया ।

पवमानः । कनिक्रदत् ॥

Padapatha Transcription Accented

eṣáḥ ǀ dívam ǀ ví ǀ dhāvati ǀ tiráḥ ǀ rájāṃsi ǀ dhā́rayā ǀ

pávamānaḥ ǀ kánikradat ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ divam ǀ vi ǀ dhāvati ǀ tiraḥ ǀ rajāṃsi ǀ dhārayā ǀ

pavamānaḥ ǀ kanikradat ǁ

09.003.08   (Mandala. Sukta. Rik)

6.7.21.03    (Ashtaka. Adhyaya. Varga. Rik)

09.01.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष दिवं॒ व्यास॑रत्ति॒रो रजां॒स्यस्पृ॑तः ।

पव॑मानः स्वध्व॒रः ॥

Samhita Devanagari Nonaccented

एष दिवं व्यासरत्तिरो रजांस्यस्पृतः ।

पवमानः स्वध्वरः ॥

Samhita Transcription Accented

eṣá dívam vyā́sarattiró rájāṃsyáspṛtaḥ ǀ

pávamānaḥ svadhvaráḥ ǁ

Samhita Transcription Nonaccented

eṣa divam vyāsarattiro rajāṃsyaspṛtaḥ ǀ

pavamānaḥ svadhvaraḥ ǁ

Padapatha Devanagari Accented

ए॒षः । दिव॑म् । वि । आ । अ॒स॒र॒त् । ति॒रः । रजां॑सि । अस्पृ॑तः ।

पव॑मानः । सु॒ऽअ॒ध्व॒रः ॥

Padapatha Devanagari Nonaccented

एषः । दिवम् । वि । आ । असरत् । तिरः । रजांसि । अस्पृतः ।

पवमानः । सुऽअध्वरः ॥

Padapatha Transcription Accented

eṣáḥ ǀ dívam ǀ ví ǀ ā́ ǀ asarat ǀ tiráḥ ǀ rájāṃsi ǀ áspṛtaḥ ǀ

pávamānaḥ ǀ su-adhvaráḥ ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ divam ǀ vi ǀ ā ǀ asarat ǀ tiraḥ ǀ rajāṃsi ǀ aspṛtaḥ ǀ

pavamānaḥ ǀ su-adhvaraḥ ǁ

09.003.09   (Mandala. Sukta. Rik)

6.7.21.04    (Ashtaka. Adhyaya. Varga. Rik)

09.01.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष प्र॒त्नेन॒ जन्म॑ना दे॒वो दे॒वेभ्यः॑ सु॒तः ।

हरिः॑ प॒वित्रे॑ अर्षति ॥

Samhita Devanagari Nonaccented

एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः ।

हरिः पवित्रे अर्षति ॥

Samhita Transcription Accented

eṣá pratnéna jánmanā devó devébhyaḥ sutáḥ ǀ

háriḥ pavítre arṣati ǁ

Samhita Transcription Nonaccented

eṣa pratnena janmanā devo devebhyaḥ sutaḥ ǀ

hariḥ pavitre arṣati ǁ

Padapatha Devanagari Accented

ए॒षः । प्र॒त्नेन॑ । जन्म॑ना । दे॒वः । दे॒वेभ्यः॑ । सु॒तः ।

हरिः॑ । प॒वित्रे॑ । अ॒र्ष॒ति॒ ॥

Padapatha Devanagari Nonaccented

एषः । प्रत्नेन । जन्मना । देवः । देवेभ्यः । सुतः ।

हरिः । पवित्रे । अर्षति ॥

Padapatha Transcription Accented

eṣáḥ ǀ pratnéna ǀ jánmanā ǀ deváḥ ǀ devébhyaḥ ǀ sutáḥ ǀ

háriḥ ǀ pavítre ǀ arṣati ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ pratnena ǀ janmanā ǀ devaḥ ǀ devebhyaḥ ǀ sutaḥ ǀ

hariḥ ǀ pavitre ǀ arṣati ǁ

09.003.10   (Mandala. Sukta. Rik)

6.7.21.05    (Ashtaka. Adhyaya. Varga. Rik)

09.01.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष उ॒ स्य पु॑रुव्र॒तो ज॑ज्ञा॒नो ज॒नय॒न्निषः॑ ।

धार॑या पवते सु॒तः ॥

Samhita Devanagari Nonaccented

एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः ।

धारया पवते सुतः ॥

Samhita Transcription Accented

eṣá u syá puruvrató jajñānó janáyanníṣaḥ ǀ

dhā́rayā pavate sutáḥ ǁ

Samhita Transcription Nonaccented

eṣa u sya puruvrato jajñāno janayanniṣaḥ ǀ

dhārayā pavate sutaḥ ǁ

Padapatha Devanagari Accented

ए॒षः । ऊं॒ इति॑ । स्यः । पु॒रु॒ऽव्र॒तः । ज॒ज्ञा॒नः । ज॒नय॑न् । इषः॑ ।

धार॑या । प॒व॒ते॒ । सु॒तः ॥

Padapatha Devanagari Nonaccented

एषः । ऊं इति । स्यः । पुरुऽव्रतः । जज्ञानः । जनयन् । इषः ।

धारया । पवते । सुतः ॥

Padapatha Transcription Accented

eṣáḥ ǀ ūṃ íti ǀ syáḥ ǀ puru-vratáḥ ǀ jajñānáḥ ǀ janáyan ǀ íṣaḥ ǀ

dhā́rayā ǀ pavate ǀ sutáḥ ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ ūṃ iti ǀ syaḥ ǀ puru-vrataḥ ǀ jajñānaḥ ǀ janayan ǀ iṣaḥ ǀ

dhārayā ǀ pavate ǀ sutaḥ ǁ