SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 9

Sūkta 49

 

1. Info

To:    soma pavamāna
From:   kavi bhārgava
Metres:   1st set of styles: nicṛdgāyatrī (1, 4, 5); gāyatrī (2, 3)

2nd set of styles: gāyatrī
 

 

2. Audio (Samhita)

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Video (Padapatha)

 

by  Vasudevan Namboodiri in the pada adhyana style of Thirunavaya Veda Padasala with Hasta Mudras

 

 

4. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

5. Text

09.049.01   (Mandala. Sukta. Rik)

7.1.06.01    (Ashtaka. Adhyaya. Varga. Rik)

09.02.143   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑स्व वृ॒ष्टिमा सु नो॒ऽपामू॒र्मिं दि॒वस्परि॑ ।

अ॒य॒क्ष्मा बृ॑ह॒तीरिषः॑ ॥

Samhita Devanagari Nonaccented

पवस्व वृष्टिमा सु नोऽपामूर्मिं दिवस्परि ।

अयक्ष्मा बृहतीरिषः ॥

Samhita Transcription Accented

pávasva vṛṣṭímā́ sú no’pā́mūrmím diváspári ǀ

ayakṣmā́ bṛhatī́ríṣaḥ ǁ

Samhita Transcription Nonaccented

pavasva vṛṣṭimā su no’pāmūrmim divaspari ǀ

ayakṣmā bṛhatīriṣaḥ ǁ

Padapatha Devanagari Accented

पव॑स्व । वृ॒ष्टिम् । आ । सु । नः॒ । अ॒पाम् । ऊ॒र्मिम् । दि॒वः । परि॑ ।

अ॒य॒क्ष्माः । बृ॒ह॒तीः । इषः॑ ॥

Padapatha Devanagari Nonaccented

पवस्व । वृष्टिम् । आ । सु । नः । अपाम् । ऊर्मिम् । दिवः । परि ।

अयक्ष्माः । बृहतीः । इषः ॥

Padapatha Transcription Accented

pávasva ǀ vṛṣṭím ǀ ā́ ǀ sú ǀ naḥ ǀ apā́m ǀ ūrmím ǀ diváḥ ǀ pári ǀ

ayakṣmā́ḥ ǀ bṛhatī́ḥ ǀ íṣaḥ ǁ

Padapatha Transcription Nonaccented

pavasva ǀ vṛṣṭim ǀ ā ǀ su ǀ naḥ ǀ apām ǀ ūrmim ǀ divaḥ ǀ pari ǀ

ayakṣmāḥ ǀ bṛhatīḥ ǀ iṣaḥ ǁ

09.049.02   (Mandala. Sukta. Rik)

7.1.06.02    (Ashtaka. Adhyaya. Varga. Rik)

09.02.144   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तया॑ पवस्व॒ धार॑या॒ यया॒ गाव॑ इ॒हागम॑न् ।

जन्या॑स॒ उप॑ नो गृ॒हं ॥

Samhita Devanagari Nonaccented

तया पवस्व धारया यया गाव इहागमन् ।

जन्यास उप नो गृहं ॥

Samhita Transcription Accented

táyā pavasva dhā́rayā yáyā gā́va ihā́gáman ǀ

jányāsa úpa no gṛhám ǁ

Samhita Transcription Nonaccented

tayā pavasva dhārayā yayā gāva ihāgaman ǀ

janyāsa upa no gṛham ǁ

Padapatha Devanagari Accented

तया॑ । प॒व॒स्व॒ । धार॑या । यया॑ । गावः॑ । इ॒ह । आ॒ऽगम॑न् ।

जन्या॑सः । उप॑ । नः॒ । गृ॒हम् ॥

Padapatha Devanagari Nonaccented

तया । पवस्व । धारया । यया । गावः । इह । आऽगमन् ।

जन्यासः । उप । नः । गृहम् ॥

Padapatha Transcription Accented

táyā ǀ pavasva ǀ dhā́rayā ǀ yáyā ǀ gā́vaḥ ǀ ihá ǀ ā-gáman ǀ

jányāsaḥ ǀ úpa ǀ naḥ ǀ gṛhám ǁ

Padapatha Transcription Nonaccented

tayā ǀ pavasva ǀ dhārayā ǀ yayā ǀ gāvaḥ ǀ iha ǀ ā-gaman ǀ

janyāsaḥ ǀ upa ǀ naḥ ǀ gṛham ǁ

09.049.03   (Mandala. Sukta. Rik)

7.1.06.03    (Ashtaka. Adhyaya. Varga. Rik)

09.02.145   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

घृ॒तं प॑वस्व॒ धार॑या य॒ज्ञेषु॑ देव॒वीत॑मः ।

अ॒स्मभ्यं॑ वृ॒ष्टिमा प॑व ॥

Samhita Devanagari Nonaccented

घृतं पवस्व धारया यज्ञेषु देववीतमः ।

अस्मभ्यं वृष्टिमा पव ॥

Samhita Transcription Accented

ghṛtám pavasva dhā́rayā yajñéṣu devavī́tamaḥ ǀ

asmábhyam vṛṣṭímā́ pava ǁ

Samhita Transcription Nonaccented

ghṛtam pavasva dhārayā yajñeṣu devavītamaḥ ǀ

asmabhyam vṛṣṭimā pava ǁ

Padapatha Devanagari Accented

घृ॒तम् । प॒व॒स्व॒ । धार॑या । य॒ज्ञेषु॑ । दे॒व॒ऽवीत॑मः ।

अ॒स्मभ्य॑म् । वृ॒ष्टिम् । आ । प॒व॒ ॥

Padapatha Devanagari Nonaccented

घृतम् । पवस्व । धारया । यज्ञेषु । देवऽवीतमः ।

अस्मभ्यम् । वृष्टिम् । आ । पव ॥

Padapatha Transcription Accented

ghṛtám ǀ pavasva ǀ dhā́rayā ǀ yajñéṣu ǀ deva-vī́tamaḥ ǀ

asmábhyam ǀ vṛṣṭím ǀ ā́ ǀ pava ǁ

Padapatha Transcription Nonaccented

ghṛtam ǀ pavasva ǀ dhārayā ǀ yajñeṣu ǀ deva-vītamaḥ ǀ

asmabhyam ǀ vṛṣṭim ǀ ā ǀ pava ǁ

09.049.04   (Mandala. Sukta. Rik)

7.1.06.04    (Ashtaka. Adhyaya. Varga. Rik)

09.02.146   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स न॑ ऊ॒र्जे व्य१॒॑व्ययं॑ प॒वित्रं॑ धाव॒ धार॑या ।

दे॒वासः॑ शृ॒णव॒न्हि कं॑ ॥

Samhita Devanagari Nonaccented

स न ऊर्जे व्यव्ययं पवित्रं धाव धारया ।

देवासः शृणवन्हि कं ॥

Samhita Transcription Accented

sá na ūrjé vyávyáyam pavítram dhāva dhā́rayā ǀ

devā́saḥ śṛṇávanhí kam ǁ

Samhita Transcription Nonaccented

sa na ūrje vyavyayam pavitram dhāva dhārayā ǀ

devāsaḥ śṛṇavanhi kam ǁ

Padapatha Devanagari Accented

सः । नः॒ । ऊ॒र्जे । वि । अ॒व्यय॑म् । प॒वित्र॑म् । धा॒व॒ । धार॑या ।

दे॒वासः॑ । शृ॒णव॑न् । हि । क॒म् ॥

Padapatha Devanagari Nonaccented

सः । नः । ऊर्जे । वि । अव्ययम् । पवित्रम् । धाव । धारया ।

देवासः । शृणवन् । हि । कम् ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ ūrjé ǀ ví ǀ avyáyam ǀ pavítram ǀ dhāva ǀ dhā́rayā ǀ

devā́saḥ ǀ śṛṇávan ǀ hí ǀ kam ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ ūrje ǀ vi ǀ avyayam ǀ pavitram ǀ dhāva ǀ dhārayā ǀ

devāsaḥ ǀ śṛṇavan ǀ hi ǀ kam ǁ

09.049.05   (Mandala. Sukta. Rik)

7.1.06.05    (Ashtaka. Adhyaya. Varga. Rik)

09.02.147   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पव॑मानो असिष्यद॒द्रक्षां॑स्यप॒जंघ॑नत् ।

प्र॒त्न॒वद्रो॒चय॒न्रुचः॑ ॥

Samhita Devanagari Nonaccented

पवमानो असिष्यदद्रक्षांस्यपजंघनत् ।

प्रत्नवद्रोचयन्रुचः ॥

Samhita Transcription Accented

pávamāno asiṣyadadrákṣāṃsyapajáṅghanat ǀ

pratnavádrocáyanrúcaḥ ǁ

Samhita Transcription Nonaccented

pavamāno asiṣyadadrakṣāṃsyapajaṅghanat ǀ

pratnavadrocayanrucaḥ ǁ

Padapatha Devanagari Accented

पव॑मानः । अ॒सि॒स्य॒द॒त् । रक्षां॑सि । अ॒प॒ऽजङ्घ॑नत् ।

प्र॒त्न॒ऽवत् । रो॒चय॑न् । रुचः॑ ॥

Padapatha Devanagari Nonaccented

पवमानः । असिस्यदत् । रक्षांसि । अपऽजङ्घनत् ।

प्रत्नऽवत् । रोचयन् । रुचः ॥

Padapatha Transcription Accented

pávamānaḥ ǀ asisyadat ǀ rákṣāṃsi ǀ apa-jáṅghanat ǀ

pratna-vát ǀ rocáyan ǀ rúcaḥ ǁ

Padapatha Transcription Nonaccented

pavamānaḥ ǀ asisyadat ǀ rakṣāṃsi ǀ apa-jaṅghanat ǀ

pratna-vat ǀ rocayan ǀ rucaḥ ǁ