SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Bhagavad Gita

भगवद् गीता

Text & Audio

with paraphrase

Chapter 10

 

 

1. Audio

 

By Swami Brahmananda

Duet

By Jagannath Vedalankar

 

 

2. Text

10.01

श्रीभगवानुवाच:

भूय एव महाबाहो शृणु मे परमं वचः ।

यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥

śrībhagavānuvāca:

bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ,

yatte’haṃ prīyamāṇāya vakṣyāmi hitakāmyayā.

The Blessed Lord said: Again, O mighty-armed, hearken to my supreme word, that I will speak to thee from my will for thy soul’s good, now that thy heart is taking delight in me.

10.02

न मे विदुः सुरगणाः प्रभवं न महर्षयः ।

अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥

na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ,

ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ.

Neither the gods nor the great Rishis know any birth of Me, for I am altogether and in every way the origin of the gods and the great Rishis.

10.03

यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।

असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥

yo māmajamanādiṃ ca vetti lokamaheśvaram,

asaṃmūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate.

Whosoever knows Me as the Unborn, without origin, mighty Lord of the worlds and peoples, lives unbewildered among mortals and is delivered from all sin and evil.

10.04

बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः ।

सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥

buddhirjñānamasaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ,

sukhaṃ duḥkhaṃ bhavo’bhāvo bhayaṃ cābhayameva ca.

10.05

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।

भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥

ahiṃsā samatā tuṣṭistapo dānaṃ yaśo’yaśaḥ,

bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ.

Understanding and knowledge and freedom from the bewilderment of the Ignorance, forgiveness and truth and self-government and calm of inner control, grief and pleasure, coming into being and destruction, fear and fearlessness, glory and ingloriousness, non-injuring and equality, contentment and austerity and giving, all here in their separate diversities are subjective becomings of existences, and they all proceed from Me.

10.06

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।

मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥

maharṣayaḥ sapta pūrve catvāro manavastathā,

madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ.

The great Rishis, the seven Ancients of the world, and also the four Manus, are my mental becomings; from them are all these living creatures in the world.

10.07

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।

सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥

etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ,

so’vikampena yogena yujyate nātra saṃśayaḥ.

Whosoever knows in its right principles this my pervading lordship and this my Yoga, unites himself to me by an untrembling Yoga; of this there is no doubt.

10.08

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।

इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥

ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate,

iti matvā bhajante māṃ budhā bhāvasamanvitāḥ.

I am the birth of everything and from Me all proceeds into development of action and movement; understanding thus, the wise adore Me in rapt emotion.

10.09

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।

कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥

maccittā madgataprāṇā bodhayantaḥ parasparam,

kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca.

Their consciousness full of Me, their life wholly given up to Me, illumining each other, mutually talking about Me, they are ever contented and joyful.

10.10

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।

ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥

teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam,

dadāmi buddhiyogaṃ taṃ yena māmupayānti te.

To these who are thus in a constant union with Me, and adore Me with an intense delight of love, I give the Yoga of understanding by which they come to Me.

10.11

तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।

नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥

teṣāmevānukampārthamahamajñānajaṃ tamaḥ,

nāśayāmyātmabhāvastho jñānadīpena bhāsvatā.

Out of compassion for them, I, lodged in their self, lift the blazing lamp of knowledge and destroy the darkness which is born of the ignorance.

10.12

अर्जुन उवाच:

परं ब्रह्म परं धाम पवित्रं परमं भवान् ।

पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥

arjuna uvāca:

paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān,

puruṣaṃ śāśvataṃ divyamādidevamajaṃ vibhum.

Arjuna said: Thou art the supreme Brahman, the supreme Abode, the supreme Purity, the one Permanent, the divine Purusha, the original Godhead, the Unborn, the all-pervading Lord.

10.13

आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।

असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥

āhustvāmṛṣayaḥ sarve devarṣirnāradastathā,

asito devalo vyāsaḥ svayaṃ caiva bravīṣi me.

All the Rishis say this of Thee and the divine seer Narada, Asita, Devala, Vyasa; and Thou Thyself sayest it to me.

10.14

सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।

न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥

sarvametadṛtaṃ manye yanmāṃ vadasi keśava,

na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ.

All this that Thou sayest, my mind holds for the truth, O Keshava. Neither the Gods nor the Titans, O blessed Lord, know Thy manifestation.

10.15

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।

भूतभावन भूतेश देवदेव जगत्पते ॥

svayamevātmanātmānaṃ vettha tvaṃ puruṣottama,

bhūtabhāvana bhūteśa devadeva jagatpate.

Thou alone knowest Thyself by Thyself, O Purushottama: Source of beings, Lord of beings, God of gods, Master of the world!

10.16

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।

याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥

vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ,

yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiṣṭhasi.

Thou shouldst tell me of Thy divine self-manifestations, all without exception. Thy Vibhutis by which Thou standest pervading these worlds.

10.17

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।

केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥

kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā paricintayan,

keṣu keṣu ca bhāveṣu cintyo’si bhagavanmayā.

How shall I know Thee, O Yogin, by thinking of Thee everywhere at all moments and in what pre-eminent becomings should I think of Thee, O Blessed Lord?

10.18

विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।

भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥

vistareṇātmano yogaṃ vibhūtiṃ ca janārdana,

bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me’mṛtam.

In detail tell me of Thy Yoga and Vibhuti, O Janardana; and tell me ever more of it; it is nectar of immortality to me, and however much of it I hear, I am not satiated.

10.19

श्रीभगवानुवाच:

हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।

प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥

śrībhagavānuvāca:

hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ,

prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me.

The Blessed Lord said: Yes, I will tell thee of my divine Vibhutis, but only in some of My principal pre-eminences, O best of the Kurus; for there is no end to the detail of My self-extension in the universe.

10.20

अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।

अहमादिश्च मध्यं च भूतानामन्त एव च ॥

ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ,

ahamādiśca madhyaṃ ca bhūtānāmanta eva ca.

I, O Gudakesha, am the Self, which abides within all beings. I am the beginning and middle and end of all beings.

10.21

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ।

मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥

ādityānāmahaṃ viṣṇurjyotiṣāṃ raviraṃśumān,

marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī.

Among the Adityas I am Vishnu; among lights and splendours I am the radiant Sun; I am Marichi among the Maruts; among the stars the Moon am I.

10.22

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।

इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥

vedānāṃ sāmavedo’smi devānāmasmi vāsavaḥ,

indriyāṇāṃ manaścāsmi bhūtānāmasmi cetanā.

Among the Vedas I am the Sama-Veda; among the gods I am Vasava; I am mind among the senses; in living beings I am consciousness.

10.23

रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम् ।

वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥

rudrāṇāṃ śaṅkaraścāsmi vitteśo yakṣarakṣasām,

vasūnāṃ pāvakaścāsmi meruḥ śikhariṇāmaham.

I am Shiva among the Rudras, the lord of wealth among the Yakshas and Rakshasas, Agni among the Vasus; Meru among the peaks of the world am I.

10.24

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।

सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥

purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim,

senānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ.

And know Me, O Partha, of the high priests of the world the chief, Brihaspati; I am Skanda, the war-god, leader of the leaders of battle; among the flowing waters I am the ocean.

10.25

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।

यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥

maharṣīṇāṃ bhṛgurahaṃ girāmasmyekamakṣaram,

yajñānāṃ japayajño’smi sthāvarāṇāṃ himālayaḥ.

I am Bhrigu among the great Rishis; I am the sacred syllable OM among words; among acts of worship I am the worship called Japa (silent repetitions of sacred names etc.); among the mountain-ranges I am Himalaya.

10.26

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।

गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥

aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ,

gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ.

I am the Ashwattha among all plants and trees; and I am Narada among the divine sages, Chitraratha among the Gandharvas, the Muni Kapila among the Siddhas.

10.27

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।

ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥

uccaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam,

airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam.

Uchchaisravas among horses know me, nectar-born; Airavata among lordly elephants; and among men the king of men.

10.28

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।

प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥

āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk,

prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ.

Among weapons I am the divine thunderbolt; I am Kamadhenu the cow of plenty among cattle; I am Kandarpa the love-god among the progenitors; among the serpents Vasuki am I.

10.29

अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।

पितृणामर्यमा चास्मि यमः संयमतामहम् ॥

anantaścāsmi nāgānāṃ varuṇo yādasāmaham,

pitṛṇāmaryamā cāsmi yamaḥ saṃyamatāmaham.

And I am Ananta among the Nagas, Varuna among the peoples of the sea, Aryaman among the Fathers, Yama (lord of the Law) among those who maintain rule and law.

10.30

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।

मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥

prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham,

mṛgāṇāṃ ca mṛgendro’haṃ vainateyaśca pakṣiṇām.

And I am Prahlada among the Titans; I am Time the head of all reckoning to those who reckon and measure; and among the beasts of the forest I am the king of the beasts, and Vainateya among birds.

10.31

पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।

झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥

pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham,

jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī.

I am the wind among purifiers; I am Rama among warriors; and I am the alligator among fishes; among the rivers Ganges am I.

10.32

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।

अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥

sargāṇāmādirantaśca madhyaṃ caivāhamarjuna,

adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham.

0f creation I am the beginning and the end and also the middle, O Arjuna. I am spiritual knowledge among the many philosophies, arts and sciences; I am the logic of those who debate.

10.33

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ।

अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः ॥

akṣarāṇāmakāro’smi dvandvaḥ sāmāsikasya ca,

ahamevākṣayaḥ kālo dhātā’haṃ viśvatomukhaḥ.

I am the letter A among letters, the dual among compounds. I am imperishable Time; I am the Master and Ruler (of all existences), whose faces are everywhere.

10.34

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् ।

कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥

mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām,

kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā.

And I am all-snatching Death, and I am too the birth of all that shall come into being. Among feminine qualities I am glory and beauty and speech and memory and intelligence and steadfastness and forgiveness.

10.35

बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।

मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥

bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham,

māsānāṃ mārgaśīrṣo’hamṛtūnāṃ kusumākaraḥ.

I am also the great Sama among mantras, the Gayatri among metres; among the months I am Marga-sirsha, first of the months; I am spring, the fairest of seasons.

10.36

द्युतं छलयतामस्मि तेजस्तेजस्विनामहम् ।

जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥

dyutaṃ chalayatāmasmi tejastejasvināmaham,

jayo’smi vyavasāyo’smi sattvaṃ sattvavatāmaham.

I am the gambling of the cunning, and the strength of the mighty; I am resolution and perseverance and victory; I am the sattwic quality of the good.

10.37

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः ।

मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥

vṛṣṇīnāṃ vāsudevo’smi pāṇḍavānāṃ dhanaṃjayaḥ,

munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ.

I am Krishna among the Vrishnis, Arjuna among the Pandavas; I am Vyasa among the sages; I am Ushanas among the seer-poets.

10.38

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।

मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥

daṇḍo damayatāmasmi nītirasmi jigīṣatām,

maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatāmaham.

I am the mastery and power of all who rule and tame and vanquish and the policy of all who succeed and conquer; I am the silence of things secret and the knowledge of the knower.

10.39

यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।

न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥

yaccāpi sarvabhūtānāṃ bījaṃ tadahamarjuna,

na tadasti vinā yatsyānmayā bhūtaṃ carācaram.

And whatsoever is the seed of all existences, that am I, O Arjuna; nothing moving or unmoving, animate or inanimate in the world can be without me.

10.40

नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप ।

एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥

nānto’sti mama divyānāṃ vibhūtīnāṃ paraṃtapa,

eṣa tūddeśataḥ prokto vibhūtervistaro mayā.

There is no numbering or limit to My divine Vibhutis, O Parantapa; what I have spoken, is nothing more than a summary development and I have given only the light of a few leading indications.

10.41

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।

तत्तदेवावगच्छ त्वं मम तेज्ॐशसंभवम् ॥

yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā,

tattadevāvagaccha tvaṃ mama tejoṃśasaṃbhavam.

Whatever beautiful and glorious creature thou seest in the world, whatever being is mighty and forceful (among men and above man and below him), know to be a very splendour, light, and energy of Me and born of a potent portion and intense power of my existence.

10.42

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।

विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥

athavā bahunaitena kiṃ jñātena tavārjuna,

viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat.

But what need is there of a multitude of details for this knowledge, O Arjuna? Take it thus, that I am here in this world and everywhere. I support this entire universe with an infinitesimal portion of Myself.