SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 155

 

1. Info

To:    1, 3-6: viṣṇu;
2: indra, viṣṇu
From:   dīrghatamas aucathya
Metres:   jagatī
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.155.01   (Mandala. Sukta. Rik)

2.2.25.01    (Ashtaka. Adhyaya. Varga. Rik)

1.21.109   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

प्र वः॒ पांत॒मंध॑सो धियाय॒ते म॒हे शूरा॑य॒ विष्ण॑वे चार्चत ।

या सानु॑नि॒ पर्व॑ताना॒मदा॑भ्या म॒हस्त॒स्थतु॒रर्व॑तेव सा॒धुना॑ ॥

Samhita Devanagari Nonaccented

प्र वः पांतमंधसो धियायते महे शूराय विष्णवे चार्चत ।

या सानुनि पर्वतानामदाभ्या महस्तस्थतुरर्वतेव साधुना ॥

Samhita transliteration accented

prá vaḥ pā́ntamándhaso dhiyāyaté mahé śū́rāya víṣṇave cārcata ǀ

yā́ sā́nuni párvatānāmádābhyā mahástastháturárvateva sādhúnā ǁ

Samhita transliteration nonaccented

pra vaḥ pāntamandhaso dhiyāyate mahe śūrāya viṣṇave cārcata ǀ

yā sānuni parvatānāmadābhyā mahastasthaturarvateva sādhunā ǁ

Padapatha Devanagari Accented

प्र । वः॒ । पान्त॑म् । अन्ध॑सः । धि॒या॒ऽय॒ते । म॒हे । शूरा॑य । विष्ण॑वे । च॒ । अ॒र्च॒त॒ ।

या । सानु॑नि । पर्व॑तानाम् । अदा॑भ्या । म॒हः । त॒स्थतुः॑ । अर्व॑ताऽइव । सा॒धुना॑ ॥

Padapatha Devanagari Nonaccented

प्र । वः । पान्तम् । अन्धसः । धियाऽयते । महे । शूराय । विष्णवे । च । अर्चत ।

या । सानुनि । पर्वतानाम् । अदाभ्या । महः । तस्थतुः । अर्वताऽइव । साधुना ॥

Padapatha transliteration accented

prá ǀ vaḥ ǀ pā́ntam ǀ ándhasaḥ ǀ dhiyā-yaté ǀ mahé ǀ śū́rāya ǀ víṣṇave ǀ ca ǀ arcata ǀ

yā́ ǀ sā́nuni ǀ párvatānām ǀ ádābhyā ǀ maháḥ ǀ tasthátuḥ ǀ árvatā-iva ǀ sādhúnā ǁ

Padapatha transliteration nonaccented

pra ǀ vaḥ ǀ pāntam ǀ andhasaḥ ǀ dhiyā-yate ǀ mahe ǀ śūrāya ǀ viṣṇave ǀ ca ǀ arcata ǀ

yā ǀ sānuni ǀ parvatānām ǀ adābhyā ǀ mahaḥ ǀ tasthatuḥ ǀ arvatā-iva ǀ sādhunā ǁ

interlinear translation

Do sing [1+10] your [2] drink [3] of soma juice [4] for mindful <lit. holding thought> [5] great [6] heroic {Indra} [7] and [9] for Vishnu [8], who [11] stand [16] on the top [12] of mountains [13] inviolable [14], great [15], like {two} coursers [17] leading straight to a goal [18].

01.155.02   (Mandala. Sukta. Rik)

2.2.25.02    (Ashtaka. Adhyaya. Varga. Rik)

1.21.110   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

त्वे॒षमि॒त्था स॒मर॑णं॒ शिमी॑वतो॒रिंद्रा॑विष्णू सुत॒पा वा॑मुरुष्यति ।

या मर्त्या॑य प्रतिधी॒यमा॑न॒मित्कृ॒शानो॒रस्तु॑रस॒नामु॑रु॒ष्यथः॑ ॥

Samhita Devanagari Nonaccented

त्वेषमित्था समरणं शिमीवतोरिंद्राविष्णू सुतपा वामुरुष्यति ।

या मर्त्याय प्रतिधीयमानमित्कृशानोरस्तुरसनामुरुष्यथः ॥

Samhita transliteration accented

tveṣámitthā́ samáraṇam śímīvatoríndrāviṣṇū sutapā́ vāmuruṣyati ǀ

yā́ mártyāya pratidhīyámānamítkṛśā́norásturasanā́muruṣyáthaḥ ǁ

Samhita transliteration nonaccented

tveṣamitthā samaraṇam śimīvatorindrāviṣṇū sutapā vāmuruṣyati ǀ

yā martyāya pratidhīyamānamitkṛśānorasturasanāmuruṣyathaḥ ǁ

Padapatha Devanagari Accented

त्वे॒षम् । इ॒त्था । स॒म्ऽअर॑णम् । शिमी॑ऽवतोः । इन्द्रा॑विष्णू॒ इति॑ । सु॒त॒ऽपाः । वा॒म् । उ॒रु॒ष्य॒ति॒ ।

या । मर्त्या॑य । प्र॒ति॒ऽधी॒यमा॑नम् । इत् । कृ॒शानोः॑ । अस्तुः॑ । अ॒स॒नाम् । उ॒रु॒ष्यथः॑ ॥

Padapatha Devanagari Nonaccented

त्वेषम् । इत्था । सम्ऽअरणम् । शिमीऽवतोः । इन्द्राविष्णू इति । सुतऽपाः । वाम् । उरुष्यति ।

या । मर्त्याय । प्रतिऽधीयमानम् । इत् । कृशानोः । अस्तुः । असनाम् । उरुष्यथः ॥

Padapatha transliteration accented

tveṣám ǀ itthā́ ǀ sam-áraṇam ǀ śímī-vatoḥ ǀ índrāviṣṇū íti ǀ suta-pā́ḥ ǀ vām ǀ uruṣyati ǀ

yā́ ǀ mártyāya ǀ prati-dhīyámānam ǀ ít ǀ kṛśā́noḥ ǀ ástuḥ ǀ asanā́m ǀ uruṣyáthaḥ ǁ

Padapatha transliteration nonaccented

tveṣam ǀ itthā ǀ sam-araṇam ǀ śimī-vatoḥ ǀ indrāviṣṇū iti ǀ suta-pāḥ ǀ vām ǀ uruṣyati ǀ

yā ǀ martyāya ǀ prati-dhīyamānam ǀ it ǀ kṛśānoḥ ǀ astuḥ ǀ asanām ǀ uruṣyathaḥ ǁ

interlinear translation

Thus [2] {the gods} drinking the pressed [6] protect [8] your [7] blazing [1] coming together [3] of mighty ones [4], O Indra-Vishnu [5]; {you} who [9], verily [12], protect [16] from arrow [15] designed [11] for the mortal [10] of archer [13] ready to shoot [14].

01.155.03   (Mandala. Sukta. Rik)

2.2.25.03    (Ashtaka. Adhyaya. Varga. Rik)

1.21.111   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ता ईं॑ वर्धंति॒ मह्य॑स्य॒ पौंस्यं॒ नि मा॒तरा॑ नयति॒ रेत॑से भु॒जे ।

दधा॑ति पु॒त्रोऽव॑रं॒ परं॑ पि॒तुर्नाम॑ तृ॒तीय॒मधि॑ रोच॒ने दि॒वः ॥

Samhita Devanagari Nonaccented

ता ईं वर्धंति मह्यस्य पौंस्यं नि मातरा नयति रेतसे भुजे ।

दधाति पुत्रोऽवरं परं पितुर्नाम तृतीयमधि रोचने दिवः ॥

Samhita transliteration accented

tā́ īm vardhanti máhyasya páuṃsyam ní mātárā nayati rétase bhujé ǀ

dádhāti putró’varam páram pitúrnā́ma tṛtī́yamádhi rocané diváḥ ǁ

Samhita transliteration nonaccented

tā īm vardhanti mahyasya pauṃsyam ni mātarā nayati retase bhuje ǀ

dadhāti putro’varam param piturnāma tṛtīyamadhi rocane divaḥ ǁ

Padapatha Devanagari Accented

ताः । ई॒म् । व॒र्ध॒न्ति॒ । महि॑ । अ॒स्य॒ । पौंस्य॑म् । नि । मा॒तरा॑ । न॒य॒ति॒ । रेत॑से । भु॒जे ।

दधा॑ति । पु॒त्रः । अव॑रम् । पर॑म् । पि॒तुः । नाम॑ । तृ॒तीय॑म् । अधि॑ । रो॒च॒ने । दि॒वः ॥

Padapatha Devanagari Nonaccented

ताः । ईम् । वर्धन्ति । महि । अस्य । पौंस्यम् । नि । मातरा । नयति । रेतसे । भुजे ।

दधाति । पुत्रः । अवरम् । परम् । पितुः । नाम । तृतीयम् । अधि । रोचने । दिवः ॥

Padapatha transliteration accented

tā́ḥ ǀ īm ǀ vardhanti ǀ máhi ǀ asya ǀ páuṃsyam ǀ ní ǀ mātárā ǀ nayati ǀ rétase ǀ bhujé ǀ

dádhāti ǀ putráḥ ǀ ávaram ǀ páram ǀ pitúḥ ǀ nā́ma ǀ tṛtī́yam ǀ ádhi ǀ rocané ǀ diváḥ ǁ

Padapatha transliteration nonaccented

tāḥ ǀ īm ǀ vardhanti ǀ mahi ǀ asya ǀ pauṃsyam ǀ ni ǀ mātarā ǀ nayati ǀ retase ǀ bhuje ǀ

dadhāti ǀ putraḥ ǀ avaram ǀ param ǀ pituḥ ǀ nāma ǀ tṛtīyam ǀ adhi ǀ rocane ǀ divaḥ ǁ

interlinear translation

Those [1] now [2] increase [3] his [5] great [4] force [6], {he} directs [7+9] two Parents (Earth and Heaven) [8] for seed [10], for enjoyment [11]; the Son [13] holds [12] lower [14], upper [15] name [17] of father [16], the third [18] above [19] in luminous plane [20] of Heaven [21].

01.155.04   (Mandala. Sukta. Rik)

2.2.25.04    (Ashtaka. Adhyaya. Varga. Rik)

1.21.112   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तत्त॒दिद॑स्य॒ पौंस्यं॑ गृणीमसी॒नस्य॑ त्रा॒तुर॑वृ॒कस्य॑ मी॒ळ्हुषः॑ ।

यः पार्थि॑वानि त्रि॒भिरिद्विगा॑मभिरु॒रु क्रमि॑ष्टोरुगा॒याय॑ जी॒वसे॑ ॥

Samhita Devanagari Nonaccented

तत्तदिदस्य पौंस्यं गृणीमसीनस्य त्रातुरवृकस्य मीळ्हुषः ।

यः पार्थिवानि त्रिभिरिद्विगामभिरुरु क्रमिष्टोरुगायाय जीवसे ॥

Samhita transliteration accented

táttadídasya páuṃsyam gṛṇīmasīnásya trātúravṛkásya mīḷhúṣaḥ ǀ

yáḥ pā́rthivāni tribhírídvígāmabhirurú krámiṣṭorugāyā́ya jīváse ǁ

Samhita transliteration nonaccented

tattadidasya pauṃsyam gṛṇīmasīnasya trāturavṛkasya mīḷhuṣaḥ ǀ

yaḥ pārthivāni tribhiridvigāmabhiruru kramiṣṭorugāyāya jīvase ǁ

Padapatha Devanagari Accented

तत्ऽत॑त् । इत् । अ॒स्य॒ । पौंस्य॑म् । गृ॒णी॒म॒सि॒ । इ॒नस्य॑ । त्रा॒तुः । अ॒वृ॒कस्य॑ । मी॒ळ्हुषः॑ ।

यः । पार्थि॑वानि । त्रि॒ऽभिः । इत् । विगा॑मऽभिः । उ॒रु । क्रमि॑ष्ट । उ॒रु॒ऽगा॒याय॑ । जी॒वसे॑ ॥

Padapatha Devanagari Nonaccented

तत्ऽतत् । इत् । अस्य । पौंस्यम् । गृणीमसि । इनस्य । त्रातुः । अवृकस्य । मीळ्हुषः ।

यः । पार्थिवानि । त्रिऽभिः । इत् । विगामऽभिः । उरु । क्रमिष्ट । उरुऽगायाय । जीवसे ॥

Padapatha transliteration accented

tát-tat ǀ ít ǀ asya ǀ páuṃsyam ǀ gṛṇīmasi ǀ inásya ǀ trātúḥ ǀ avṛkásya ǀ mīḷhúṣaḥ ǀ

yáḥ ǀ pā́rthivāni ǀ tri-bhíḥ ǀ ít ǀ vígāma-bhiḥ ǀ urú ǀ krámiṣṭa ǀ uru-gāyā́ya ǀ jīváse ǁ

Padapatha transliteration nonaccented

tat-tat ǀ it ǀ asya ǀ pauṃsyam ǀ gṛṇīmasi ǀ inasya ǀ trātuḥ ǀ avṛkasya ǀ mīḷhuṣaḥ ǀ

yaḥ ǀ pārthivāni ǀ tri-bhiḥ ǀ it ǀ vigāma-bhiḥ ǀ uru ǀ kramiṣṭa ǀ uru-gāyāya ǀ jīvase ǁ

interlinear translation

{We} proclaim [5], verily [2], that and that [1] his [3] force [4] of Lord [6], of deliverer [7], of not hurting [8], of bounteous [9], who [10] went over [16] widely [15] earths [11] by three [12] steps [14] for the wide-striding one [17] to live [18].

01.155.05   (Mandala. Sukta. Rik)

2.2.25.05    (Ashtaka. Adhyaya. Varga. Rik)

1.21.113   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

द्वे इद॑स्य॒ क्रम॑णे स्व॒र्दृशो॑ऽभि॒ख्याय॒ मर्त्यो॑ भुरण्यति ।

तृ॒तीय॑मस्य॒ नकि॒रा द॑धर्षति॒ वय॑श्च॒न प॒तयं॑तः पत॒त्रिणः॑ ॥

Samhita Devanagari Nonaccented

द्वे इदस्य क्रमणे स्वर्दृशोऽभिख्याय मर्त्यो भुरण्यति ।

तृतीयमस्य नकिरा दधर्षति वयश्चन पतयंतः पतत्रिणः ॥

Samhita transliteration accented

dvé ídasya krámaṇe svardṛ́śo’bhikhyā́ya mártyo bhuraṇyati ǀ

tṛtī́yamasya nákirā́ dadharṣati váyaścaná patáyantaḥ patatríṇaḥ ǁ

Samhita transliteration nonaccented

dve idasya kramaṇe svardṛśo’bhikhyāya martyo bhuraṇyati ǀ

tṛtīyamasya nakirā dadharṣati vayaścana patayantaḥ patatriṇaḥ ǁ

Padapatha Devanagari Accented

द्वे इति॑ । इत् । अ॒स्य॒ । क्रम॑णे॒ इति॑ । स्वः॒ऽदृशः॑ । अ॒भि॒ऽख्याय॑ । मर्त्यः॑ । भु॒र॒ण्य॒ति॒ ।

तृ॒तीय॑म् । अ॒स्य॒ । नकिः॑ । आ । द॒ध॒र्ष॒ति॒ । वयः॑ । च॒न । प॒तय॑न्तः । प॒त॒त्रिणः॑ ॥

Padapatha Devanagari Nonaccented

द्वे इति । इत् । अस्य । क्रमणे इति । स्वःऽदृशः । अभिऽख्याय । मर्त्यः । भुरण्यति ।

तृतीयम् । अस्य । नकिः । आ । दधर्षति । वयः । चन । पतयन्तः । पतत्रिणः ॥

Padapatha transliteration accented

dvé íti ǀ ít ǀ asya ǀ krámaṇe íti ǀ svaḥ-dṛ́śaḥ ǀ abhi-khyā́ya ǀ mártyaḥ ǀ bhuraṇyati ǀ

tṛtī́yam ǀ asya ǀ nákiḥ ǀ ā́ ǀ dadharṣati ǀ váyaḥ ǀ caná ǀ patáyantaḥ ǀ patatríṇaḥ ǁ

Padapatha transliteration nonaccented

dve iti ǀ it ǀ asya ǀ kramaṇe iti ǀ svaḥ-dṛśaḥ ǀ abhi-khyāya ǀ martyaḥ ǀ bhuraṇyati ǀ

tṛtīyam ǀ asya ǀ nakiḥ ǀ ā ǀ dadharṣati ǀ vayaḥ ǀ cana ǀ patayantaḥ ǀ patatriṇaḥ ǁ

interlinear translation

The mortal [7] stirs [8] only [2] in two [1] steps [4] of this [3] all-seeing one [6], of him seeing Svar [5]; the third [9] his {step} [10] violences [13] nobody [11], even [15] birds [14] soaring [17] in travelling [16].

01.155.06   (Mandala. Sukta. Rik)

2.2.25.06    (Ashtaka. Adhyaya. Varga. Rik)

1.21.114   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

च॒तुर्भिः॑ सा॒कं न॑व॒तिं च॒ नाम॑भिश्च॒क्रं न वृ॒त्तं व्यतीँ॑रवीविपत् ।

बृ॒हच्छ॑रीरो वि॒मिमा॑न॒ ऋक्व॑भि॒र्युवाकु॑मारः॒ प्रत्ये॑त्याह॒वं ॥

Samhita Devanagari Nonaccented

चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतीँरवीविपत् ।

बृहच्छरीरो विमिमान ऋक्वभिर्युवाकुमारः प्रत्येत्याहवं ॥

Samhita transliteration accented

catúrbhiḥ sākám navatím ca nā́mabhiścakrám ná vṛttám vyátīm̐ravīvipat ǀ

bṛháccharīro vimímāna ṛ́kvabhiryúvā́kumāraḥ prátyetyāhavám ǁ

Samhita transliteration nonaccented

caturbhiḥ sākam navatim ca nāmabhiścakram na vṛttam vyatīm̐ravīvipat ǀ

bṛhaccharīro vimimāna ṛkvabhiryuvākumāraḥ pratyetyāhavam ǁ

Padapatha Devanagari Accented

च॒तुःऽभिः॑ । सा॒कम् । न॒व॒तिम् । च॒ । नाम॑ऽभिः । च॒क्रम् । न । वृ॒त्तम् । व्यती॑न् । अ॒वी॒वि॒प॒त् ।

बृ॒हत्ऽश॑रीरः । वि॒ऽमिमा॑नः । ऋक्व॑ऽभिः । युवा॑ । अकु॑मारः । प्रति॑ । ए॒ति॒ । आ॒ऽह॒वम् ॥

Padapatha Devanagari Nonaccented

चतुःऽभिः । साकम् । नवतिम् । च । नामऽभिः । चक्रम् । न । वृत्तम् । व्यतीन् । अवीविपत् ।

बृहत्ऽशरीरः । विऽमिमानः । ऋक्वऽभिः । युवा । अकुमारः । प्रति । एति । आऽहवम् ॥

Padapatha transliteration accented

catúḥ-bhiḥ ǀ sākám ǀ navatím ǀ ca ǀ nā́ma-bhiḥ ǀ cakrám ǀ ná ǀ vṛttám ǀ vyátīn ǀ avīvipat ǀ

bṛhát-śarīraḥ ǀ vi-mímānaḥ ǀ ṛ́kva-bhiḥ ǀ yúvā ǀ ákumāraḥ ǀ práti ǀ eti ǀ ā-havám ǁ

Padapatha transliteration nonaccented

catuḥ-bhiḥ ǀ sākam ǀ navatim ǀ ca ǀ nāma-bhiḥ ǀ cakram ǀ na ǀ vṛttam ǀ vyatīn ǀ avīvipat ǀ

bṛhat-śarīraḥ ǀ vi-mimānaḥ ǀ ṛkva-bhiḥ ǀ yuvā ǀ akumāraḥ ǀ prati ǀ eti ǀ ā-havam ǁ

interlinear translation

Together [2] with ninety [3] and [4] four [1] names1 [5] {he} stirred [10] horses [9] like [7] wheel [6] set in movement [8]. The vast in his body [11], measuring [12] by them who speak riks [13], young [14], {but} not a boy [15], {he} goes [17] towards [16] the calling one [18].

1 First of all, the “name” in Veda – unlike the usual modern usage of the word only as representative denomination of some object – often has its own subjectivity, reality and force and administers some action or is used for some action. So here it is by such names Vishnu incites the movement. The next question is about a number of ninety and four (or of ninety four). 90 and 4 are incomplete values of two ranks, 100 and 5, so perhaps this is a connotation related to four planes of being from the five ones, i.e. to Earth, Antarik-sha, Heaven, Svar. Whatever meaning really was, many interpreters substitute “90 and 4” for “four times ninety” and interpret 90×4 = 360 days; Sayana, Wilson, Griffit and Dutt accept 94, but substitute “names” for seasons or periods while explanation of Sayana is so fanciful that even needs not any comments: “ninety-four periods: the year, two solstices, five seasons, twelve months, twenty-four half-months, thirty days, eight watches, and twelve zodiacal signs.”

in Russian