SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 169

 

1. Info

To:    indra
From:   agastya maitrāvaruṇi
Metres:   triṣṭubh (1, 3-8); virāj (2)
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.169.01   (Mandala. Sukta. Rik)

2.4.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.052   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

म॒हश्चि॒त्त्वमिं॑द्र य॒त ए॒तान्म॒हश्चि॑दसि॒ त्यज॑सो वरू॒ता ।

स नो॑ वेधो म॒रुतां॑ चिकि॒त्वान्त्सु॒म्ना व॑नुष्व॒ तव॒ हि प्रेष्ठा॑ ॥

Samhita Devanagari Nonaccented

महश्चित्त्वमिंद्र यत एतान्महश्चिदसि त्यजसो वरूता ।

स नो वेधो मरुतां चिकित्वान्त्सुम्ना वनुष्व तव हि प्रेष्ठा ॥

Samhita transliteration accented

maháścittvámindra yatá etā́nmaháścidasi tyájaso varūtā́ ǀ

sá no vedho marútām cikitvā́ntsumnā́ vanuṣva táva hí préṣṭhā ǁ

Samhita transliteration nonaccented

mahaścittvamindra yata etānmahaścidasi tyajaso varūtā ǀ

sa no vedho marutām cikitvāntsumnā vanuṣva tava hi preṣṭhā ǁ

Padapatha Devanagari Accented

म॒हः । चि॒त् । त्वम् । इ॒न्द्र॒ । य॒तः । ए॒तान् । म॒हः । चि॒त् । अ॒सि॒ । त्यज॑सः । व॒रू॒ता ।

सः । नः॒ । वे॒धः॒ । म॒रुता॑म् । चि॒कि॒त्वान् । सु॒म्ना । व॒नु॒ष्व॒ । तव॑ । हि । प्रेष्ठा॑ ॥

Padapatha Devanagari Nonaccented

महः । चित् । त्वम् । इन्द्र । यतः । एतान् । महः । चित् । असि । त्यजसः । वरूता ।

सः । नः । वेधः । मरुताम् । चिकित्वान् । सुम्ना । वनुष्व । तव । हि । प्रेष्ठा ॥

Padapatha transliteration accented

maháḥ ǀ cit ǀ tvám ǀ indra ǀ yatáḥ ǀ etā́n ǀ maháḥ ǀ cit ǀ asi ǀ tyájasaḥ ǀ varūtā́ ǀ

sáḥ ǀ naḥ ǀ vedhaḥ ǀ marútām ǀ cikitvā́n ǀ sumnā́ ǀ vanuṣva ǀ táva ǀ hí ǀ préṣṭhā ǁ

Padapatha transliteration nonaccented

mahaḥ ǀ cit ǀ tvam ǀ indra ǀ yataḥ ǀ etān ǀ mahaḥ ǀ cit ǀ asi ǀ tyajasaḥ ǀ varūtā ǀ

saḥ ǀ naḥ ǀ vedhaḥ ǀ marutām ǀ cikitvān ǀ sumnā ǀ vanuṣva ǀ tava ǀ hi ǀ preṣṭhā ǁ

interlinear translation

Thou [3], O Indra [4], art [9] protector [11] from danger [10] even [2] for the great [1] going [5], even [8] for the great [7] approached [6]; he [12] {is} our [13] ordainer of works [14], knower [16] of the Maruts [15], do conquer [18] the bliss [17], for [20] {it is} thy [19] dearest [21].

01.169.02   (Mandala. Sukta. Rik)

2.4.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.053   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अयु॑ज्रंत इंद्र वि॒श्वकृ॑ष्टीर्विदा॒नासो॑ नि॒ष्षिधो॑ मर्त्य॒त्रा ।

म॒रुतां॑ पृत्सु॒तिर्हास॑माना॒ स्व॑र्मीळ्हस्य प्र॒धन॑स्य सा॒तौ ॥

Samhita Devanagari Nonaccented

अयुज्रंत इंद्र विश्वकृष्टीर्विदानासो निष्षिधो मर्त्यत्रा ।

मरुतां पृत्सुतिर्हासमाना स्वर्मीळ्हस्य प्रधनस्य सातौ ॥

Samhita transliteration accented

áyujranta indra viśvákṛṣṭīrvidānā́so niṣṣídho martyatrā́ ǀ

marútām pṛtsutírhā́samānā svármīḷhasya pradhánasya sātáu ǁ

Samhita transliteration nonaccented

ayujranta indra viśvakṛṣṭīrvidānāso niṣṣidho martyatrā ǀ

marutām pṛtsutirhāsamānā svarmīḷhasya pradhanasya sātau ǁ

Padapatha Devanagari Accented

अयु॑ज्रन् । ते । इ॒न्द्र॒ । वि॒श्वऽकृ॑ष्टीः । वि॒दा॒नासः॑ । निः॒ऽसिधः॑ । म॒र्त्य॒ऽत्रा ।

म॒रुता॑म् । पृ॒त्सु॒तिः । हास॑माना । स्वः॑ऽमीळ्हस्य । प्र॒ऽधन॑स्य । सा॒तौ ॥

Padapatha Devanagari Nonaccented

अयुज्रन् । ते । इन्द्र । विश्वऽकृष्टीः । विदानासः । निःऽसिधः । मर्त्यऽत्रा ।

मरुताम् । पृत्सुतिः । हासमाना । स्वःऽमीळ्हस्य । प्रऽधनस्य । सातौ ॥

Padapatha transliteration accented

áyujran ǀ té ǀ indra ǀ viśvá-kṛṣṭīḥ ǀ vidānā́saḥ ǀ niḥ-sídhaḥ ǀ martya-trā́ ǀ

marútām ǀ pṛtsutíḥ ǀ hā́samānā ǀ sváḥ-mīḷhasya ǀ pra-dhánasya ǀ sātáu ǁ

Padapatha transliteration nonaccented

ayujran ǀ te ǀ indra ǀ viśva-kṛṣṭīḥ ǀ vidānāsaḥ ǀ niḥ-sidhaḥ ǀ martya-trā ǀ

marutām ǀ pṛtsutiḥ ǀ hāsamānā ǀ svaḥ-mīḷhasya ǀ pra-dhanasya ǀ sātau ǁ

interlinear translation

{They} yoked [1] thy ones [2], O Indra [3], toiling in all [4], full of knowledge [5], manifesting [6] in mortals [7]; army [9] of Maruts [8] rushing forward [10] in conquest [13] of spoil [12] of the battle for Svar [11].

01.169.03   (Mandala. Sukta. Rik)

2.4.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.054   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अम्य॒क्सा त॑ इंद्र ऋ॒ष्टिर॒स्मे सने॒म्यभ्वं॑ म॒रुतो॑ जुनंति ।

अ॒ग्निश्चि॒द्धि ष्मा॑त॒से शु॑शु॒क्वानापो॒ न द्वी॒पं दध॑ति॒ प्रयां॑सि ॥

Samhita Devanagari Nonaccented

अम्यक्सा त इंद्र ऋष्टिरस्मे सनेम्यभ्वं मरुतो जुनंति ।

अग्निश्चिद्धि ष्मातसे शुशुक्वानापो न द्वीपं दधति प्रयांसि ॥

Samhita transliteration accented

ámyaksā́ ta indra ṛṣṭírasmé sánemyábhvam marúto junanti ǀ

agníściddhí ṣmātasé śuśukvā́nā́po ná dvīpám dádhati práyāṃsi ǁ

Samhita transliteration nonaccented

amyaksā ta indra ṛṣṭirasme sanemyabhvam maruto junanti ǀ

agniściddhi ṣmātase śuśukvānāpo na dvīpam dadhati prayāṃsi ǁ

Padapatha Devanagari Accented

अम्य॑क् । सा । ते॒ । इ॒न्द्र॒ । ऋ॒ष्टिः । अ॒स्मे इति॑ । सने॑मि । अभ्व॑म् । म॒रुतः॑ । जु॒न॒न्ति॒ ।

अ॒ग्निः । चि॒त् । हि । स्म॒ । अ॒त॒से । शु॒शु॒क्वान् । आपः॑ । न । द्वी॒पम् । दध॑ति । प्रयां॑सि ॥

Padapatha Devanagari Nonaccented

अम्यक् । सा । ते । इन्द्र । ऋष्टिः । अस्मे इति । सनेमि । अभ्वम् । मरुतः । जुनन्ति ।

अग्निः । चित् । हि । स्म । अतसे । शुशुक्वान् । आपः । न । द्वीपम् । दधति । प्रयांसि ॥

Padapatha transliteration accented

ámyak ǀ sā́ ǀ te ǀ indra ǀ ṛṣṭíḥ ǀ asmé íti ǀ sánemi ǀ ábhvam ǀ marútaḥ ǀ junanti ǀ

agníḥ ǀ cit ǀ hí ǀ sma ǀ atasé ǀ śuśukvā́n ǀ ā́paḥ ǀ ná ǀ dvīpám ǀ dádhati ǀ práyāṃsi ǁ

Padapatha transliteration nonaccented

amyak ǀ sā ǀ te ǀ indra ǀ ṛṣṭiḥ ǀ asme iti ǀ sanemi ǀ abhvam ǀ marutaḥ ǀ junanti ǀ

agniḥ ǀ cit ǀ hi ǀ sma ǀ atase ǀ śuśukvān ǀ āpaḥ ǀ na ǀ dvīpam ǀ dadhati ǀ prayāṃsi ǁ

interlinear translation

Hither [1] that [2] thy [3] spear [5] for us [6], O Indra [4], the Maruts [9] make to haste [10], the eternal [7] might [8]. For [13] verily [14] even [12] Agni [11] burning out [16] in trunk [15] upholds [20] delights [21] like [18] waters [17] – island [19].

01.169.04   (Mandala. Sukta. Rik)

2.4.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.055   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

त्वं तू न॑ इंद्र॒ तं र॒यिं दा॒ ओजि॑ष्ठया॒ दक्षि॑णयेव रा॒तिं ।

स्तुत॑श्च॒ यास्ते॑ च॒कनं॑त वा॒योः स्तनं॒ न मध्वः॑ पीपयंत॒ वाजैः॑ ॥

Samhita Devanagari Nonaccented

त्वं तू न इंद्र तं रयिं दा ओजिष्ठया दक्षिणयेव रातिं ।

स्तुतश्च यास्ते चकनंत वायोः स्तनं न मध्वः पीपयंत वाजैः ॥

Samhita transliteration accented

tvám tū́ na indra tám rayím dā ójiṣṭhayā dákṣiṇayeva rātím ǀ

stútaśca yā́ste cakánanta vāyóḥ stánam ná mádhvaḥ pīpayanta vā́jaiḥ ǁ

Samhita transliteration nonaccented

tvam tū na indra tam rayim dā ojiṣṭhayā dakṣiṇayeva rātim ǀ

stutaśca yāste cakananta vāyoḥ stanam na madhvaḥ pīpayanta vājaiḥ ǁ

Padapatha Devanagari Accented

त्वम् । तु । नः॒ । इ॒न्द्र॒ । तम् । र॒यिम् । दाः॒ । ओजि॑ष्ठया । दक्षि॑णयाऽइव । रा॒तिम् ।

स्तुतः॑ । च॒ । याः । ते॒ । च॒कन॑न्त । वा॒योः । स्तन॑म् । न । मध्वः॑ । पी॒प॒य॒न्त॒ । वाजैः॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । तु । नः । इन्द्र । तम् । रयिम् । दाः । ओजिष्ठया । दक्षिणयाऽइव । रातिम् ।

स्तुतः । च । याः । ते । चकनन्त । वायोः । स्तनम् । न । मध्वः । पीपयन्त । वाजैः ॥

Padapatha transliteration accented

tvám ǀ tú ǀ naḥ ǀ indra ǀ tám ǀ rayím ǀ dāḥ ǀ ójiṣṭhayā ǀ dákṣiṇayā-iva ǀ rātím ǀ

stútaḥ ǀ ca ǀ yā́ḥ ǀ te ǀ cakánanta ǀ vāyóḥ ǀ stánam ǀ ná ǀ mádhvaḥ ǀ pīpayanta ǀ vā́jaiḥ ǁ

Padapatha transliteration nonaccented

tvam ǀ tu ǀ naḥ ǀ indra ǀ tam ǀ rayim ǀ dāḥ ǀ ojiṣṭhayā ǀ dakṣiṇayā-iva ǀ rātim ǀ

stutaḥ ǀ ca ǀ yāḥ ǀ te ǀ cakananta ǀ vāyoḥ ǀ stanam ǀ na ǀ madhvaḥ ǀ pīpayanta ǀ vājaiḥ ǁ

interlinear translation

Thou [1] then [2], O Indra [4], do give [7] to us [3] that [5] wealth [6] like [9] gift [10] {made} by strong [8] Dakshina (Discrimination) [9], and [12] praises [11] that [13] desired [15] thy {gift} [14] {and} of Vayu [16], fed themselves [20] with plenitudes [21] like [18] udder [17] of honey [19].

01.169.05   (Mandala. Sukta. Rik)

2.4.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.056   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

त्वे राय॑ इंद्र तो॒शत॑माः प्रणे॒तारः॒ कस्य॑ चिदृता॒योः ।

ते षु णो॑ म॒रुतो॑ मृळयंतु॒ ये स्मा॑ पु॒रा गा॑तू॒यंती॑व दे॒वाः ॥

Samhita Devanagari Nonaccented

त्वे राय इंद्र तोशतमाः प्रणेतारः कस्य चिदृतायोः ।

ते षु णो मरुतो मृळयंतु ये स्मा पुरा गातूयंतीव देवाः ॥

Samhita transliteration accented

tvé rā́ya indra tośátamāḥ praṇetā́raḥ kásya cidṛtāyóḥ ǀ

té ṣú ṇo marúto mṛḷayantu yé smā purā́ gātūyántīva devā́ḥ ǁ

Samhita transliteration nonaccented

tve rāya indra tośatamāḥ praṇetāraḥ kasya cidṛtāyoḥ ǀ

te ṣu ṇo maruto mṛḷayantu ye smā purā gātūyantīva devāḥ ǁ

Padapatha Devanagari Accented

त्वे इति॑ । रायः॑ । इ॒न्द्र॒ । तो॒शऽत॑माः । प्र॒ऽने॒तारः॑ । कस्य॑ । चि॒त् । ऋ॒त॒ऽयोः ।

ते । सु । नः॒ । म॒रुतः॑ । मृ॒ळ॒य॒न्तु॒ । ये । स्म॒ । पु॒रा । गा॒तु॒यन्ति॑ऽइव । दे॒वाः ॥

Padapatha Devanagari Nonaccented

त्वे इति । रायः । इन्द्र । तोशऽतमाः । प्रऽनेतारः । कस्य । चित् । ऋतऽयोः ।

ते । सु । नः । मरुतः । मृळयन्तु । ये । स्म । पुरा । गातुयन्तिऽइव । देवाः ॥

Padapatha transliteration accented

tvé íti ǀ rā́yaḥ ǀ indra ǀ tośá-tamāḥ ǀ pra-netā́raḥ ǀ kásya ǀ cit ǀ ṛta-yóḥ ǀ

té ǀ sú ǀ naḥ ǀ marútaḥ ǀ mṛḷayantu ǀ yé ǀ sma ǀ purā́ ǀ gātuyánti-iva ǀ devā́ḥ ǁ

Padapatha transliteration nonaccented

tve iti ǀ rāyaḥ ǀ indra ǀ tośa-tamāḥ ǀ pra-netāraḥ ǀ kasya ǀ cit ǀ ṛta-yoḥ ǀ

te ǀ su ǀ naḥ ǀ marutaḥ ǀ mṛḷayantu ǀ ye ǀ sma ǀ purā ǀ gātuyanti-iva ǀ devāḥ ǁ

interlinear translation

In thee [1] riches [2], O Indra [3], most satisfying [4], leading forward [5] every [6+7] seeker of the Truth [8]; let [13] them [9], the Maruts [12], be gracious [13] to us [11] now [10], who [14] verily [15] of old [16] {act} like [17] the gods [18] desiring to obtain a progress [17].

01.169.06   (Mandala. Sukta. Rik)

2.4.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.057   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

प्रति॒ प्र या॑हींद्र मी॒ळ्हुषो॒ नॄन्म॒हः पार्थि॑वे॒ सद॑ने यतस्व ।

अध॒ यदे॑षां पृथुबु॒ध्नास॒ एता॑स्ती॒र्थे नार्यः पौंस्या॑नि त॒स्थुः ॥

Samhita Devanagari Nonaccented

प्रति प्र याहींद्र मीळ्हुषो नॄन्महः पार्थिवे सदने यतस्व ।

अध यदेषां पृथुबुध्नास एतास्तीर्थे नार्यः पौंस्यानि तस्थुः ॥

Samhita transliteration accented

práti prá yāhīndra mīḷhúṣo nṝ́nmaháḥ pā́rthive sádane yatasva ǀ

ádha yádeṣām pṛthubudhnā́sa étāstīrthé nā́ryáḥ páuṃsyāni tasthúḥ ǁ

Samhita transliteration nonaccented

prati pra yāhīndra mīḷhuṣo nṝnmahaḥ pārthive sadane yatasva ǀ

adha yadeṣām pṛthubudhnāsa etāstīrthe nāryaḥ pauṃsyāni tasthuḥ ǁ

Padapatha Devanagari Accented

प्रति॑ । प्र । या॒हि॒ । इ॒न्द्र॒ । मी॒ळ्हुषः॑ । नॄन् । म॒हः । पार्थि॑वे । सद॑ने । य॒त॒स्व॒ ।

अध॑ । यत् । ए॒षा॒म् । पृ॒थु॒ऽबु॒ध्नासः॑ । एताः॑ । ती॒र्थे । न । अ॒र्यः । पौंस्या॑नि । त॒स्थुः ॥

Padapatha Devanagari Nonaccented

प्रति । प्र । याहि । इन्द्र । मीळ्हुषः । नॄन् । महः । पार्थिवे । सदने । यतस्व ।

अध । यत् । एषाम् । पृथुऽबुध्नासः । एताः । तीर्थे । न । अर्यः । पौंस्यानि । तस्थुः ॥

Padapatha transliteration accented

práti ǀ prá ǀ yāhi ǀ indra ǀ mīḷhúṣaḥ ǀ nṝ́n ǀ maháḥ ǀ pā́rthive ǀ sádane ǀ yatasva ǀ

ádha ǀ yát ǀ eṣām ǀ pṛthu-budhnā́saḥ ǀ étāḥ ǀ tīrthé ǀ ná ǀ aryáḥ ǀ páuṃsyāni ǀ tasthúḥ ǁ

Padapatha transliteration nonaccented

prati ǀ pra ǀ yāhi ǀ indra ǀ mīḷhuṣaḥ ǀ nṝn ǀ mahaḥ ǀ pārthive ǀ sadane ǀ yatasva ǀ

adha ǀ yat ǀ eṣām ǀ pṛthu-budhnāsaḥ ǀ etāḥ ǀ tīrthe ǀ na ǀ aryaḥ ǀ pauṃsyāni ǀ tasthuḥ ǁ

interlinear translation

Do go [3] forward [2] towards [1] the bounteous [5] manly ones [6], O Indra [4], do march [10] in earthly [8] home [9] together with great ones [7]; then [11], when [12] their [13] manly forces [19] having wide foundation <i.e. supramental as basis> [14], shining [15] have stood [20] on a way [16] like [17] the Aryans [18].

01.169.07   (Mandala. Sukta. Rik)

2.4.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.058   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

प्रति॑ घो॒राणा॒मेता॑नाम॒यासां॑ म॒रुतां॑ शृण्व आय॒तामु॑प॒ब्दिः ।

ये मर्त्यं॑ पृतना॒यंत॒मूमै॑र्ऋणा॒वानं॒ न प॒तयं॑त॒ सर्गैः॑ ॥

Samhita Devanagari Nonaccented

प्रति घोराणामेतानामयासां मरुतां शृण्व आयतामुपब्दिः ।

ये मर्त्यं पृतनायंतमूमैर्ऋणावानं न पतयंत सर्गैः ॥

Samhita transliteration accented

práti ghorā́ṇāmétānāmayā́sām marútām śṛṇva āyatā́mupabdíḥ ǀ

yé mártyam pṛtanāyántamū́mairṛṇāvā́nam ná patáyanta sárgaiḥ ǁ

Samhita transliteration nonaccented

prati ghorāṇāmetānāmayāsām marutām śṛṇva āyatāmupabdiḥ ǀ

ye martyam pṛtanāyantamūmairṛṇāvānam na patayanta sargaiḥ ǁ

Padapatha Devanagari Accented

प्रति॑ । घो॒राणा॑म् । एता॑नाम् । अ॒यासा॑म् । म॒रुता॑म् । शृ॒ण्वे॒ । आ॒ऽय॒ताम् । उ॒प॒ब्दिः ।

ये । मर्त्य॑म् । पृ॒त॒ना॒ऽयन्त॑म् । ऊमैः॑ । ऋ॒ण॒ऽवान॑म् । न । प॒तय॑न्त । सर्गैः॑ ॥

Padapatha Devanagari Nonaccented

प्रति । घोराणाम् । एतानाम् । अयासाम् । मरुताम् । शृण्वे । आऽयताम् । उपब्दिः ।

ये । मर्त्यम् । पृतनाऽयन्तम् । ऊमैः । ऋणऽवानम् । न । पतयन्त । सर्गैः ॥

Padapatha transliteration accented

práti ǀ ghorā́ṇām ǀ étānām ǀ ayā́sām ǀ marútām ǀ śṛṇve ǀ ā-yatā́m ǀ upabdíḥ ǀ

yé ǀ mártyam ǀ pṛtanā-yántam ǀ ū́maiḥ ǀ ṛṇa-vā́nam ǀ ná ǀ patáyanta ǀ sárgaiḥ ǁ

Padapatha transliteration nonaccented

prati ǀ ghorāṇām ǀ etānām ǀ ayāsām ǀ marutām ǀ śṛṇve ǀ ā-yatām ǀ upabdiḥ ǀ

ye ǀ martyam ǀ pṛtanā-yantam ǀ ūmaiḥ ǀ ṛṇa-vānam ǀ na ǀ patayanta ǀ sargaiḥ ǁ

interlinear translation

The agile [4] noise [8] of terrible [2], blazing [3] coming near [7] Maruts [5] is heard [1+6], who [9] rushed [15] with hosts [16] on the mortal [10] going in battle [11] with comrades [12] like [14] on debtor [13].

01.169.08   (Mandala. Sukta. Rik)

2.4.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.059   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

त्वं माने॑भ्य इंद्र वि॒श्वज॑न्या॒ रदा॑ म॒रुद्भिः॑ शु॒रुधो॒ गोअ॑ग्राः ।

स्तवा॑नेभिः स्तवसे देव दे॒वैर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥

Samhita Devanagari Nonaccented

त्वं मानेभ्य इंद्र विश्वजन्या रदा मरुद्भिः शुरुधो गोअग्राः ।

स्तवानेभिः स्तवसे देव देवैर्विद्यामेषं वृजनं जीरदानुं ॥

Samhita transliteration accented

tvám mā́nebhya indra viśvájanyā rádā marúdbhiḥ śurúdho góagrāḥ ǀ

stávānebhiḥ stavase deva deváirvidyā́meṣám vṛjánam jīrádānum ǁ

Samhita transliteration nonaccented

tvam mānebhya indra viśvajanyā radā marudbhiḥ śurudho goagrāḥ ǀ

stavānebhiḥ stavase deva devairvidyāmeṣam vṛjanam jīradānum ǁ

Padapatha Devanagari Accented

त्वम् । माने॑भ्यः । इ॒न्द्र॒ । वि॒श्वऽज॑न्या । रद॑ । म॒रुत्ऽभिः॑ । शु॒रुधः॑ । गोऽअ॑ग्राः ।

स्तवा॑नेभिः । स्त॒व॒से॒ । दे॒व॒ । दे॒वैः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

Padapatha Devanagari Nonaccented

त्वम् । मानेभ्यः । इन्द्र । विश्वऽजन्या । रद । मरुत्ऽभिः । शुरुधः । गोऽअग्राः ।

स्तवानेभिः । स्तवसे । देव । देवैः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥

Padapatha transliteration accented

tvám ǀ mā́nebhyaḥ ǀ indra ǀ viśvá-janyā ǀ ráda ǀ marút-bhiḥ ǀ śurúdhaḥ ǀ gó-agrāḥ ǀ

stávānebhiḥ ǀ stavase ǀ deva ǀ deváiḥ ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁ

Padapatha transliteration nonaccented

tvam ǀ mānebhyaḥ ǀ indra ǀ viśva-janyā ǀ rada ǀ marut-bhiḥ ǀ śurudhaḥ ǀ go-agrāḥ ǀ

stavānebhiḥ ǀ stavase ǀ deva ǀ devaiḥ ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ

interlinear translation

Thou [1], O Indra [3], with Maruts [6] do release [5] for thoughts [2] born everywhere [4] thoughts [7] led by cows <perceptions from supramental Svar> [8]. Together with chanted [9] gods [12], O god [11], {thee} is chanted [10]. Let {us} know [13] mighty [15] impelling force [14] that shall break swiftly through [16].

in Russian