SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 1

 

1. Info

To:    agni
From:   viśvāmitra gāthina
Metres:   1st set of styles: nicṛttriṣṭup (1, 3-5, 9, 11, 12, 15, 17, 19, 20); triṣṭup (2, 6, 7, 13, 14); svarāṭpaṅkti (8, 16, 23); virāṭtrisṭup (10, 21); bhurikpaṅkti (18); jyotiṣmatītriṣṭup (22)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.001.01   (Mandala. Sukta. Rik)

2.8.13.01    (Ashtaka. Adhyaya. Varga. Rik)

03.01.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोम॑स्य मा त॒वसं॒ वक्ष्य॑ग्ने॒ वह्निं॑ चकर्थ वि॒दथे॒ यज॑ध्यै ।

दे॒वाँ अच्छा॒ दीद्य॑द्युं॒जे अद्रिं॑ शमा॒ये अ॑ग्ने त॒न्वं॑ जुषस्व ॥

Samhita Devanagari Nonaccented

सोमस्य मा तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै ।

देवाँ अच्छा दीद्यद्युंजे अद्रिं शमाये अग्ने तन्वं जुषस्व ॥

Samhita Transcription Accented

sómasya mā tavásam vákṣyagne váhnim cakartha vidáthe yájadhyai ǀ

devā́m̐ ácchā dī́dyadyuñjé ádrim śamāyé agne tanvám juṣasva ǁ

Samhita Transcription Nonaccented

somasya mā tavasam vakṣyagne vahnim cakartha vidathe yajadhyai ǀ

devām̐ acchā dīdyadyuñje adrim śamāye agne tanvam juṣasva ǁ

Padapatha Devanagari Accented

सोम॑स्य । मा॒ । त॒वस॑म् । वक्षि॑ । अ॒ग्ने॒ । वह्नि॑म् । च॒क॒र्थ॒ । वि॒दथे॑ । यज॑ध्यै ।

दे॒वान् । अच्छ॑ । दीद्य॑त् । यु॒ञ्जे । अद्रि॑म् । श॒म्ऽआ॒ये । अ॒ग्ने॒ । त॒न्व॑म् । जु॒ष॒स्व॒ ॥

Padapatha Devanagari Nonaccented

सोमस्य । मा । तवसम् । वक्षि । अग्ने । वह्निम् । चकर्थ । विदथे । यजध्यै ।

देवान् । अच्छ । दीद्यत् । युञ्जे । अद्रिम् । शम्ऽआये । अग्ने । तन्वम् । जुषस्व ॥

Padapatha Transcription Accented

sómasya ǀ mā ǀ tavásam ǀ vákṣi ǀ agne ǀ váhnim ǀ cakartha ǀ vidáthe ǀ yájadhyai ǀ

devā́n ǀ áccha ǀ dī́dyat ǀ yuñjé ǀ ádrim ǀ śam-āyé ǀ agne ǀ tanvám ǀ juṣasva ǁ

Padapatha Transcription Nonaccented

somasya ǀ mā ǀ tavasam ǀ vakṣi ǀ agne ǀ vahnim ǀ cakartha ǀ vidathe ǀ yajadhyai ǀ

devān ǀ accha ǀ dīdyat ǀ yuñje ǀ adrim ǀ śam-āye ǀ agne ǀ tanvam ǀ juṣasva ǁ

03.001.02   (Mandala. Sukta. Rik)

2.8.13.02    (Ashtaka. Adhyaya. Varga. Rik)

03.01.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रांचं॑ य॒ज्ञं च॑कृम॒ वर्ध॑तां॒ गीः स॒मिद्भि॑र॒ग्निं नम॑सा दुवस्यन् ।

दि॒वः श॑शासुर्वि॒दथा॑ कवी॒नां गृत्सा॑य चित्त॒वसे॑ गा॒तुमी॑षुः ॥

Samhita Devanagari Nonaccented

प्रांचं यज्ञं चकृम वर्धतां गीः समिद्भिरग्निं नमसा दुवस्यन् ।

दिवः शशासुर्विदथा कवीनां गृत्साय चित्तवसे गातुमीषुः ॥

Samhita Transcription Accented

prā́ñcam yajñám cakṛma várdhatām gī́ḥ samídbhiragním námasā duvasyan ǀ

diváḥ śaśāsurvidáthā kavīnā́m gṛ́tsāya cittaváse gātúmīṣuḥ ǁ

Samhita Transcription Nonaccented

prāñcam yajñam cakṛma vardhatām gīḥ samidbhiragnim namasā duvasyan ǀ

divaḥ śaśāsurvidathā kavīnām gṛtsāya cittavase gātumīṣuḥ ǁ

Padapatha Devanagari Accented

प्राञ्च॑म् । य॒ज्ञम् । च॒कृ॒म॒ । वर्ध॑ताम् । गीः । स॒मित्ऽभिः॑ । अ॒ग्निम् । नम॑सा । दु॒व॒स्य॒न् ।

दि॒वः । श॒शा॒सुः॒ । वि॒दथा॑ । क॒वी॒नाम् । गृत्सा॑य । चि॒त् । त॒वसे॑ । गा॒तुम् । ई॒षुः॒ ॥

Padapatha Devanagari Nonaccented

प्राञ्चम् । यज्ञम् । चकृम । वर्धताम् । गीः । समित्ऽभिः । अग्निम् । नमसा । दुवस्यन् ।

दिवः । शशासुः । विदथा । कवीनाम् । गृत्साय । चित् । तवसे । गातुम् । ईषुः ॥

Padapatha Transcription Accented

prā́ñcam ǀ yajñám ǀ cakṛma ǀ várdhatām ǀ gī́ḥ ǀ samít-bhiḥ ǀ agním ǀ námasā ǀ duvasyan ǀ

diváḥ ǀ śaśāsuḥ ǀ vidáthā ǀ kavīnā́m ǀ gṛ́tsāya ǀ cit ǀ taváse ǀ gātúm ǀ īṣuḥ ǁ

Padapatha Transcription Nonaccented

prāñcam ǀ yajñam ǀ cakṛma ǀ vardhatām ǀ gīḥ ǀ samit-bhiḥ ǀ agnim ǀ namasā ǀ duvasyan ǀ

divaḥ ǀ śaśāsuḥ ǀ vidathā ǀ kavīnām ǀ gṛtsāya ǀ cit ǀ tavase ǀ gātum ǀ īṣuḥ ǁ

03.001.03   (Mandala. Sukta. Rik)

2.8.13.03    (Ashtaka. Adhyaya. Varga. Rik)

03.01.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मयो॑ दधे॒ मेधि॑रः पू॒तद॑क्षो दि॒वः सु॒बंधु॑र्ज॒नुषा॑ पृथि॒व्याः ।

अविं॑दन्नु दर्श॒तम॒प्स्वं१॒॑तर्दे॒वासो॑ अ॒ग्निम॒पसि॒ स्वसॄ॑णां ॥

Samhita Devanagari Nonaccented

मयो दधे मेधिरः पूतदक्षो दिवः सुबंधुर्जनुषा पृथिव्याः ।

अविंदन्नु दर्शतमप्स्वंतर्देवासो अग्निमपसि स्वसॄणां ॥

Samhita Transcription Accented

máyo dadhe médhiraḥ pūtádakṣo diváḥ subándhurjanúṣā pṛthivyā́ḥ ǀ

ávindannu darśatámapsvántárdevā́so agnímapási svásṝṇām ǁ

Samhita Transcription Nonaccented

mayo dadhe medhiraḥ pūtadakṣo divaḥ subandhurjanuṣā pṛthivyāḥ ǀ

avindannu darśatamapsvantardevāso agnimapasi svasṝṇām ǁ

Padapatha Devanagari Accented

मयः॑ । द॒धे॒ । मेधि॑रः । पू॒तऽद॑क्षः । दि॒वः । सु॒ऽबन्धुः॑ । ज॒नुषा॑ । पृ॒थि॒व्याः ।

अवि॑न्दन् । ऊं॒ इति॑ । द॒र्श॒तम् । अ॒प्ऽसु । अ॒न्तः । दे॒वासः॑ । अ॒ग्निम् । अ॒पसि॑ । स्वसॄ॑णाम् ॥

Padapatha Devanagari Nonaccented

मयः । दधे । मेधिरः । पूतऽदक्षः । दिवः । सुऽबन्धुः । जनुषा । पृथिव्याः ।

अविन्दन् । ऊं इति । दर्शतम् । अप्ऽसु । अन्तः । देवासः । अग्निम् । अपसि । स्वसॄणाम् ॥

Padapatha Transcription Accented

máyaḥ ǀ dadhe ǀ médhiraḥ ǀ pūtá-dakṣaḥ ǀ diváḥ ǀ su-bándhuḥ ǀ janúṣā ǀ pṛthivyā́ḥ ǀ

ávindan ǀ ūṃ íti ǀ darśatám ǀ ap-sú ǀ antáḥ ǀ devā́saḥ ǀ agním ǀ apási ǀ svásṝṇām ǁ

Padapatha Transcription Nonaccented

mayaḥ ǀ dadhe ǀ medhiraḥ ǀ pūta-dakṣaḥ ǀ divaḥ ǀ su-bandhuḥ ǀ januṣā ǀ pṛthivyāḥ ǀ

avindan ǀ ūṃ iti ǀ darśatam ǀ ap-su ǀ antaḥ ǀ devāsaḥ ǀ agnim ǀ apasi ǀ svasṝṇām ǁ

03.001.04   (Mandala. Sukta. Rik)

2.8.13.04    (Ashtaka. Adhyaya. Varga. Rik)

03.01.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अव॑र्धयन्त्सु॒भगं॑ स॒प्त य॒ह्वीः श्वे॒तं ज॑ज्ञा॒नम॑रु॒षं म॑हि॒त्वा ।

शिशुं॒ न जा॒तम॒भ्या॑रु॒रश्वा॑ दे॒वासो॑ अ॒ग्निं जनि॑मन्वपुष्यन् ॥

Samhita Devanagari Nonaccented

अवर्धयन्त्सुभगं सप्त यह्वीः श्वेतं जज्ञानमरुषं महित्वा ।

शिशुं न जातमभ्यारुरश्वा देवासो अग्निं जनिमन्वपुष्यन् ॥

Samhita Transcription Accented

ávardhayantsubhágam saptá yahvī́ḥ śvetám jajñānámaruṣám mahitvā́ ǀ

śíśum ná jātámabhyā́ruráśvā devā́so agním jánimanvapuṣyan ǁ

Samhita Transcription Nonaccented

avardhayantsubhagam sapta yahvīḥ śvetam jajñānamaruṣam mahitvā ǀ

śiśum na jātamabhyāruraśvā devāso agnim janimanvapuṣyan ǁ

Padapatha Devanagari Accented

अव॑र्धयन् । सु॒ऽभग॑म् । स॒प्त । य॒ह्वीः । श्वे॒तम् । ज॒ज्ञा॒नम् । अ॒रु॒षम् । म॒हि॒ऽत्वा ।

शिशु॑म् । न । जा॒तम् । अ॒भि । आ॒रुः॒ । अश्वाः॑ । दे॒वासः॑ । अ॒ग्निम् । जनि॑मन् । व॒पु॒ष्य॒न् ॥

Padapatha Devanagari Nonaccented

अवर्धयन् । सुऽभगम् । सप्त । यह्वीः । श्वेतम् । जज्ञानम् । अरुषम् । महिऽत्वा ।

शिशुम् । न । जातम् । अभि । आरुः । अश्वाः । देवासः । अग्निम् । जनिमन् । वपुष्यन् ॥

Padapatha Transcription Accented

ávardhayan ǀ su-bhágam ǀ saptá ǀ yahvī́ḥ ǀ śvetám ǀ jajñānám ǀ aruṣám ǀ mahi-tvā́ ǀ

śíśum ǀ ná ǀ jātám ǀ abhí ǀ āruḥ ǀ áśvāḥ ǀ devā́saḥ ǀ agním ǀ jániman ǀ vapuṣyan ǁ

Padapatha Transcription Nonaccented

avardhayan ǀ su-bhagam ǀ sapta ǀ yahvīḥ ǀ śvetam ǀ jajñānam ǀ aruṣam ǀ mahi-tvā ǀ

śiśum ǀ na ǀ jātam ǀ abhi ǀ āruḥ ǀ aśvāḥ ǀ devāsaḥ ǀ agnim ǀ janiman ǀ vapuṣyan ǁ

03.001.05   (Mandala. Sukta. Rik)

2.8.13.05    (Ashtaka. Adhyaya. Varga. Rik)

03.01.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शु॒क्रेभि॒रंगै॒ रज॑ आतत॒न्वान्क्रतुं॑ पुना॒नः क॒विभिः॑ प॒वित्रैः॑ ।

शो॒चिर्वसा॑नः॒ पर्यायु॑र॒पां श्रियो॑ मिमीते बृह॒तीरनू॑नाः ॥

Samhita Devanagari Nonaccented

शुक्रेभिरंगै रज आततन्वान्क्रतुं पुनानः कविभिः पवित्रैः ।

शोचिर्वसानः पर्यायुरपां श्रियो मिमीते बृहतीरनूनाः ॥

Samhita Transcription Accented

śukrébhiráṅgai rája ātatanvā́nkrátum punānáḥ kavíbhiḥ pavítraiḥ ǀ

śocírvásānaḥ páryā́yurapā́m śríyo mimīte bṛhatī́ránūnāḥ ǁ

Samhita Transcription Nonaccented

śukrebhiraṅgai raja ātatanvānkratum punānaḥ kavibhiḥ pavitraiḥ ǀ

śocirvasānaḥ paryāyurapām śriyo mimīte bṛhatīranūnāḥ ǁ

Padapatha Devanagari Accented

शु॒क्रेभिः॑ । अङ्गैः॑ । रजः॑ । आ॒ऽत॒त॒न्वान् । क्रतु॑म् । पु॒ना॒नः । क॒विऽभिः॑ । प॒वित्रैः॑ ।

शो॒चिः । वसा॑नः । परि॑ । आयुः॑ । अ॒पाम् । श्रियः॑ । मि॒मी॒ते॒ । बृ॒ह॒तीः । अनू॑नाः ॥

Padapatha Devanagari Nonaccented

शुक्रेभिः । अङ्गैः । रजः । आऽततन्वान् । क्रतुम् । पुनानः । कविऽभिः । पवित्रैः ।

शोचिः । वसानः । परि । आयुः । अपाम् । श्रियः । मिमीते । बृहतीः । अनूनाः ॥

Padapatha Transcription Accented

śukrébhiḥ ǀ áṅgaiḥ ǀ rájaḥ ǀ ā-tatanvā́n ǀ krátum ǀ punānáḥ ǀ kaví-bhiḥ ǀ pavítraiḥ ǀ

śocíḥ ǀ vásānaḥ ǀ pári ǀ ā́yuḥ ǀ apā́m ǀ śríyaḥ ǀ mimīte ǀ bṛhatī́ḥ ǀ ánūnāḥ ǁ

Padapatha Transcription Nonaccented

śukrebhiḥ ǀ aṅgaiḥ ǀ rajaḥ ǀ ā-tatanvān ǀ kratum ǀ punānaḥ ǀ kavi-bhiḥ ǀ pavitraiḥ ǀ

śociḥ ǀ vasānaḥ ǀ pari ǀ āyuḥ ǀ apām ǀ śriyaḥ ǀ mimīte ǀ bṛhatīḥ ǀ anūnāḥ ǁ

03.001.06   (Mandala. Sukta. Rik)

2.8.14.01    (Ashtaka. Adhyaya. Varga. Rik)

03.01.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒व्राजा॑ सी॒मन॑दती॒रद॑ब्धा दि॒वो य॒ह्वीरव॑साना॒ अन॑ग्नाः ।

सना॒ अत्र॑ युव॒तयः॒ सयो॑नी॒रेकं॒ गर्भं॑ दधिरे स॒प्त वाणीः॑ ॥

Samhita Devanagari Nonaccented

वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः ।

सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः ॥

Samhita Transcription Accented

vavrā́jā sīmánadatīrádabdhā divó yahvī́rávasānā ánagnāḥ ǀ

sánā átra yuvatáyaḥ sáyonīrékam gárbham dadhire saptá vā́ṇīḥ ǁ

Samhita Transcription Nonaccented

vavrājā sīmanadatīradabdhā divo yahvīravasānā anagnāḥ ǀ

sanā atra yuvatayaḥ sayonīrekam garbham dadhire sapta vāṇīḥ ǁ

Padapatha Devanagari Accented

व॒व्राज॑ । सी॒म् । अन॑दतीः । अद॑ब्धाः । दि॒वः । य॒ह्वीः । अव॑सानाः । अन॑ग्नाः ।

सनाः॑ । अत्र॑ । यु॒व॒तयः॑ । सऽयो॑नीः । एक॑म् । गर्भ॑म् । द॒धि॒रे॒ । स॒प्त । वाणीः॑ ॥

Padapatha Devanagari Nonaccented

वव्राज । सीम् । अनदतीः । अदब्धाः । दिवः । यह्वीः । अवसानाः । अनग्नाः ।

सनाः । अत्र । युवतयः । सऽयोनीः । एकम् । गर्भम् । दधिरे । सप्त । वाणीः ॥

Padapatha Transcription Accented

vavrā́ja ǀ sīm ǀ ánadatīḥ ǀ ádabdhāḥ ǀ diváḥ ǀ yahvī́ḥ ǀ ávasānāḥ ǀ ánagnāḥ ǀ

sánāḥ ǀ átra ǀ yuvatáyaḥ ǀ sá-yonīḥ ǀ ékam ǀ gárbham ǀ dadhire ǀ saptá ǀ vā́ṇīḥ ǁ

Padapatha Transcription Nonaccented

vavrāja ǀ sīm ǀ anadatīḥ ǀ adabdhāḥ ǀ divaḥ ǀ yahvīḥ ǀ avasānāḥ ǀ anagnāḥ ǀ

sanāḥ ǀ atra ǀ yuvatayaḥ ǀ sa-yonīḥ ǀ ekam ǀ garbham ǀ dadhire ǀ sapta ǀ vāṇīḥ ǁ

03.001.07   (Mandala. Sukta. Rik)

2.8.14.02    (Ashtaka. Adhyaya. Varga. Rik)

03.01.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्ती॒र्णा अ॑स्य सं॒हतो॑ वि॒श्वरू॑पा घृ॒तस्य॒ योनौ॑ स्र॒वथे॒ मधू॑नां ।

अस्थु॒रत्र॑ धे॒नवः॒ पिन्व॑माना म॒ही द॒स्मस्य॑ मा॒तरा॑ समी॒ची ॥

Samhita Devanagari Nonaccented

स्तीर्णा अस्य संहतो विश्वरूपा घृतस्य योनौ स्रवथे मधूनां ।

अस्थुरत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची ॥

Samhita Transcription Accented

stīrṇā́ asya saṃháto viśvárūpā ghṛtásya yónau sraváthe mádhūnām ǀ

ásthurátra dhenávaḥ pínvamānā mahī́ dasmásya mātárā samīcī́ ǁ

Samhita Transcription Nonaccented

stīrṇā asya saṃhato viśvarūpā ghṛtasya yonau sravathe madhūnām ǀ

asthuratra dhenavaḥ pinvamānā mahī dasmasya mātarā samīcī ǁ

Padapatha Devanagari Accented

स्ती॒र्णाः । अ॒स्य॒ । स॒म्ऽहतः॑ । वि॒श्वऽरू॑पाः । घृ॒तस्य॑ । योनौ॑ । स्र॒वथे॑ । मधू॑नाम् ।

अस्थुः॑ । अत्र॑ । धे॒नवः॑ । पिन्व॑मानाः । म॒ही इति॑ । द॒स्मस्य॑ । मा॒तरा॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची ॥

Padapatha Devanagari Nonaccented

स्तीर्णाः । अस्य । सम्ऽहतः । विश्वऽरूपाः । घृतस्य । योनौ । स्रवथे । मधूनाम् ।

अस्थुः । अत्र । धेनवः । पिन्वमानाः । मही इति । दस्मस्य । मातरा । समीची इति सम्ऽईची ॥

Padapatha Transcription Accented

stīrṇā́ḥ ǀ asya ǀ sam-hátaḥ ǀ viśvá-rūpāḥ ǀ ghṛtásya ǀ yónau ǀ sraváthe ǀ mádhūnām ǀ

ásthuḥ ǀ átra ǀ dhenávaḥ ǀ pínvamānāḥ ǀ mahī́ íti ǀ dasmásya ǀ mātárā ǀ samīcī́ íti sam-īcī́ ǁ

Padapatha Transcription Nonaccented

stīrṇāḥ ǀ asya ǀ sam-hataḥ ǀ viśva-rūpāḥ ǀ ghṛtasya ǀ yonau ǀ sravathe ǀ madhūnām ǀ

asthuḥ ǀ atra ǀ dhenavaḥ ǀ pinvamānāḥ ǀ mahī iti ǀ dasmasya ǀ mātarā ǀ samīcī iti sam-īcī ǁ

03.001.08   (Mandala. Sukta. Rik)

2.8.14.03    (Ashtaka. Adhyaya. Varga. Rik)

03.01.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ब॒भ्रा॒णः सू॑नो सहसो॒ व्य॑द्यौ॒द्दधा॑नः शु॒क्रा र॑भ॒सा वपूं॑षि ।

श्चोतं॑ति॒ धारा॒ मधु॑नो घृ॒तस्य॒ वृषा॒ यत्र॑ वावृ॒धे काव्ये॑न ॥

Samhita Devanagari Nonaccented

बभ्राणः सूनो सहसो व्यद्यौद्दधानः शुक्रा रभसा वपूंषि ।

श्चोतंति धारा मधुनो घृतस्य वृषा यत्र वावृधे काव्येन ॥

Samhita Transcription Accented

babhrāṇáḥ sūno sahaso vyádyauddádhānaḥ śukrā́ rabhasā́ vápūṃṣi ǀ

ścótanti dhā́rā mádhuno ghṛtásya vṛ́ṣā yátra vāvṛdhé kā́vyena ǁ

Samhita Transcription Nonaccented

babhrāṇaḥ sūno sahaso vyadyauddadhānaḥ śukrā rabhasā vapūṃṣi ǀ

ścotanti dhārā madhuno ghṛtasya vṛṣā yatra vāvṛdhe kāvyena ǁ

Padapatha Devanagari Accented

ब॒भ्रा॒णः । सू॒नो॒ इति॑ । स॒ह॒सः॒ । वि । अ॒द्यौ॒त् । दधा॑नः । शु॒क्रा । र॒भ॒सा । वपूं॑षि ।

श्चोत॑न्ति । धाराः॑ । मधु॑नः । घृ॒तस्य॑ । वृषा॑ । यत्र॑ । व॒वृ॒धे । काव्ये॑न ॥

Padapatha Devanagari Nonaccented

बभ्राणः । सूनो इति । सहसः । वि । अद्यौत् । दधानः । शुक्रा । रभसा । वपूंषि ।

श्चोतन्ति । धाराः । मधुनः । घृतस्य । वृषा । यत्र । ववृधे । काव्येन ॥

Padapatha Transcription Accented

babhrāṇáḥ ǀ sūno íti ǀ sahasaḥ ǀ ví ǀ adyaut ǀ dádhānaḥ ǀ śukrā́ ǀ rabhasā́ ǀ vápūṃṣi ǀ

ścótanti ǀ dhā́rāḥ ǀ mádhunaḥ ǀ ghṛtásya ǀ vṛ́ṣā ǀ yátra ǀ vavṛdhé ǀ kā́vyena ǁ

Padapatha Transcription Nonaccented

babhrāṇaḥ ǀ sūno iti ǀ sahasaḥ ǀ vi ǀ adyaut ǀ dadhānaḥ ǀ śukrā ǀ rabhasā ǀ vapūṃṣi ǀ

ścotanti ǀ dhārāḥ ǀ madhunaḥ ǀ ghṛtasya ǀ vṛṣā ǀ yatra ǀ vavṛdhe ǀ kāvyena ǁ

03.001.09   (Mandala. Sukta. Rik)

2.8.14.04    (Ashtaka. Adhyaya. Varga. Rik)

03.01.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पि॒तुश्चि॒दूध॑र्ज॒नुषा॑ विवेद॒ व्य॑स्य॒ धारा॑ असृज॒द्वि धेनाः॑ ।

गुहा॒ चरं॑तं॒ सखि॑भिः शि॒वेभि॑र्दि॒वो य॒ह्वीभि॒र्न गुहा॑ बभूव ॥

Samhita Devanagari Nonaccented

पितुश्चिदूधर्जनुषा विवेद व्यस्य धारा असृजद्वि धेनाः ।

गुहा चरंतं सखिभिः शिवेभिर्दिवो यह्वीभिर्न गुहा बभूव ॥

Samhita Transcription Accented

pitúścidū́dharjanúṣā viveda vyásya dhā́rā asṛjadví dhénāḥ ǀ

gúhā cárantam sákhibhiḥ śivébhirdivó yahvī́bhirná gúhā babhūva ǁ

Samhita Transcription Nonaccented

pituścidūdharjanuṣā viveda vyasya dhārā asṛjadvi dhenāḥ ǀ

guhā carantam sakhibhiḥ śivebhirdivo yahvībhirna guhā babhūva ǁ

Padapatha Devanagari Accented

पि॒तुः । चि॒त् । ऊधः॑ । ज॒नुषा॑ । वि॒वे॒द॒ । वि । अ॒स्य॒ । धाराः॑ । अ॒सृ॒ज॒त् । वि । धेनाः॑ ।

गुहा॑ । चर॑न्तम् । सखि॑ऽभिः । शि॒वेभिः॑ । दि॒वः । य॒ह्वीभिः॑ । न । गुहा॑ । ब॒भू॒व॒ ॥

Padapatha Devanagari Nonaccented

पितुः । चित् । ऊधः । जनुषा । विवेद । वि । अस्य । धाराः । असृजत् । वि । धेनाः ।

गुहा । चरन्तम् । सखिऽभिः । शिवेभिः । दिवः । यह्वीभिः । न । गुहा । बभूव ॥

Padapatha Transcription Accented

pitúḥ ǀ cit ǀ ū́dhaḥ ǀ janúṣā ǀ viveda ǀ ví ǀ asya ǀ dhā́rāḥ ǀ asṛjat ǀ ví ǀ dhénāḥ ǀ

gúhā ǀ cárantam ǀ sákhi-bhiḥ ǀ śivébhiḥ ǀ diváḥ ǀ yahvī́bhiḥ ǀ ná ǀ gúhā ǀ babhūva ǁ

Padapatha Transcription Nonaccented

pituḥ ǀ cit ǀ ūdhaḥ ǀ januṣā ǀ viveda ǀ vi ǀ asya ǀ dhārāḥ ǀ asṛjat ǀ vi ǀ dhenāḥ ǀ

guhā ǀ carantam ǀ sakhi-bhiḥ ǀ śivebhiḥ ǀ divaḥ ǀ yahvībhiḥ ǀ na ǀ guhā ǀ babhūva ǁ

03.001.10   (Mandala. Sukta. Rik)

2.8.14.05    (Ashtaka. Adhyaya. Varga. Rik)

03.01.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पि॒तुश्च॒ गर्भं॑ जनि॒तुश्च॑ बभ्रे पू॒र्वीरेको॑ अधय॒त्पीप्या॑नाः ।

वृष्णे॑ स॒पत्नी॒ शुच॑ये॒ सबं॑धू उ॒भे अ॑स्मै मनु॒ष्ये॒३॒॑नि पा॑हि ॥

Samhita Devanagari Nonaccented

पितुश्च गर्भं जनितुश्च बभ्रे पूर्वीरेको अधयत्पीप्यानाः ।

वृष्णे सपत्नी शुचये सबंधू उभे अस्मै मनुष्येनि पाहि ॥

Samhita Transcription Accented

pitúśca gárbham janitúśca babhre pūrvī́réko adhayatpī́pyānāḥ ǀ

vṛ́ṣṇe sapátnī śúcaye sábandhū ubhé asmai manuṣyéní pāhi ǁ

Samhita Transcription Nonaccented

pituśca garbham janituśca babhre pūrvīreko adhayatpīpyānāḥ ǀ

vṛṣṇe sapatnī śucaye sabandhū ubhe asmai manuṣyeni pāhi ǁ

Padapatha Devanagari Accented

पि॒तुः । च॒ । गर्भ॑म् । ज॒नि॒तुः । च॒ । ब॒भ्रे॒ । पू॒र्वीः । एकः॑ । अ॒ध॒य॒त् । पीप्या॑नाः ।

वृष्णे॑ । स॒पत्नी॒ इति॑ स॒ऽपत्नी॑ । शुच॑ये । सब॑न्धू॒ इति॒ सऽब॑न्धू । उ॒भे इति॑ । अ॒स्मै॒ । म॒नु॒ष्ये॒३॒॑ इति॑ । नि । पा॒हि॒ ॥

Padapatha Devanagari Nonaccented

पितुः । च । गर्भम् । जनितुः । च । बभ्रे । पूर्वीः । एकः । अधयत् । पीप्यानाः ।

वृष्णे । सपत्नी इति सऽपत्नी । शुचये । सबन्धू इति सऽबन्धू । उभे इति । अस्मै । मनुष्ये इति । नि । पाहि ॥

Padapatha Transcription Accented

pitúḥ ǀ ca ǀ gárbham ǀ janitúḥ ǀ ca ǀ babhre ǀ pūrvī́ḥ ǀ ékaḥ ǀ adhayat ǀ pī́pyānāḥ ǀ

vṛ́ṣṇe ǀ sapátnī íti sa-pátnī ǀ śúcaye ǀ sábandhū íti sá-bandhū ǀ ubhé íti ǀ asmai ǀ manuṣyé íti ǀ ní ǀ pāhi ǁ

Padapatha Transcription Nonaccented

pituḥ ǀ ca ǀ garbham ǀ janituḥ ǀ ca ǀ babhre ǀ pūrvīḥ ǀ ekaḥ ǀ adhayat ǀ pīpyānāḥ ǀ

vṛṣṇe ǀ sapatnī iti sa-patnī ǀ śucaye ǀ sabandhū iti sa-bandhū ǀ ubhe iti ǀ asmai ǀ manuṣye iti ǀ ni ǀ pāhi ǁ

03.001.11   (Mandala. Sukta. Rik)

2.8.15.01    (Ashtaka. Adhyaya. Varga. Rik)

03.01.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒रौ म॒हाँ अ॑निबा॒धे व॑व॒र्धापो॑ अ॒ग्निं य॒शसः॒ सं हि पू॒र्वीः ।

ऋ॒तस्य॒ योना॑वशय॒द्दमू॑ना जामी॒नाम॒ग्निर॒पसि॒ स्वसॄ॑णां ॥

Samhita Devanagari Nonaccented

उरौ महाँ अनिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः ।

ऋतस्य योनावशयद्दमूना जामीनामग्निरपसि स्वसॄणां ॥

Samhita Transcription Accented

uráu mahā́m̐ anibādhé vavardhā́po agním yaśásaḥ sám hí pūrvī́ḥ ǀ

ṛtásya yónāvaśayaddámūnā jāmīnā́magnírapási svásṝṇām ǁ

Samhita Transcription Nonaccented

urau mahām̐ anibādhe vavardhāpo agnim yaśasaḥ sam hi pūrvīḥ ǀ

ṛtasya yonāvaśayaddamūnā jāmīnāmagnirapasi svasṝṇām ǁ

Padapatha Devanagari Accented

उ॒रौ । म॒हान् । अ॒नि॒ऽबा॒धे । व॒व॒र्ध॒ । आपः॑ । अ॒ग्निम् । य॒शसः॑ । सम् । हि । पू॒र्वीः ।

ऋ॒तस्य॑ । योनौ॑ । अ॒श॒य॒त् । दमू॑नाः । जा॒मी॒नाम् । अ॒ग्निः । अ॒पसि॑ । स्वसॄ॑णाम् ॥

Padapatha Devanagari Nonaccented

उरौ । महान् । अनिऽबाधे । ववर्ध । आपः । अग्निम् । यशसः । सम् । हि । पूर्वीः ।

ऋतस्य । योनौ । अशयत् । दमूनाः । जामीनाम् । अग्निः । अपसि । स्वसॄणाम् ॥

Padapatha Transcription Accented

uráu ǀ mahā́n ǀ ani-bādhé ǀ vavardha ǀ ā́paḥ ǀ agním ǀ yaśásaḥ ǀ sám ǀ hí ǀ pūrvī́ḥ ǀ

ṛtásya ǀ yónau ǀ aśayat ǀ dámūnāḥ ǀ jāmīnā́m ǀ agníḥ ǀ apási ǀ svásṝṇām ǁ

Padapatha Transcription Nonaccented

urau ǀ mahān ǀ ani-bādhe ǀ vavardha ǀ āpaḥ ǀ agnim ǀ yaśasaḥ ǀ sam ǀ hi ǀ pūrvīḥ ǀ

ṛtasya ǀ yonau ǀ aśayat ǀ damūnāḥ ǀ jāmīnām ǀ agniḥ ǀ apasi ǀ svasṝṇām ǁ

03.001.12   (Mandala. Sukta. Rik)

2.8.15.02    (Ashtaka. Adhyaya. Varga. Rik)

03.01.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒क्रो न ब॒भ्रिः स॑मि॒थे म॒हीनां॑ दिदृ॒क्षेयः॑ सू॒नवे॒ भाऋ॑जीकः ।

उदु॒स्रिया॒ जनि॑ता॒ यो ज॒जाना॒पां गर्भो॒ नृत॑मो य॒ह्वो अ॒ग्निः ॥

Samhita Devanagari Nonaccented

अक्रो न बभ्रिः समिथे महीनां दिदृक्षेयः सूनवे भाऋजीकः ।

उदुस्रिया जनिता यो जजानापां गर्भो नृतमो यह्वो अग्निः ॥

Samhita Transcription Accented

akró ná babhríḥ samithé mahī́nām didṛkṣéyaḥ sūnáve bhā́ṛjīkaḥ ǀ

údusríyā jánitā yó jajā́nāpā́m gárbho nṛ́tamo yahvó agníḥ ǁ

Samhita Transcription Nonaccented

akro na babhriḥ samithe mahīnām didṛkṣeyaḥ sūnave bhāṛjīkaḥ ǀ

udusriyā janitā yo jajānāpām garbho nṛtamo yahvo agniḥ ǁ

Padapatha Devanagari Accented

अ॒क्रः । न । ब॒भ्रिः । स॒म्ऽइ॒थे । म॒हीना॑म् । दि॒दृ॒क्षेयः॑ । सू॒नवे॑ । भाःऽऋ॑जीकः ।

उत् । उ॒स्रियाः॑ । जनि॑ता । यः । ज॒जान॑ । अ॒पाम् । गर्भः॑ । नृऽत॑मः । य॒ह्वः । अ॒ग्निः ॥

Padapatha Devanagari Nonaccented

अक्रः । न । बभ्रिः । सम्ऽइथे । महीनाम् । दिदृक्षेयः । सूनवे । भाःऽऋजीकः ।

उत् । उस्रियाः । जनिता । यः । जजान । अपाम् । गर्भः । नृऽतमः । यह्वः । अग्निः ॥

Padapatha Transcription Accented

akráḥ ǀ ná ǀ babhríḥ ǀ sam-ithé ǀ mahī́nām ǀ didṛkṣéyaḥ ǀ sūnáve ǀ bhā́ḥ-ṛjīkaḥ ǀ

út ǀ usríyāḥ ǀ jánitā ǀ yáḥ ǀ jajā́na ǀ apā́m ǀ gárbhaḥ ǀ nṛ́-tamaḥ ǀ yahváḥ ǀ agníḥ ǁ

Padapatha Transcription Nonaccented

akraḥ ǀ na ǀ babhriḥ ǀ sam-ithe ǀ mahīnām ǀ didṛkṣeyaḥ ǀ sūnave ǀ bhāḥ-ṛjīkaḥ ǀ

ut ǀ usriyāḥ ǀ janitā ǀ yaḥ ǀ jajāna ǀ apām ǀ garbhaḥ ǀ nṛ-tamaḥ ǀ yahvaḥ ǀ agniḥ ǁ

03.001.13   (Mandala. Sukta. Rik)

2.8.15.03    (Ashtaka. Adhyaya. Varga. Rik)

03.01.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒पां गर्भं॑ दर्श॒तमोष॑धीनां॒ वना॑ जजान सु॒भगा॒ विरू॑पं ।

दे॒वास॑श्चि॒न्मन॑सा॒ सं हि ज॒ग्मुः पनि॑ष्ठं जा॒तं त॒वसं॑ दुवस्यन् ॥

Samhita Devanagari Nonaccented

अपां गर्भं दर्शतमोषधीनां वना जजान सुभगा विरूपं ।

देवासश्चिन्मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन् ॥

Samhita Transcription Accented

apā́m gárbham darśatámóṣadhīnām vánā jajāna subhágā vírūpam ǀ

devā́saścinmánasā sám hí jagmúḥ pániṣṭham jātám tavásam duvasyan ǁ

Samhita Transcription Nonaccented

apām garbham darśatamoṣadhīnām vanā jajāna subhagā virūpam ǀ

devāsaścinmanasā sam hi jagmuḥ paniṣṭham jātam tavasam duvasyan ǁ

Padapatha Devanagari Accented

अ॒पाम् । गर्भ॑म् । द॒र्श॒तम् । ओष॑धीनाम् । वना॑ । ज॒जा॒न॒ । सु॒ऽभगा॑ । विऽरू॑पम् ।

दे॒वासः॑ । चि॒त् । मन॑सा । सम् । हि । ज॒ग्मुः । पनि॑ष्ठम् । जा॒तम् । त॒वस॑म् । दु॒व॒स्य॒न् ॥

Padapatha Devanagari Nonaccented

अपाम् । गर्भम् । दर्शतम् । ओषधीनाम् । वना । जजान । सुऽभगा । विऽरूपम् ।

देवासः । चित् । मनसा । सम् । हि । जग्मुः । पनिष्ठम् । जातम् । तवसम् । दुवस्यन् ॥

Padapatha Transcription Accented

apā́m ǀ gárbham ǀ darśatám ǀ óṣadhīnām ǀ vánā ǀ jajāna ǀ su-bhágā ǀ ví-rūpam ǀ

devā́saḥ ǀ cit ǀ mánasā ǀ sám ǀ hí ǀ jagmúḥ ǀ pániṣṭham ǀ jātám ǀ tavásam ǀ duvasyan ǁ

Padapatha Transcription Nonaccented

apām ǀ garbham ǀ darśatam ǀ oṣadhīnām ǀ vanā ǀ jajāna ǀ su-bhagā ǀ vi-rūpam ǀ

devāsaḥ ǀ cit ǀ manasā ǀ sam ǀ hi ǀ jagmuḥ ǀ paniṣṭham ǀ jātam ǀ tavasam ǀ duvasyan ǁ

03.001.14   (Mandala. Sukta. Rik)

2.8.15.04    (Ashtaka. Adhyaya. Varga. Rik)

03.01.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृ॒हंत॒ इद्भा॒नवो॒ भाऋ॑जीकम॒ग्निं स॑चंत वि॒द्युतो॒ न शु॒क्राः ।

गुहे॑व वृ॒द्धं सद॑सि॒ स्वे अं॒तर॑पा॒र ऊ॒र्वे अ॒मृतं॒ दुहा॑नाः ॥

Samhita Devanagari Nonaccented

बृहंत इद्भानवो भाऋजीकमग्निं सचंत विद्युतो न शुक्राः ।

गुहेव वृद्धं सदसि स्वे अंतरपार ऊर्वे अमृतं दुहानाः ॥

Samhita Transcription Accented

bṛhánta ídbhānávo bhā́ṛjīkamagním sacanta vidyúto ná śukrā́ḥ ǀ

gúheva vṛddhám sádasi své antárapārá ūrvé amṛ́tam dúhānāḥ ǁ

Samhita Transcription Nonaccented

bṛhanta idbhānavo bhāṛjīkamagnim sacanta vidyuto na śukrāḥ ǀ

guheva vṛddham sadasi sve antarapāra ūrve amṛtam duhānāḥ ǁ

Padapatha Devanagari Accented

बृ॒हन्तः॑ । इत् । भा॒नवः॑ । भाःऽऋ॑जीकम् । अ॒ग्निम् । स॒च॒न्त॒ । वि॒ऽद्युतः॑ । न । शु॒क्राः ।

गुहा॑ऽइव । वृ॒द्धम् । सद॑सि । स्वे । अ॒न्तः । अ॒पा॒रे । ऊ॒र्वे । अ॒मृत॑म् । दुहा॑नाः ॥

Padapatha Devanagari Nonaccented

बृहन्तः । इत् । भानवः । भाःऽऋजीकम् । अग्निम् । सचन्त । विऽद्युतः । न । शुक्राः ।

गुहाऽइव । वृद्धम् । सदसि । स्वे । अन्तः । अपारे । ऊर्वे । अमृतम् । दुहानाः ॥

Padapatha Transcription Accented

bṛhántaḥ ǀ ít ǀ bhānávaḥ ǀ bhā́ḥ-ṛjīkam ǀ agním ǀ sacanta ǀ vi-dyútaḥ ǀ ná ǀ śukrā́ḥ ǀ

gúhā-iva ǀ vṛddhám ǀ sádasi ǀ své ǀ antáḥ ǀ apāré ǀ ūrvé ǀ amṛ́tam ǀ dúhānāḥ ǁ

Padapatha Transcription Nonaccented

bṛhantaḥ ǀ it ǀ bhānavaḥ ǀ bhāḥ-ṛjīkam ǀ agnim ǀ sacanta ǀ vi-dyutaḥ ǀ na ǀ śukrāḥ ǀ

guhā-iva ǀ vṛddham ǀ sadasi ǀ sve ǀ antaḥ ǀ apāre ǀ ūrve ǀ amṛtam ǀ duhānāḥ ǁ

03.001.15   (Mandala. Sukta. Rik)

2.8.15.05    (Ashtaka. Adhyaya. Varga. Rik)

03.01.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ईळे॑ च त्वा॒ यज॑मानो ह॒विर्भि॒रीळे॑ सखि॒त्वं सु॑म॒तिं निका॑मः ।

दे॒वैरवो॑ मिमीहि॒ सं ज॑रि॒त्रे रक्षा॑ च नो॒ दम्ये॑भि॒रनी॑कैः ॥

Samhita Devanagari Nonaccented

ईळे च त्वा यजमानो हविर्भिरीळे सखित्वं सुमतिं निकामः ।

देवैरवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिरनीकैः ॥

Samhita Transcription Accented

ī́ḷe ca tvā yájamāno havírbhirī́ḷe sakhitvám sumatím níkāmaḥ ǀ

deváirávo mimīhi sám jaritré rákṣā ca no dámyebhiránīkaiḥ ǁ

Samhita Transcription Nonaccented

īḷe ca tvā yajamāno havirbhirīḷe sakhitvam sumatim nikāmaḥ ǀ

devairavo mimīhi sam jaritre rakṣā ca no damyebhiranīkaiḥ ǁ

Padapatha Devanagari Accented

ईळे॑ । च॒ । त्वा॒ । यज॑मानः । ह॒विःऽभिः॑ । ईळे॑ । स॒खि॒ऽत्वम् । सु॒ऽम॒तिम् । निऽका॑मः ।

दे॒वैः । अवः॑ । मि॒मी॒हि॒ । सम् । ज॒रि॒त्रे । रक्ष॑ । च॒ । नः॒ । दम्ये॑भिः । अनी॑कैः ॥

Padapatha Devanagari Nonaccented

ईळे । च । त्वा । यजमानः । हविःऽभिः । ईळे । सखिऽत्वम् । सुऽमतिम् । निऽकामः ।

देवैः । अवः । मिमीहि । सम् । जरित्रे । रक्ष । च । नः । दम्येभिः । अनीकैः ॥

Padapatha Transcription Accented

ī́ḷe ǀ ca ǀ tvā ǀ yájamānaḥ ǀ havíḥ-bhiḥ ǀ ī́ḷe ǀ sakhi-tvám ǀ su-matím ǀ ní-kāmaḥ ǀ

deváiḥ ǀ ávaḥ ǀ mimīhi ǀ sám ǀ jaritré ǀ rákṣa ǀ ca ǀ naḥ ǀ dámyebhiḥ ǀ ánīkaiḥ ǁ

Padapatha Transcription Nonaccented

īḷe ǀ ca ǀ tvā ǀ yajamānaḥ ǀ haviḥ-bhiḥ ǀ īḷe ǀ sakhi-tvam ǀ su-matim ǀ ni-kāmaḥ ǀ

devaiḥ ǀ avaḥ ǀ mimīhi ǀ sam ǀ jaritre ǀ rakṣa ǀ ca ǀ naḥ ǀ damyebhiḥ ǀ anīkaiḥ ǁ

03.001.16   (Mandala. Sukta. Rik)

2.8.16.01    (Ashtaka. Adhyaya. Varga. Rik)

03.01.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒प॒क्षे॒तार॒स्तव॑ सुप्रणी॒तेऽग्ने॒ विश्वा॑नि॒ धन्या॒ दधा॑नाः ।

सु॒रेत॑सा॒ श्रव॑सा॒ तुंज॑माना अ॒भि ष्या॑म पृतना॒यूँरदे॑वान् ॥

Samhita Devanagari Nonaccented

उपक्षेतारस्तव सुप्रणीतेऽग्ने विश्वानि धन्या दधानाः ।

सुरेतसा श्रवसा तुंजमाना अभि ष्याम पृतनायूँरदेवान् ॥

Samhita Transcription Accented

upakṣetā́rastáva supraṇīté’gne víśvāni dhányā dádhānāḥ ǀ

surétasā śrávasā túñjamānā abhí ṣyāma pṛtanāyū́m̐rádevān ǁ

Samhita Transcription Nonaccented

upakṣetārastava supraṇīte’gne viśvāni dhanyā dadhānāḥ ǀ

suretasā śravasā tuñjamānā abhi ṣyāma pṛtanāyūm̐radevān ǁ

Padapatha Devanagari Accented

उ॒प॒ऽक्षे॒तारः॑ । तव॑ । सु॒ऽप्र॒नी॒ते॒ । अ॒ग्ने॒ । विश्वा॑नि । धन्या॑ । दधा॑नाः ।

सु॒ऽरेत॑सा । श्रव॑सा । तुञ्ज॑मानाः । अ॒भि । स्या॒म॒ । पृ॒त॒ना॒ऽयून् । अदे॑वान् ॥

Padapatha Devanagari Nonaccented

उपऽक्षेतारः । तव । सुऽप्रनीते । अग्ने । विश्वानि । धन्या । दधानाः ।

सुऽरेतसा । श्रवसा । तुञ्जमानाः । अभि । स्याम । पृतनाऽयून् । अदेवान् ॥

Padapatha Transcription Accented

upa-kṣetā́raḥ ǀ táva ǀ su-pranīte ǀ agne ǀ víśvāni ǀ dhányā ǀ dádhānāḥ ǀ

su-rétasā ǀ śrávasā ǀ túñjamānāḥ ǀ abhí ǀ syāma ǀ pṛtanā-yū́n ǀ ádevān ǁ

Padapatha Transcription Nonaccented

upa-kṣetāraḥ ǀ tava ǀ su-pranīte ǀ agne ǀ viśvāni ǀ dhanyā ǀ dadhānāḥ ǀ

su-retasā ǀ śravasā ǀ tuñjamānāḥ ǀ abhi ǀ syāma ǀ pṛtanā-yūn ǀ adevān ǁ

03.001.17   (Mandala. Sukta. Rik)

2.8.16.02    (Ashtaka. Adhyaya. Varga. Rik)

03.01.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ दे॒वाना॑मभवः के॒तुर॑ग्ने मं॒द्रो विश्वा॑नि॒ काव्या॑नि वि॒द्वान् ।

प्रति॒ मर्ताँ॑ अवासयो॒ दमू॑ना॒ अनु॑ दे॒वान्र॑थि॒रो या॑सि॒ साध॑न् ॥

Samhita Devanagari Nonaccented

आ देवानामभवः केतुरग्ने मंद्रो विश्वानि काव्यानि विद्वान् ।

प्रति मर्ताँ अवासयो दमूना अनु देवान्रथिरो यासि साधन् ॥

Samhita Transcription Accented

ā́ devā́nāmabhavaḥ ketúragne mandró víśvāni kā́vyāni vidvā́n ǀ

práti mártām̐ avāsayo dámūnā ánu devā́nrathiró yāsi sā́dhan ǁ

Samhita Transcription Nonaccented

ā devānāmabhavaḥ keturagne mandro viśvāni kāvyāni vidvān ǀ

prati martām̐ avāsayo damūnā anu devānrathiro yāsi sādhan ǁ

Padapatha Devanagari Accented

आ । दे॒वाना॑म् । अ॒भ॒वः॒ । के॒तुः । अ॒ग्ने॒ । म॒न्द्रः । विश्वा॑नि । काव्या॑नि । वि॒द्वान् ।

प्रति॑ । मर्ता॑न् । अ॒वा॒स॒यः॒ । दमू॑नाः । अनु॑ । दे॒वान् । र॒थि॒रः । या॒सि॒ । साध॑न् ॥

Padapatha Devanagari Nonaccented

आ । देवानाम् । अभवः । केतुः । अग्ने । मन्द्रः । विश्वानि । काव्यानि । विद्वान् ।

प्रति । मर्तान् । अवासयः । दमूनाः । अनु । देवान् । रथिरः । यासि । साधन् ॥

Padapatha Transcription Accented

ā́ ǀ devā́nām ǀ abhavaḥ ǀ ketúḥ ǀ agne ǀ mandráḥ ǀ víśvāni ǀ kā́vyāni ǀ vidvā́n ǀ

práti ǀ mártān ǀ avāsayaḥ ǀ dámūnāḥ ǀ ánu ǀ devā́n ǀ rathiráḥ ǀ yāsi ǀ sā́dhan ǁ

Padapatha Transcription Nonaccented

ā ǀ devānām ǀ abhavaḥ ǀ ketuḥ ǀ agne ǀ mandraḥ ǀ viśvāni ǀ kāvyāni ǀ vidvān ǀ

prati ǀ martān ǀ avāsayaḥ ǀ damūnāḥ ǀ anu ǀ devān ǀ rathiraḥ ǀ yāsi ǀ sādhan ǁ

03.001.18   (Mandala. Sukta. Rik)

2.8.16.03    (Ashtaka. Adhyaya. Varga. Rik)

03.01.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि दु॑रो॒णे अ॒मृतो॒ मर्त्या॑नां॒ राजा॑ ससाद वि॒दथा॑नि॒ साध॑न् ।

घृ॒तप्र॑तीक उर्वि॒या व्य॑द्यौद॒ग्निर्विश्वा॑नि॒ काव्या॑नि वि॒द्वान् ॥

Samhita Devanagari Nonaccented

नि दुरोणे अमृतो मर्त्यानां राजा ससाद विदथानि साधन् ।

घृतप्रतीक उर्विया व्यद्यौदग्निर्विश्वानि काव्यानि विद्वान् ॥

Samhita Transcription Accented

ní duroṇé amṛ́to mártyānām rā́jā sasāda vidáthāni sā́dhan ǀ

ghṛtápratīka urviyā́ vyádyaudagnírvíśvāni kā́vyāni vidvā́n ǁ

Samhita Transcription Nonaccented

ni duroṇe amṛto martyānām rājā sasāda vidathāni sādhan ǀ

ghṛtapratīka urviyā vyadyaudagnirviśvāni kāvyāni vidvān ǁ

Padapatha Devanagari Accented

नि । दु॒रो॒णे । अ॒मृतः॑ । मर्त्या॑नाम् । राजा॑ । स॒सा॒द॒ । वि॒दथा॑नि । साध॑न् ।

घृ॒तऽप्र॑तीकः । उ॒र्वि॒या । वि । अ॒द्यौ॒त् । अ॒ग्निः । विश्वा॑नि । काव्या॑नि । वि॒द्वान् ॥

Padapatha Devanagari Nonaccented

नि । दुरोणे । अमृतः । मर्त्यानाम् । राजा । ससाद । विदथानि । साधन् ।

घृतऽप्रतीकः । उर्विया । वि । अद्यौत् । अग्निः । विश्वानि । काव्यानि । विद्वान् ॥

Padapatha Transcription Accented

ní ǀ duroṇé ǀ amṛ́taḥ ǀ mártyānām ǀ rā́jā ǀ sasāda ǀ vidáthāni ǀ sā́dhan ǀ

ghṛtá-pratīkaḥ ǀ urviyā́ ǀ ví ǀ adyaut ǀ agníḥ ǀ víśvāni ǀ kā́vyāni ǀ vidvā́n ǁ

Padapatha Transcription Nonaccented

ni ǀ duroṇe ǀ amṛtaḥ ǀ martyānām ǀ rājā ǀ sasāda ǀ vidathāni ǀ sādhan ǀ

ghṛta-pratīkaḥ ǀ urviyā ǀ vi ǀ adyaut ǀ agniḥ ǀ viśvāni ǀ kāvyāni ǀ vidvān ǁ

03.001.19   (Mandala. Sukta. Rik)

2.8.16.04    (Ashtaka. Adhyaya. Varga. Rik)

03.01.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ गहि स॒ख्येभिः॑ शि॒वेभि॑र्म॒हान्म॒हीभि॑रू॒तिभिः॑ सर॒ण्यन् ।

अ॒स्मे र॒यिं ब॑हु॒लं संत॑रुत्रं सु॒वाचं॑ भा॒गं य॒शसं॑ कृधी नः ॥

Samhita Devanagari Nonaccented

आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन् ।

अस्मे रयिं बहुलं संतरुत्रं सुवाचं भागं यशसं कृधी नः ॥

Samhita Transcription Accented

ā́ no gahi sakhyébhiḥ śivébhirmahā́nmahī́bhirūtíbhiḥ saraṇyán ǀ

asmé rayím bahulám sáṃtarutram suvā́cam bhāgám yaśásam kṛdhī naḥ ǁ

Samhita Transcription Nonaccented

ā no gahi sakhyebhiḥ śivebhirmahānmahībhirūtibhiḥ saraṇyan ǀ

asme rayim bahulam saṃtarutram suvācam bhāgam yaśasam kṛdhī naḥ ǁ

Padapatha Devanagari Accented

आ । नः॒ । ग॒हि॒ । स॒ख्येभिः॑ । शि॒वेभिः॑ । म॒हान् । म॒हीभिः॑ । ऊ॒तिऽभिः॑ । स॒र॒ण्यन् ।

अ॒स्मे इति॑ । र॒यिम् । ब॒हु॒लम् । सम्ऽत॑रुत्रम् । सु॒ऽवाच॑म् । भा॒गम् । य॒शस॑म् । कृ॒धि॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

आ । नः । गहि । सख्येभिः । शिवेभिः । महान् । महीभिः । ऊतिऽभिः । सरण्यन् ।

अस्मे इति । रयिम् । बहुलम् । सम्ऽतरुत्रम् । सुऽवाचम् । भागम् । यशसम् । कृधि । नः ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ gahi ǀ sakhyébhiḥ ǀ śivébhiḥ ǀ mahā́n ǀ mahī́bhiḥ ǀ ūtí-bhiḥ ǀ saraṇyán ǀ

asmé íti ǀ rayím ǀ bahulám ǀ sám-tarutram ǀ su-vā́cam ǀ bhāgám ǀ yaśásam ǀ kṛdhi ǀ naḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ gahi ǀ sakhyebhiḥ ǀ śivebhiḥ ǀ mahān ǀ mahībhiḥ ǀ ūti-bhiḥ ǀ saraṇyan ǀ

asme iti ǀ rayim ǀ bahulam ǀ sam-tarutram ǀ su-vācam ǀ bhāgam ǀ yaśasam ǀ kṛdhi ǀ naḥ ǁ

03.001.20   (Mandala. Sukta. Rik)

2.8.16.05    (Ashtaka. Adhyaya. Varga. Rik)

03.01.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ता ते॑ अग्ने॒ जनि॑मा॒ सना॑नि॒ प्र पू॒र्व्याय॒ नूत॑नानि वोचं ।

म॒हांति॒ वृष्णे॒ सव॑ना कृ॒तेमा जन्मं॑जन्म॒न्निहि॑तो जा॒तवे॑दाः ॥

Samhita Devanagari Nonaccented

एता ते अग्ने जनिमा सनानि प्र पूर्व्याय नूतनानि वोचं ।

महांति वृष्णे सवना कृतेमा जन्मंजन्मन्निहितो जातवेदाः ॥

Samhita Transcription Accented

etā́ te agne jánimā sánāni prá pūrvyā́ya nū́tanāni vocam ǀ

mahā́nti vṛ́ṣṇe sávanā kṛtémā́ jánmañjanmanníhito jātávedāḥ ǁ

Samhita Transcription Nonaccented

etā te agne janimā sanāni pra pūrvyāya nūtanāni vocam ǀ

mahānti vṛṣṇe savanā kṛtemā janmañjanmannihito jātavedāḥ ǁ

Padapatha Devanagari Accented

ए॒ता । ते॒ । अ॒ग्ने॒ । जनि॑म । सना॑नि । प्र । पू॒र्व्याय॑ । नूत॑नानि । वो॒च॒म् ।

म॒हान्ति॑ । वृष्णे॑ । सव॑ना । कृ॒ता । इ॒मा । जन्म॑न्ऽजन्मन् । निऽहि॑तः । जा॒तऽवे॑दाः ॥

Padapatha Devanagari Nonaccented

एता । ते । अग्ने । जनिम । सनानि । प्र । पूर्व्याय । नूतनानि । वोचम् ।

महान्ति । वृष्णे । सवना । कृता । इमा । जन्मन्ऽजन्मन् । निऽहितः । जातऽवेदाः ॥

Padapatha Transcription Accented

etā́ ǀ te ǀ agne ǀ jánima ǀ sánāni ǀ prá ǀ pūrvyā́ya ǀ nū́tanāni ǀ vocam ǀ

mahā́nti ǀ vṛ́ṣṇe ǀ sávanā ǀ kṛtā́ ǀ imā́ ǀ jánman-janman ǀ ní-hitaḥ ǀ jātá-vedāḥ ǁ

Padapatha Transcription Nonaccented

etā ǀ te ǀ agne ǀ janima ǀ sanāni ǀ pra ǀ pūrvyāya ǀ nūtanāni ǀ vocam ǀ

mahānti ǀ vṛṣṇe ǀ savanā ǀ kṛtā ǀ imā ǀ janman-janman ǀ ni-hitaḥ ǀ jāta-vedāḥ ǁ

03.001.21   (Mandala. Sukta. Rik)

2.8.16.06    (Ashtaka. Adhyaya. Varga. Rik)

03.01.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जन्मं॑जन्म॒न् निहि॑तो जा॒तवे॑दा वि॒श्वामि॑त्रेभिरिध्यते॒ अज॑स्रः ।

तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥

Samhita Devanagari Nonaccented

जन्मंजन्मन् निहितो जातवेदा विश्वामित्रेभिरिध्यते अजस्रः ।

तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥

Samhita Transcription Accented

jánmañjanman níhito jātávedā viśvā́mitrebhiridhyate ájasraḥ ǀ

tásya vayám sumatáu yajñíyasyā́pi bhadré saumanasé syāma ǁ

Samhita Transcription Nonaccented

janmañjanman nihito jātavedā viśvāmitrebhiridhyate ajasraḥ ǀ

tasya vayam sumatau yajñiyasyāpi bhadre saumanase syāma ǁ

Padapatha Devanagari Accented

जन्म॑न्ऽजन्मन् । निऽहि॑तः । जा॒तऽवे॑दाः । वि॒श्वामि॑त्रेभिः । इ॒ध्य॒ते॒ । अज॑स्रः ।

तस्य॑ । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥

Padapatha Devanagari Nonaccented

जन्मन्ऽजन्मन् । निऽहितः । जातऽवेदाः । विश्वामित्रेभिः । इध्यते । अजस्रः ।

तस्य । वयम् । सुऽमतौ । यज्ञियस्य । अपि । भद्रे । सौमनसे । स्याम ॥

Padapatha Transcription Accented

jánman-janman ǀ ní-hitaḥ ǀ jātá-vedāḥ ǀ viśvā́mitrebhiḥ ǀ idhyate ǀ ájasraḥ ǀ

tásya ǀ vayám ǀ su-matáu ǀ yajñíyasya ǀ ápi ǀ bhadré ǀ saumanasé ǀ syāma ǁ

Padapatha Transcription Nonaccented

janman-janman ǀ ni-hitaḥ ǀ jāta-vedāḥ ǀ viśvāmitrebhiḥ ǀ idhyate ǀ ajasraḥ ǀ

tasya ǀ vayam ǀ su-matau ǀ yajñiyasya ǀ api ǀ bhadre ǀ saumanase ǀ syāma ǁ

03.001.22   (Mandala. Sukta. Rik)

2.8.16.07    (Ashtaka. Adhyaya. Varga. Rik)

03.01.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मं य॒ज्ञं स॑हसाव॒न् त्वं नो॑ देव॒त्रा धे॑हि सुक्रतो॒ ररा॑णः ।

प्र यं॑सि होतर्बृह॒तीरिषो॒ नोऽग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ॥

Samhita Devanagari Nonaccented

इमं यज्ञं सहसावन् त्वं नो देवत्रा धेहि सुक्रतो रराणः ।

प्र यंसि होतर्बृहतीरिषो नोऽग्ने महि द्रविणमा यजस्व ॥

Samhita Transcription Accented

imám yajñám sahasāvan tvám no devatrā́ dhehi sukrato rárāṇaḥ ǀ

prá yaṃsi hotarbṛhatī́ríṣo nó’gne máhi dráviṇamā́ yajasva ǁ

Samhita Transcription Nonaccented

imam yajñam sahasāvan tvam no devatrā dhehi sukrato rarāṇaḥ ǀ

pra yaṃsi hotarbṛhatīriṣo no’gne mahi draviṇamā yajasva ǁ

Padapatha Devanagari Accented

इ॒मम् । य॒ज्ञम् । स॒ह॒सा॒ऽव॒न् । त्वम् । नः॒ । दे॒व॒ऽत्रा । धे॒हि॒ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । ररा॑णः ।

प्र । यं॒सि॒ । हो॒तः॒ । बृ॒ह॒तीः । इषः॑ । नः॒ । अ॒ग्ने॒ । महि॑ । द्रवि॑णम् । आ । य॒ज॒स्व॒ ॥

Padapatha Devanagari Nonaccented

इमम् । यज्ञम् । सहसाऽवन् । त्वम् । नः । देवऽत्रा । धेहि । सुक्रतो इति सुऽक्रतो । रराणः ।

प्र । यंसि । होतः । बृहतीः । इषः । नः । अग्ने । महि । द्रविणम् । आ । यजस्व ॥

Padapatha Transcription Accented

imám ǀ yajñám ǀ sahasā-van ǀ tvám ǀ naḥ ǀ deva-trā́ ǀ dhehi ǀ sukrato íti su-krato ǀ rárāṇaḥ ǀ

prá ǀ yaṃsi ǀ hotaḥ ǀ bṛhatī́ḥ ǀ íṣaḥ ǀ naḥ ǀ agne ǀ máhi ǀ dráviṇam ǀ ā́ ǀ yajasva ǁ

Padapatha Transcription Nonaccented

imam ǀ yajñam ǀ sahasā-van ǀ tvam ǀ naḥ ǀ deva-trā ǀ dhehi ǀ sukrato iti su-krato ǀ rarāṇaḥ ǀ

pra ǀ yaṃsi ǀ hotaḥ ǀ bṛhatīḥ ǀ iṣaḥ ǀ naḥ ǀ agne ǀ mahi ǀ draviṇam ǀ ā ǀ yajasva ǁ

03.001.23   (Mandala. Sukta. Rik)

2.8.16.08    (Ashtaka. Adhyaya. Varga. Rik)

03.01.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।

स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥

Samhita Devanagari Nonaccented

इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।

स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥

Samhita Transcription Accented

íḷāmagne purudáṃsam saním góḥ śaśvattamám hávamānāya sādha ǀ

syā́nnaḥ sūnústánayo vijā́vā́gne sā́ te sumatírbhūtvasmé ǁ

Samhita Transcription Nonaccented

iḷāmagne purudaṃsam sanim goḥ śaśvattamam havamānāya sādha ǀ

syānnaḥ sūnustanayo vijāvāgne sā te sumatirbhūtvasme ǁ

Padapatha Devanagari Accented

इळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ ।

स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥

Padapatha Devanagari Nonaccented

इळाम् । अग्ने । पुरुऽदंसम् । सनिम् । गोः । शश्वत्ऽतमम् । हवमानाय । साध ।

स्यात् । नः । सूनुः । तनयः । विजाऽवा । अग्ने । सा । ते । सुऽमतिः । भूतु । अस्मे इति ॥

Padapatha Transcription Accented

íḷām ǀ agne ǀ puru-dáṃsam ǀ saním ǀ góḥ ǀ śaśvat-tamám ǀ hávamānāya ǀ sādha ǀ

syā́t ǀ naḥ ǀ sūnúḥ ǀ tánayaḥ ǀ vijā́-vā ǀ agne ǀ sā́ ǀ te ǀ su-matíḥ ǀ bhūtu ǀ asmé íti ǁ

Padapatha Transcription Nonaccented

iḷām ǀ agne ǀ puru-daṃsam ǀ sanim ǀ goḥ ǀ śaśvat-tamam ǀ havamānāya ǀ sādha ǀ

syāt ǀ naḥ ǀ sūnuḥ ǀ tanayaḥ ǀ vijā-vā ǀ agne ǀ sā ǀ te ǀ su-matiḥ ǀ bhūtu ǀ asme iti ǁ