SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 2

 

1. Info

To:    agni vaiśvānara
From:   viśvāmitra gāthina
Metres:   1st set of styles: virāḍjagatī (2, 4, 6, 8, 9, 11); nicṛjjagatī (5, 7, 12-15); jagatī (1, 3, 10)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.002.01   (Mandala. Sukta. Rik)

2.8.17.01    (Ashtaka. Adhyaya. Varga. Rik)

03.01.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वै॒श्वा॒न॒राय॑ धि॒षणा॑मृता॒वृधे॑ घृ॒तं न पू॒तम॒ग्नये॑ जनामसि ।

द्वि॒ता होता॑रं॒ मनु॑षश्च वा॒घतो॑ धि॒या रथं॒ न कुलि॑शः॒ समृ॑ण्वति ॥

Samhita Devanagari Nonaccented

वैश्वानराय धिषणामृतावृधे घृतं न पूतमग्नये जनामसि ।

द्विता होतारं मनुषश्च वाघतो धिया रथं न कुलिशः समृण्वति ॥

Samhita Transcription Accented

vaiśvānarā́ya dhiṣáṇāmṛtāvṛ́dhe ghṛtám ná pūtámagnáye janāmasi ǀ

dvitā́ hótāram mánuṣaśca vāgháto dhiyā́ rátham ná kúliśaḥ sámṛṇvati ǁ

Samhita Transcription Nonaccented

vaiśvānarāya dhiṣaṇāmṛtāvṛdhe ghṛtam na pūtamagnaye janāmasi ǀ

dvitā hotāram manuṣaśca vāghato dhiyā ratham na kuliśaḥ samṛṇvati ǁ

Padapatha Devanagari Accented

वै॒श्वा॒न॒राय॑ । धि॒षणा॑म् । ऋ॒त॒ऽवृधे॑ । घृ॒तम् । न । पू॒तम् । अ॒ग्नये॑ । ज॒ना॒म॒सि॒ ।

द्वि॒ता । होता॑रम् । मनु॑षः । च॒ । वा॒घतः॑ । धि॒या । रथ॑म् । न । कुलि॑शः । सम् । ऋ॒ण्व॒ति॒ ॥

Padapatha Devanagari Nonaccented

वैश्वानराय । धिषणाम् । ऋतऽवृधे । घृतम् । न । पूतम् । अग्नये । जनामसि ।

द्विता । होतारम् । मनुषः । च । वाघतः । धिया । रथम् । न । कुलिशः । सम् । ऋण्वति ॥

Padapatha Transcription Accented

vaiśvānarā́ya ǀ dhiṣáṇām ǀ ṛta-vṛ́dhe ǀ ghṛtám ǀ ná ǀ pūtám ǀ agnáye ǀ janāmasi ǀ

dvitā́ ǀ hótāram ǀ mánuṣaḥ ǀ ca ǀ vāghátaḥ ǀ dhiyā́ ǀ rátham ǀ ná ǀ kúliśaḥ ǀ sám ǀ ṛṇvati ǁ

Padapatha Transcription Nonaccented

vaiśvānarāya ǀ dhiṣaṇām ǀ ṛta-vṛdhe ǀ ghṛtam ǀ na ǀ pūtam ǀ agnaye ǀ janāmasi ǀ

dvitā ǀ hotāram ǀ manuṣaḥ ǀ ca ǀ vāghataḥ ǀ dhiyā ǀ ratham ǀ na ǀ kuliśaḥ ǀ sam ǀ ṛṇvati ǁ

03.002.02   (Mandala. Sukta. Rik)

2.8.17.02    (Ashtaka. Adhyaya. Varga. Rik)

03.01.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स रो॑चयज्ज॒नुषा॒ रोद॑सी उ॒भे स मा॒त्रोर॑भवत्पु॒त्र ईड्यः॑ ।

ह॒व्य॒वाळ॒ग्निर॒जर॒श्चनो॑हितो दू॒ळभो॑ वि॒शामति॑थिर्वि॒भाव॑सुः ॥

Samhita Devanagari Nonaccented

स रोचयज्जनुषा रोदसी उभे स मात्रोरभवत्पुत्र ईड्यः ।

हव्यवाळग्निरजरश्चनोहितो दूळभो विशामतिथिर्विभावसुः ॥

Samhita Transcription Accented

sá rocayajjanúṣā ródasī ubhé sá mātrórabhavatputrá ī́ḍyaḥ ǀ

havyavā́ḷagnírajáraścánohito dūḷábho viśā́mátithirvibhā́vasuḥ ǁ

Samhita Transcription Nonaccented

sa rocayajjanuṣā rodasī ubhe sa mātrorabhavatputra īḍyaḥ ǀ

havyavāḷagnirajaraścanohito dūḷabho viśāmatithirvibhāvasuḥ ǁ

Padapatha Devanagari Accented

सः । रो॒च॒य॒त् । ज॒नुषा॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । सः । मा॒त्रोः । अ॒भ॒व॒त् । पु॒त्रः । ईड्यः॑ ।

ह॒व्य॒ऽवाट् । अ॒ग्निः । अ॒जरः॑ । चनः॑ऽहितः । दुः॒ऽदभः॑ । वि॒शाम् । अति॑थिः । वि॒भाऽव॑सुः ॥

Padapatha Devanagari Nonaccented

सः । रोचयत् । जनुषा । रोदसी इति । उभे इति । सः । मात्रोः । अभवत् । पुत्रः । ईड्यः ।

हव्यऽवाट् । अग्निः । अजरः । चनःऽहितः । दुःऽदभः । विशाम् । अतिथिः । विभाऽवसुः ॥

Padapatha Transcription Accented

sáḥ ǀ rocayat ǀ janúṣā ǀ ródasī íti ǀ ubhé íti ǀ sáḥ ǀ mātróḥ ǀ abhavat ǀ putráḥ ǀ ī́ḍyaḥ ǀ

havya-vā́ṭ ǀ agníḥ ǀ ajáraḥ ǀ cánaḥ-hitaḥ ǀ duḥ-dábhaḥ ǀ viśā́m ǀ átithiḥ ǀ vibhā́-vasuḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ rocayat ǀ januṣā ǀ rodasī iti ǀ ubhe iti ǀ saḥ ǀ mātroḥ ǀ abhavat ǀ putraḥ ǀ īḍyaḥ ǀ

havya-vāṭ ǀ agniḥ ǀ ajaraḥ ǀ canaḥ-hitaḥ ǀ duḥ-dabhaḥ ǀ viśām ǀ atithiḥ ǀ vibhā-vasuḥ ǁ

03.002.03   (Mandala. Sukta. Rik)

2.8.17.03    (Ashtaka. Adhyaya. Varga. Rik)

03.01.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्रत्वा॒ दक्ष॑स्य॒ तरु॑षो॒ विध॑र्मणि दे॒वासो॑ अ॒ग्निं ज॑नयंत॒ चित्ति॑भिः ।

रु॒रु॒चा॒नं भा॒नुना॒ ज्योति॑षा म॒हामत्यं॒ न वाजं॑ सनि॒ष्यन्नुप॑ ब्रुवे ॥

Samhita Devanagari Nonaccented

क्रत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निं जनयंत चित्तिभिः ।

रुरुचानं भानुना ज्योतिषा महामत्यं न वाजं सनिष्यन्नुप ब्रुवे ॥

Samhita Transcription Accented

krátvā dákṣasya táruṣo vídharmaṇi devā́so agním janayanta cíttibhiḥ ǀ

rurucānám bhānúnā jyótiṣā mahā́mátyam ná vā́jam saniṣyánnúpa bruve ǁ

Samhita Transcription Nonaccented

kratvā dakṣasya taruṣo vidharmaṇi devāso agnim janayanta cittibhiḥ ǀ

rurucānam bhānunā jyotiṣā mahāmatyam na vājam saniṣyannupa bruve ǁ

Padapatha Devanagari Accented

क्रत्वा॑ । दक्ष॑स्य । तरु॑षः । विऽध॑र्मणि । दे॒वासः॑ । अ॒ग्निम् । ज॒न॒य॒न्त॒ । चित्ति॑ऽभिः ।

रु॒रु॒चा॒नम् । भा॒नुना॑ । ज्योति॑षा । म॒हाम् । अत्य॑म् । न । वाज॑म् । स॒नि॒ष्यन् । उप॑ । ब्रु॒वे॒ ॥

Padapatha Devanagari Nonaccented

क्रत्वा । दक्षस्य । तरुषः । विऽधर्मणि । देवासः । अग्निम् । जनयन्त । चित्तिऽभिः ।

रुरुचानम् । भानुना । ज्योतिषा । महाम् । अत्यम् । न । वाजम् । सनिष्यन् । उप । ब्रुवे ॥

Padapatha Transcription Accented

krátvā ǀ dákṣasya ǀ táruṣaḥ ǀ ví-dharmaṇi ǀ devā́saḥ ǀ agním ǀ janayanta ǀ cítti-bhiḥ ǀ

rurucānám ǀ bhānúnā ǀ jyótiṣā ǀ mahā́m ǀ átyam ǀ ná ǀ vā́jam ǀ saniṣyán ǀ úpa ǀ bruve ǁ

Padapatha Transcription Nonaccented

kratvā ǀ dakṣasya ǀ taruṣaḥ ǀ vi-dharmaṇi ǀ devāsaḥ ǀ agnim ǀ janayanta ǀ citti-bhiḥ ǀ

rurucānam ǀ bhānunā ǀ jyotiṣā ǀ mahām ǀ atyam ǀ na ǀ vājam ǀ saniṣyan ǀ upa ǀ bruve ǁ

03.002.04   (Mandala. Sukta. Rik)

2.8.17.04    (Ashtaka. Adhyaya. Varga. Rik)

03.01.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ मं॒द्रस्य॑ सनि॒ष्यंतो॒ वरे॑ण्यं वृणी॒महे॒ अह्र॑यं॒ वाज॑मृ॒ग्मियं॑ ।

रा॒तिं भृगू॑णामु॒शिजं॑ क॒विक्र॑तुम॒ग्निं राजं॑तं दि॒व्येन॑ शो॒चिषा॑ ॥

Samhita Devanagari Nonaccented

आ मंद्रस्य सनिष्यंतो वरेण्यं वृणीमहे अह्रयं वाजमृग्मियं ।

रातिं भृगूणामुशिजं कविक्रतुमग्निं राजंतं दिव्येन शोचिषा ॥

Samhita Transcription Accented

ā́ mandrásya saniṣyánto váreṇyam vṛṇīmáhe áhrayam vā́jamṛgmíyam ǀ

rātím bhṛ́gūṇāmuśíjam kavíkratumagním rā́jantam divyéna śocíṣā ǁ

Samhita Transcription Nonaccented

ā mandrasya saniṣyanto vareṇyam vṛṇīmahe ahrayam vājamṛgmiyam ǀ

rātim bhṛgūṇāmuśijam kavikratumagnim rājantam divyena śociṣā ǁ

Padapatha Devanagari Accented

आ । म॒न्द्रस्य॑ । स॒नि॒ष्यन्तः॑ । वरे॑ण्यम् । वृ॒णी॒महे॑ । अह्र॑यम् । वाज॑म् । ऋ॒ग्मिय॑म् ।

रा॒तिम् । भृगू॑णाम् । उ॒शिज॑म् । क॒विऽक्र॑तुम् । अ॒ग्निम् । राज॑न्तम् । दि॒व्येन॑ । शो॒चिषा॑ ॥

Padapatha Devanagari Nonaccented

आ । मन्द्रस्य । सनिष्यन्तः । वरेण्यम् । वृणीमहे । अह्रयम् । वाजम् । ऋग्मियम् ।

रातिम् । भृगूणाम् । उशिजम् । कविऽक्रतुम् । अग्निम् । राजन्तम् । दिव्येन । शोचिषा ॥

Padapatha Transcription Accented

ā́ ǀ mandrásya ǀ saniṣyántaḥ ǀ váreṇyam ǀ vṛṇīmáhe ǀ áhrayam ǀ vā́jam ǀ ṛgmíyam ǀ

rātím ǀ bhṛ́gūṇām ǀ uśíjam ǀ kaví-kratum ǀ agním ǀ rā́jantam ǀ divyéna ǀ śocíṣā ǁ

Padapatha Transcription Nonaccented

ā ǀ mandrasya ǀ saniṣyantaḥ ǀ vareṇyam ǀ vṛṇīmahe ǀ ahrayam ǀ vājam ǀ ṛgmiyam ǀ

rātim ǀ bhṛgūṇām ǀ uśijam ǀ kavi-kratum ǀ agnim ǀ rājantam ǀ divyena ǀ śociṣā ǁ

03.002.05   (Mandala. Sukta. Rik)

2.8.17.05    (Ashtaka. Adhyaya. Varga. Rik)

03.01.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निं सु॒म्नाय॑ दधिरे पु॒रो जना॒ वाज॑श्रवसमि॒ह वृ॒क्तब॑र्हिषः ।

य॒तस्रु॑चः सु॒रुचं॑ वि॒श्वदे॑व्यं रु॒द्रं य॒ज्ञानां॒ साध॑दिष्टिम॒पसां॑ ॥

Samhita Devanagari Nonaccented

अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसमिह वृक्तबर्हिषः ।

यतस्रुचः सुरुचं विश्वदेव्यं रुद्रं यज्ञानां साधदिष्टिमपसां ॥

Samhita Transcription Accented

agním sumnā́ya dadhire puró jánā vā́jaśravasamihá vṛktábarhiṣaḥ ǀ

yatásrucaḥ surúcam viśvádevyam rudrám yajñā́nām sā́dhadiṣṭimapásām ǁ

Samhita Transcription Nonaccented

agnim sumnāya dadhire puro janā vājaśravasamiha vṛktabarhiṣaḥ ǀ

yatasrucaḥ surucam viśvadevyam rudram yajñānām sādhadiṣṭimapasām ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । सु॒म्नाय॑ । द॒धि॒रे॒ । पु॒रः । जनाः॑ । वाज॑ऽश्रवसम् । इ॒ह । वृ॒क्तऽब॑र्हिषः ।

य॒तऽस्रु॑चः । सु॒ऽरुच॑म् । वि॒श्वऽदे॑व्यम् । रु॒द्रम् । य॒ज्ञाना॑म् । साध॑त्ऽइष्टिम् । अ॒पसा॑म् ॥

Padapatha Devanagari Nonaccented

अग्निम् । सुम्नाय । दधिरे । पुरः । जनाः । वाजऽश्रवसम् । इह । वृक्तऽबर्हिषः ।

यतऽस्रुचः । सुऽरुचम् । विश्वऽदेव्यम् । रुद्रम् । यज्ञानाम् । साधत्ऽइष्टिम् । अपसाम् ॥

Padapatha Transcription Accented

agním ǀ sumnā́ya ǀ dadhire ǀ puráḥ ǀ jánāḥ ǀ vā́ja-śravasam ǀ ihá ǀ vṛktá-barhiṣaḥ ǀ

yatá-srucaḥ ǀ su-rúcam ǀ viśvá-devyam ǀ rudrám ǀ yajñā́nām ǀ sā́dhat-iṣṭim ǀ apásām ǁ

Padapatha Transcription Nonaccented

agnim ǀ sumnāya ǀ dadhire ǀ puraḥ ǀ janāḥ ǀ vāja-śravasam ǀ iha ǀ vṛkta-barhiṣaḥ ǀ

yata-srucaḥ ǀ su-rucam ǀ viśva-devyam ǀ rudram ǀ yajñānām ǀ sādhat-iṣṭim ǀ apasām ǁ

03.002.06   (Mandala. Sukta. Rik)

2.8.18.01    (Ashtaka. Adhyaya. Varga. Rik)

03.01.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पाव॑कशोचे॒ तव॒ हि क्षयं॒ परि॒ होत॑र्य॒ज्ञेषु॑ वृ॒क्तब॑र्हिषो॒ नरः॑ ।

अग्ने॒ दुव॑ इ॒च्छमा॑नास॒ आप्य॒मुपा॑सते॒ द्रवि॑णं धेहि॒ तेभ्यः॑ ॥

Samhita Devanagari Nonaccented

पावकशोचे तव हि क्षयं परि होतर्यज्ञेषु वृक्तबर्हिषो नरः ।

अग्ने दुव इच्छमानास आप्यमुपासते द्रविणं धेहि तेभ्यः ॥

Samhita Transcription Accented

pā́vakaśoce táva hí kṣáyam pári hótaryajñéṣu vṛktábarhiṣo náraḥ ǀ

ágne dúva icchámānāsa ā́pyamúpāsate dráviṇam dhehi tébhyaḥ ǁ

Samhita Transcription Nonaccented

pāvakaśoce tava hi kṣayam pari hotaryajñeṣu vṛktabarhiṣo naraḥ ǀ

agne duva icchamānāsa āpyamupāsate draviṇam dhehi tebhyaḥ ǁ

Padapatha Devanagari Accented

पाव॑कऽशोचे । तव॑ । हि । क्षय॑म् । परि॑ । होतः॑ । य॒ज्ञेषु॑ । वृ॒क्तऽब॑र्हिषः । नरः॑ ।

अग्ने॑ । दुवः॑ । इ॒च्छमा॑नासः । आप्य॑म् । उप॑ । आ॒स॒ते॒ । द्रवि॑णम् । धे॒हि॒ । तेभ्यः॑ ॥

Padapatha Devanagari Nonaccented

पावकऽशोचे । तव । हि । क्षयम् । परि । होतः । यज्ञेषु । वृक्तऽबर्हिषः । नरः ।

अग्ने । दुवः । इच्छमानासः । आप्यम् । उप । आसते । द्रविणम् । धेहि । तेभ्यः ॥

Padapatha Transcription Accented

pā́vaka-śoce ǀ táva ǀ hí ǀ kṣáyam ǀ pári ǀ hótaḥ ǀ yajñéṣu ǀ vṛktá-barhiṣaḥ ǀ náraḥ ǀ

ágne ǀ dúvaḥ ǀ icchámānāsaḥ ǀ ā́pyam ǀ úpa ǀ āsate ǀ dráviṇam ǀ dhehi ǀ tébhyaḥ ǁ

Padapatha Transcription Nonaccented

pāvaka-śoce ǀ tava ǀ hi ǀ kṣayam ǀ pari ǀ hotaḥ ǀ yajñeṣu ǀ vṛkta-barhiṣaḥ ǀ naraḥ ǀ

agne ǀ duvaḥ ǀ icchamānāsaḥ ǀ āpyam ǀ upa ǀ āsate ǀ draviṇam ǀ dhehi ǀ tebhyaḥ ǁ

03.002.07   (Mandala. Sukta. Rik)

2.8.18.02    (Ashtaka. Adhyaya. Varga. Rik)

03.01.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ रोद॑सी अपृण॒दा स्व॑र्म॒हज्जा॒तं यदे॑नम॒पसो॒ अधा॑रयन् ।

सो अ॑ध्व॒राय॒ परि॑ णीयते क॒विरत्यो॒ न वाज॑सातये॒ चनो॑हितः ॥

Samhita Devanagari Nonaccented

आ रोदसी अपृणदा स्वर्महज्जातं यदेनमपसो अधारयन् ।

सो अध्वराय परि णीयते कविरत्यो न वाजसातये चनोहितः ॥

Samhita Transcription Accented

ā́ ródasī apṛṇadā́ svármahájjātám yádenamapáso ádhārayan ǀ

só adhvarā́ya pári ṇīyate kavírátyo ná vā́jasātaye cánohitaḥ ǁ

Samhita Transcription Nonaccented

ā rodasī apṛṇadā svarmahajjātam yadenamapaso adhārayan ǀ

so adhvarāya pari ṇīyate kaviratyo na vājasātaye canohitaḥ ǁ

Padapatha Devanagari Accented

आ । रोद॑सी॒ इति॑ । अ॒पृ॒ण॒त् । आ । स्वः॑ । म॒हत् । जा॒तम् । यत् । ए॒न॒म् । अ॒पसः॑ । अधा॑रयन् ।

सः । अ॒ध्व॒राय॑ । परि॑ । नी॒य॒ते॒ । क॒विः । अत्यः॑ । न । वाज॑ऽसातये । चनः॑ऽहितः ॥

Padapatha Devanagari Nonaccented

आ । रोदसी इति । अपृणत् । आ । स्वः । महत् । जातम् । यत् । एनम् । अपसः । अधारयन् ।

सः । अध्वराय । परि । नीयते । कविः । अत्यः । न । वाजऽसातये । चनःऽहितः ॥

Padapatha Transcription Accented

ā́ ǀ ródasī íti ǀ apṛṇat ǀ ā́ ǀ sváḥ ǀ mahát ǀ jātám ǀ yát ǀ enam ǀ apásaḥ ǀ ádhārayan ǀ

sáḥ ǀ adhvarā́ya ǀ pári ǀ nīyate ǀ kavíḥ ǀ átyaḥ ǀ ná ǀ vā́ja-sātaye ǀ cánaḥ-hitaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ rodasī iti ǀ apṛṇat ǀ ā ǀ svaḥ ǀ mahat ǀ jātam ǀ yat ǀ enam ǀ apasaḥ ǀ adhārayan ǀ

saḥ ǀ adhvarāya ǀ pari ǀ nīyate ǀ kaviḥ ǀ atyaḥ ǀ na ǀ vāja-sātaye ǀ canaḥ-hitaḥ ǁ

03.002.08   (Mandala. Sukta. Rik)

2.8.18.03    (Ashtaka. Adhyaya. Varga. Rik)

03.01.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न॒म॒स्यत॑ ह॒व्यदा॑तिं स्वध्व॒रं दु॑व॒स्यत॒ दम्यं॑ जा॒तवे॑दसं ।

र॒थीर्ऋ॒तस्य॑ बृह॒तो विच॑र्षणिर॒ग्निर्दे॒वाना॑मभवत्पु॒रोहि॑तः ॥

Samhita Devanagari Nonaccented

नमस्यत हव्यदातिं स्वध्वरं दुवस्यत दम्यं जातवेदसं ।

रथीर्ऋतस्य बृहतो विचर्षणिरग्निर्देवानामभवत्पुरोहितः ॥

Samhita Transcription Accented

namasyáta havyádātim svadhvarám duvasyáta dámyam jātávedasam ǀ

rathī́rṛtásya bṛható vícarṣaṇiragnírdevā́nāmabhavatpuróhitaḥ ǁ

Samhita Transcription Nonaccented

namasyata havyadātim svadhvaram duvasyata damyam jātavedasam ǀ

rathīrṛtasya bṛhato vicarṣaṇiragnirdevānāmabhavatpurohitaḥ ǁ

Padapatha Devanagari Accented

न॒म॒स्यत॑ । ह॒व्यऽदा॑तिम् । सु॒ऽअ॒ध्व॒रम् । दु॒व॒स्यत॑ । दभ्य॑म् । जा॒तऽवे॑दसम् ।

र॒थीः । ऋ॒तस्य॑ । बृ॒ह॒तः । विऽच॑र्षणिः । अ॒ग्निः । दे॒वाना॑म् । अ॒भ॒व॒त् । पु॒रःऽहि॑तः ॥

Padapatha Devanagari Nonaccented

नमस्यत । हव्यऽदातिम् । सुऽअध्वरम् । दुवस्यत । दभ्यम् । जातऽवेदसम् ।

रथीः । ऋतस्य । बृहतः । विऽचर्षणिः । अग्निः । देवानाम् । अभवत् । पुरःऽहितः ॥

Padapatha Transcription Accented

namasyáta ǀ havyá-dātim ǀ su-adhvarám ǀ duvasyáta ǀ dábhyam ǀ jātá-vedasam ǀ

rathī́ḥ ǀ ṛtásya ǀ bṛhatáḥ ǀ ví-carṣaṇiḥ ǀ agníḥ ǀ devā́nām ǀ abhavat ǀ puráḥ-hitaḥ ǁ

Padapatha Transcription Nonaccented

namasyata ǀ havya-dātim ǀ su-adhvaram ǀ duvasyata ǀ dabhyam ǀ jāta-vedasam ǀ

rathīḥ ǀ ṛtasya ǀ bṛhataḥ ǀ vi-carṣaṇiḥ ǀ agniḥ ǀ devānām ǀ abhavat ǀ puraḥ-hitaḥ ǁ

03.002.09   (Mandala. Sukta. Rik)

2.8.18.04    (Ashtaka. Adhyaya. Varga. Rik)

03.01.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ति॒स्रो य॒ह्वस्य॑ स॒मिधः॒ परि॑ज्मनो॒ऽग्नेर॑पुनन्नु॒शिजो॒ अमृ॑त्यवः ।

तासा॒मेका॒मद॑धु॒र्मर्त्ये॒ भुज॑मु लो॒कमु॒ द्वे उप॑ जा॒मिमी॑यतुः ॥

Samhita Devanagari Nonaccented

तिस्रो यह्वस्य समिधः परिज्मनोऽग्नेरपुनन्नुशिजो अमृत्यवः ।

तासामेकामदधुर्मर्त्ये भुजमु लोकमु द्वे उप जामिमीयतुः ॥

Samhita Transcription Accented

tisró yahvásya samídhaḥ párijmano’gnérapunannuśíjo ámṛtyavaḥ ǀ

tā́sāmékāmádadhurmártye bhújamu lokámu dvé úpa jāmímīyatuḥ ǁ

Samhita Transcription Nonaccented

tisro yahvasya samidhaḥ parijmano’gnerapunannuśijo amṛtyavaḥ ǀ

tāsāmekāmadadhurmartye bhujamu lokamu dve upa jāmimīyatuḥ ǁ

Padapatha Devanagari Accented

ति॒स्रः । य॒ह्वस्य॑ । स॒म्ऽइधः॑ । परि॑ऽज्मनः । अ॒ग्नेः । अ॒पु॒न॒न् । उ॒शिजः॑ । अमृ॑त्यवः ।

तासा॑म् । एका॑म् । अद॑धुः । मर्त्ये॑ । भुज॑म् । ऊं॒ इति॑ । लो॒कम् । ऊं॒ इति॑ । द्वे इति॑ । उप॑ । जा॒मिम् । ई॒य॒तुः॒ ॥

Padapatha Devanagari Nonaccented

तिस्रः । यह्वस्य । सम्ऽइधः । परिऽज्मनः । अग्नेः । अपुनन् । उशिजः । अमृत्यवः ।

तासाम् । एकाम् । अदधुः । मर्त्ये । भुजम् । ऊं इति । लोकम् । ऊं इति । द्वे इति । उप । जामिम् । ईयतुः ॥

Padapatha Transcription Accented

tisráḥ ǀ yahvásya ǀ sam-ídhaḥ ǀ pári-jmanaḥ ǀ agnéḥ ǀ apunan ǀ uśíjaḥ ǀ ámṛtyavaḥ ǀ

tā́sām ǀ ékām ǀ ádadhuḥ ǀ mártye ǀ bhújam ǀ ūṃ íti ǀ lokám ǀ ūṃ íti ǀ dvé íti ǀ úpa ǀ jāmím ǀ īyatuḥ ǁ

Padapatha Transcription Nonaccented

tisraḥ ǀ yahvasya ǀ sam-idhaḥ ǀ pari-jmanaḥ ǀ agneḥ ǀ apunan ǀ uśijaḥ ǀ amṛtyavaḥ ǀ

tāsām ǀ ekām ǀ adadhuḥ ǀ martye ǀ bhujam ǀ ūṃ iti ǀ lokam ǀ ūṃ iti ǀ dve iti ǀ upa ǀ jāmim ǀ īyatuḥ ǁ

03.002.10   (Mandala. Sukta. Rik)

2.8.18.05    (Ashtaka. Adhyaya. Varga. Rik)

03.01.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒शां क॒विं वि॒श्पतिं॒ मानु॑षी॒रिषः॒ सं सी॑मकृण्व॒न्त्स्वधि॑तिं॒ न तेज॑से ।

स उ॒द्वतो॑ नि॒वतो॑ याति॒ वेवि॑ष॒त्स गर्भ॑मे॒षु भुव॑नेषु दीधरत् ॥

Samhita Devanagari Nonaccented

विशां कविं विश्पतिं मानुषीरिषः सं सीमकृण्वन्त्स्वधितिं न तेजसे ।

स उद्वतो निवतो याति वेविषत्स गर्भमेषु भुवनेषु दीधरत् ॥

Samhita Transcription Accented

viśā́m kavím viśpátim mā́nuṣīríṣaḥ sám sīmakṛṇvantsvádhitim ná téjase ǀ

sá udváto niváto yāti véviṣatsá gárbhameṣú bhúvaneṣu dīdharat ǁ

Samhita Transcription Nonaccented

viśām kavim viśpatim mānuṣīriṣaḥ sam sīmakṛṇvantsvadhitim na tejase ǀ

sa udvato nivato yāti veviṣatsa garbhameṣu bhuvaneṣu dīdharat ǁ

Padapatha Devanagari Accented

वि॒शाम् । क॒विम् । वि॒श्पति॑म् । मानु॑षीः । इषः॑ । सम् । सी॒म् । अ॒कृ॒ण्व॒न् । स्वऽधि॑तिम् । न । तेज॑से ।

सः । उ॒त्ऽवतः॑ । नि॒ऽवतः॑ । या॒ति॒ । वेवि॑षत् । सः । गर्भ॑म् । ए॒षु । भुव॑नेषु । दी॒ध॒र॒त् ॥

Padapatha Devanagari Nonaccented

विशाम् । कविम् । विश्पतिम् । मानुषीः । इषः । सम् । सीम् । अकृण्वन् । स्वऽधितिम् । न । तेजसे ।

सः । उत्ऽवतः । निऽवतः । याति । वेविषत् । सः । गर्भम् । एषु । भुवनेषु । दीधरत् ॥

Padapatha Transcription Accented

viśā́m ǀ kavím ǀ viśpátim ǀ mā́nuṣīḥ ǀ íṣaḥ ǀ sám ǀ sīm ǀ akṛṇvan ǀ svá-dhitim ǀ ná ǀ téjase ǀ

sáḥ ǀ ut-vátaḥ ǀ ni-vátaḥ ǀ yāti ǀ véviṣat ǀ sáḥ ǀ gárbham ǀ eṣú ǀ bhúvaneṣu ǀ dīdharat ǁ

Padapatha Transcription Nonaccented

viśām ǀ kavim ǀ viśpatim ǀ mānuṣīḥ ǀ iṣaḥ ǀ sam ǀ sīm ǀ akṛṇvan ǀ sva-dhitim ǀ na ǀ tejase ǀ

saḥ ǀ ut-vataḥ ǀ ni-vataḥ ǀ yāti ǀ veviṣat ǀ saḥ ǀ garbham ǀ eṣu ǀ bhuvaneṣu ǀ dīdharat ǁ

03.002.11   (Mandala. Sukta. Rik)

2.8.19.01    (Ashtaka. Adhyaya. Varga. Rik)

03.01.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स जि॑न्वते ज॒ठरे॑षु प्रजज्ञि॒वान्वृषा॑ चि॒त्रेषु॒ नान॑द॒न्न सिं॒हः ।

वै॒श्वा॒न॒रः पृ॑थु॒पाजा॒ अम॑र्त्यो॒ वसु॒ रत्ना॒ दय॑मानो॒ वि दा॒शुषे॑ ॥

Samhita Devanagari Nonaccented

स जिन्वते जठरेषु प्रजज्ञिवान्वृषा चित्रेषु नानदन्न सिंहः ।

वैश्वानरः पृथुपाजा अमर्त्यो वसु रत्ना दयमानो वि दाशुषे ॥

Samhita Transcription Accented

sá jinvate jaṭháreṣu prajajñivā́nvṛ́ṣā citréṣu nā́nadanná siṃháḥ ǀ

vaiśvānaráḥ pṛthupā́jā ámartyo vásu rátnā dáyamāno ví dāśúṣe ǁ

Samhita Transcription Nonaccented

sa jinvate jaṭhareṣu prajajñivānvṛṣā citreṣu nānadanna siṃhaḥ ǀ

vaiśvānaraḥ pṛthupājā amartyo vasu ratnā dayamāno vi dāśuṣe ǁ

Padapatha Devanagari Accented

सः । जि॒न्व॒ते॒ । ज॒ठरे॑षु । प्र॒ज॒ज्ञि॒ऽवान् । वृषा॑ । चि॒त्रेषु॑ । नान॑दत् । न । सिं॒हः ।

वै॒श्वा॒न॒रः । पृ॒थु॒ऽपाजाः॑ । अम॑र्त्यः । वसु॑ । रत्ना॑ । दय॑मानः । वि । दा॒शुषे॑ ॥

Padapatha Devanagari Nonaccented

सः । जिन्वते । जठरेषु । प्रजज्ञिऽवान् । वृषा । चित्रेषु । नानदत् । न । सिंहः ।

वैश्वानरः । पृथुऽपाजाः । अमर्त्यः । वसु । रत्ना । दयमानः । वि । दाशुषे ॥

Padapatha Transcription Accented

sáḥ ǀ jinvate ǀ jaṭháreṣu ǀ prajajñi-vā́n ǀ vṛ́ṣā ǀ citréṣu ǀ nā́nadat ǀ ná ǀ siṃháḥ ǀ

vaiśvānaráḥ ǀ pṛthu-pā́jāḥ ǀ ámartyaḥ ǀ vásu ǀ rátnā ǀ dáyamānaḥ ǀ ví ǀ dāśúṣe ǁ

Padapatha Transcription Nonaccented

saḥ ǀ jinvate ǀ jaṭhareṣu ǀ prajajñi-vān ǀ vṛṣā ǀ citreṣu ǀ nānadat ǀ na ǀ siṃhaḥ ǀ

vaiśvānaraḥ ǀ pṛthu-pājāḥ ǀ amartyaḥ ǀ vasu ǀ ratnā ǀ dayamānaḥ ǀ vi ǀ dāśuṣe ǁ

03.002.12   (Mandala. Sukta. Rik)

2.8.19.02    (Ashtaka. Adhyaya. Varga. Rik)

03.01.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वै॒श्वा॒न॒रः प्र॒त्नथा॒ नाक॒मारु॑हद्दि॒वस्पृ॒ष्ठं भंद॑मानः सु॒मन्म॑भिः ।

स पू॑र्व॒वज्ज॒नयं॑जं॒तवे॒ धनं॑ समा॒नमज्मं॒ पर्ये॑ति॒ जागृ॑विः ॥

Samhita Devanagari Nonaccented

वैश्वानरः प्रत्नथा नाकमारुहद्दिवस्पृष्ठं भंदमानः सुमन्मभिः ।

स पूर्ववज्जनयंजंतवे धनं समानमज्मं पर्येति जागृविः ॥

Samhita Transcription Accented

vaiśvānaráḥ pratnáthā nā́kamā́ruhaddiváspṛṣṭhám bhándamānaḥ sumánmabhiḥ ǀ

sá pūrvavájjanáyañjantáve dhánam samānámájmam páryeti jā́gṛviḥ ǁ

Samhita Transcription Nonaccented

vaiśvānaraḥ pratnathā nākamāruhaddivaspṛṣṭham bhandamānaḥ sumanmabhiḥ ǀ

sa pūrvavajjanayañjantave dhanam samānamajmam paryeti jāgṛviḥ ǁ

Padapatha Devanagari Accented

वै॒श्वा॒न॒रः । प्र॒त्नऽथा॑ । नाक॑म् । आ । अ॒रु॒ह॒त् । दि॒वः । पृ॒ष्ठम् । भन्द॑मानः । सु॒मन्म॑ऽभिः ।

सः । पू॒र्व॒ऽवत् । ज॒नय॑न् । ज॒न्तवे॑ । धन॑म् । स॒मा॒नम् । अज्म॑म् । परि॑ । ए॒ति॒ । जागृ॑विः ॥

Padapatha Devanagari Nonaccented

वैश्वानरः । प्रत्नऽथा । नाकम् । आ । अरुहत् । दिवः । पृष्ठम् । भन्दमानः । सुमन्मऽभिः ।

सः । पूर्वऽवत् । जनयन् । जन्तवे । धनम् । समानम् । अज्मम् । परि । एति । जागृविः ॥

Padapatha Transcription Accented

vaiśvānaráḥ ǀ pratná-thā ǀ nā́kam ǀ ā́ ǀ aruhat ǀ diváḥ ǀ pṛṣṭhám ǀ bhándamānaḥ ǀ sumánma-bhiḥ ǀ

sáḥ ǀ pūrva-vát ǀ janáyan ǀ jantáve ǀ dhánam ǀ samānám ǀ ájmam ǀ pári ǀ eti ǀ jā́gṛviḥ ǁ

Padapatha Transcription Nonaccented

vaiśvānaraḥ ǀ pratna-thā ǀ nākam ǀ ā ǀ aruhat ǀ divaḥ ǀ pṛṣṭham ǀ bhandamānaḥ ǀ sumanma-bhiḥ ǀ

saḥ ǀ pūrva-vat ǀ janayan ǀ jantave ǀ dhanam ǀ samānam ǀ ajmam ǀ pari ǀ eti ǀ jāgṛviḥ ǁ

03.002.13   (Mandala. Sukta. Rik)

2.8.19.03    (Ashtaka. Adhyaya. Varga. Rik)

03.01.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तावा॑नं य॒ज्ञियं॒ विप्र॑मु॒क्थ्य१॒॑मा यं द॒धे मा॑त॒रिश्वा॑ दि॒वि क्षयं॑ ।

तं चि॒त्रया॑मं॒ हरि॑केशमीमहे सुदी॒तिम॒ग्निं सु॑वि॒ताय॒ नव्य॑से ॥

Samhita Devanagari Nonaccented

ऋतावानं यज्ञियं विप्रमुक्थ्यमा यं दधे मातरिश्वा दिवि क्षयं ।

तं चित्रयामं हरिकेशमीमहे सुदीतिमग्निं सुविताय नव्यसे ॥

Samhita Transcription Accented

ṛtā́vānam yajñíyam vípramukthyámā́ yám dadhé mātaríśvā diví kṣáyam ǀ

tám citráyāmam hárikeśamīmahe sudītímagním suvitā́ya návyase ǁ

Samhita Transcription Nonaccented

ṛtāvānam yajñiyam vipramukthyamā yam dadhe mātariśvā divi kṣayam ǀ

tam citrayāmam harikeśamīmahe sudītimagnim suvitāya navyase ǁ

Padapatha Devanagari Accented

ऋ॒तऽवा॑नम् । य॒ज्ञिय॑म् । विप्र॑म् । उ॒क्थ्य॑म् । आ । यम् । द॒धे । मा॒त॒रिश्वा॑ । दि॒वि । क्षय॑म् ।

तम् । चि॒त्रऽया॑मम् । हरि॑ऽकेशम् । ई॒म॒हे॒ । सु॒ऽदी॒तिम् । अ॒ग्निम् । सु॒वि॒ताय॑ । नव्य॑से ॥

Padapatha Devanagari Nonaccented

ऋतऽवानम् । यज्ञियम् । विप्रम् । उक्थ्यम् । आ । यम् । दधे । मातरिश्वा । दिवि । क्षयम् ।

तम् । चित्रऽयामम् । हरिऽकेशम् । ईमहे । सुऽदीतिम् । अग्निम् । सुविताय । नव्यसे ॥

Padapatha Transcription Accented

ṛtá-vānam ǀ yajñíyam ǀ vípram ǀ ukthyám ǀ ā́ ǀ yám ǀ dadhé ǀ mātaríśvā ǀ diví ǀ kṣáyam ǀ

tám ǀ citrá-yāmam ǀ hári-keśam ǀ īmahe ǀ su-dītím ǀ agním ǀ suvitā́ya ǀ návyase ǁ

Padapatha Transcription Nonaccented

ṛta-vānam ǀ yajñiyam ǀ vipram ǀ ukthyam ǀ ā ǀ yam ǀ dadhe ǀ mātariśvā ǀ divi ǀ kṣayam ǀ

tam ǀ citra-yāmam ǀ hari-keśam ǀ īmahe ǀ su-dītim ǀ agnim ǀ suvitāya ǀ navyase ǁ

03.002.14   (Mandala. Sukta. Rik)

2.8.19.04    (Ashtaka. Adhyaya. Varga. Rik)

03.01.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शुचिं॒ न याम॑न्निषि॒रं स्व॒र्दृशं॑ के॒तुं दि॒वो रो॑चन॒स्थामु॑ष॒र्बुधं॑ ।

अ॒ग्निं मू॒र्धानं॑ दि॒वो अप्र॑तिष्कुतं॒ तमी॑महे॒ नम॑सा वा॒जिनं॑ बृ॒हत् ॥

Samhita Devanagari Nonaccented

शुचिं न यामन्निषिरं स्वर्दृशं केतुं दिवो रोचनस्थामुषर्बुधं ।

अग्निं मूर्धानं दिवो अप्रतिष्कुतं तमीमहे नमसा वाजिनं बृहत् ॥

Samhita Transcription Accented

śúcim ná yā́manniṣirám svardṛ́śam ketúm divó rocanasthā́muṣarbúdham ǀ

agním mūrdhā́nam divó ápratiṣkutam támīmahe námasā vājínam bṛhát ǁ

Samhita Transcription Nonaccented

śucim na yāmanniṣiram svardṛśam ketum divo rocanasthāmuṣarbudham ǀ

agnim mūrdhānam divo apratiṣkutam tamīmahe namasā vājinam bṛhat ǁ

Padapatha Devanagari Accented

शुचि॑म् । न । याम॑न् । इ॒षि॒रम् । स्वः॒ऽदृश॑म् । के॒तुम् । दि॒वः । रो॒च॒न॒ऽस्थाम् । उ॒षः॒ऽबुध॑म् ।

अ॒ग्निम् । मू॒र्धान॑म् । दि॒वः । अप्र॑तिऽस्कुतम् । तम् । ई॒म॒हे॒ । नम॑सा । वा॒जिन॑म् । बृ॒हत् ॥

Padapatha Devanagari Nonaccented

शुचिम् । न । यामन् । इषिरम् । स्वःऽदृशम् । केतुम् । दिवः । रोचनऽस्थाम् । उषःऽबुधम् ।

अग्निम् । मूर्धानम् । दिवः । अप्रतिऽस्कुतम् । तम् । ईमहे । नमसा । वाजिनम् । बृहत् ॥

Padapatha Transcription Accented

śúcim ǀ ná ǀ yā́man ǀ iṣirám ǀ svaḥ-dṛ́śam ǀ ketúm ǀ diváḥ ǀ rocana-sthā́m ǀ uṣaḥ-búdham ǀ

agním ǀ mūrdhā́nam ǀ diváḥ ǀ áprati-skutam ǀ tám ǀ īmahe ǀ námasā ǀ vājínam ǀ bṛhát ǁ

Padapatha Transcription Nonaccented

śucim ǀ na ǀ yāman ǀ iṣiram ǀ svaḥ-dṛśam ǀ ketum ǀ divaḥ ǀ rocana-sthām ǀ uṣaḥ-budham ǀ

agnim ǀ mūrdhānam ǀ divaḥ ǀ aprati-skutam ǀ tam ǀ īmahe ǀ namasā ǀ vājinam ǀ bṛhat ǁ

03.002.15   (Mandala. Sukta. Rik)

2.8.19.05    (Ashtaka. Adhyaya. Varga. Rik)

03.01.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मं॒द्रं होता॑रं॒ शुचि॒मद्व॑याविनं॒ दमू॑नसमु॒क्थ्यं॑ वि॒श्वच॑र्षणिं ।

रथं॒ न चि॒त्रं वपु॑षाय दर्श॒तं मनु॑र्हितं॒ सद॒मिद्रा॒य ई॑महे ॥

Samhita Devanagari Nonaccented

मंद्रं होतारं शुचिमद्वयाविनं दमूनसमुक्थ्यं विश्वचर्षणिं ।

रथं न चित्रं वपुषाय दर्शतं मनुर्हितं सदमिद्राय ईमहे ॥

Samhita Transcription Accented

mandrám hótāram śúcimádvayāvinam dámūnasamukthyám viśvácarṣaṇim ǀ

rátham ná citrám vápuṣāya darśatám mánurhitam sádamídrāyá īmahe ǁ

Samhita Transcription Nonaccented

mandram hotāram śucimadvayāvinam damūnasamukthyam viśvacarṣaṇim ǀ

ratham na citram vapuṣāya darśatam manurhitam sadamidrāya īmahe ǁ

Padapatha Devanagari Accented

म॒न्द्रम् । होता॑रम् । शुचि॑म् । अद्व॑याविनम् । दमू॑नसम् । उ॒क्थ्य॑म् । वि॒श्वऽच॑र्षणिम् ।

रथ॑म् । न । चि॒त्रम् । वपु॑षाय । द॒र्श॒तम् । मनुः॑ऽहितम् । सद॑म् । इत् । रा॒यः । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

मन्द्रम् । होतारम् । शुचिम् । अद्वयाविनम् । दमूनसम् । उक्थ्यम् । विश्वऽचर्षणिम् ।

रथम् । न । चित्रम् । वपुषाय । दर्शतम् । मनुःऽहितम् । सदम् । इत् । रायः । ईमहे ॥

Padapatha Transcription Accented

mandrám ǀ hótāram ǀ śúcim ǀ ádvayāvinam ǀ dámūnasam ǀ ukthyám ǀ viśvá-carṣaṇim ǀ

rátham ǀ ná ǀ citrám ǀ vápuṣāya ǀ darśatám ǀ mánuḥ-hitam ǀ sádam ǀ ít ǀ rāyáḥ ǀ īmahe ǁ

Padapatha Transcription Nonaccented

mandram ǀ hotāram ǀ śucim ǀ advayāvinam ǀ damūnasam ǀ ukthyam ǀ viśva-carṣaṇim ǀ

ratham ǀ na ǀ citram ǀ vapuṣāya ǀ darśatam ǀ manuḥ-hitam ǀ sadam ǀ it ǀ rāyaḥ ǀ īmahe ǁ