SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 23

 

1. Info

To:    agni
From:   devaśravas yāmāyana; devavāta yāmāyana
Metres:   1st set of styles: nicṛttriṣṭup (2-5); virāṭtrisṭup (1)

2nd set of styles: triṣṭubh (1-2, 4-5); satobṛhatī (3)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.023.01   (Mandala. Sukta. Rik)

3.1.23.01    (Ashtaka. Adhyaya. Varga. Rik)

03.02.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

निर्म॑थितः॒ सुधि॑त॒ आ स॒धस्थे॒ युवा॑ क॒विर॑ध्व॒रस्य॑ प्रणे॒ता ।

जूर्य॑त्स्व॒ग्निर॒जरो॒ वने॒ष्वत्रा॑ दधे अ॒मृतं॑ जा॒तवे॑दाः ॥

Samhita Devanagari Nonaccented

निर्मथितः सुधित आ सधस्थे युवा कविरध्वरस्य प्रणेता ।

जूर्यत्स्वग्निरजरो वनेष्वत्रा दधे अमृतं जातवेदाः ॥

Samhita Transcription Accented

nírmathitaḥ súdhita ā́ sadhásthe yúvā kavíradhvarásya praṇetā́ ǀ

jū́ryatsvagnírajáro váneṣvátrā dadhe amṛ́tam jātávedāḥ ǁ

Samhita Transcription Nonaccented

nirmathitaḥ sudhita ā sadhasthe yuvā kaviradhvarasya praṇetā ǀ

jūryatsvagnirajaro vaneṣvatrā dadhe amṛtam jātavedāḥ ǁ

Padapatha Devanagari Accented

निःऽम॑थितः । सुऽधि॑तः । आ । स॒धऽस्थे॑ । युवा॑ । क॒विः । अ॒ध्व॒रस्य॑ । प्र॒ऽने॒ता ।

जूर्य॑त्ऽसु । अ॒ग्निः । अ॒जरः॑ । वने॑षु । अत्र॑ । द॒धे॒ । अ॒मृत॑म् । जा॒तऽवे॑दाः ॥

Padapatha Devanagari Nonaccented

निःऽमथितः । सुऽधितः । आ । सधऽस्थे । युवा । कविः । अध्वरस्य । प्रऽनेता ।

जूर्यत्ऽसु । अग्निः । अजरः । वनेषु । अत्र । दधे । अमृतम् । जातऽवेदाः ॥

Padapatha Transcription Accented

níḥ-mathitaḥ ǀ sú-dhitaḥ ǀ ā́ ǀ sadhá-sthe ǀ yúvā ǀ kavíḥ ǀ adhvarásya ǀ pra-netā́ ǀ

jū́ryat-su ǀ agníḥ ǀ ajáraḥ ǀ váneṣu ǀ átra ǀ dadhe ǀ amṛ́tam ǀ jātá-vedāḥ ǁ

Padapatha Transcription Nonaccented

niḥ-mathitaḥ ǀ su-dhitaḥ ǀ ā ǀ sadha-sthe ǀ yuvā ǀ kaviḥ ǀ adhvarasya ǀ pra-netā ǀ

jūryat-su ǀ agniḥ ǀ ajaraḥ ǀ vaneṣu ǀ atra ǀ dadhe ǀ amṛtam ǀ jāta-vedāḥ ǁ

03.023.02   (Mandala. Sukta. Rik)

3.1.23.02    (Ashtaka. Adhyaya. Varga. Rik)

03.02.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अमं॑थिष्टां॒ भार॑ता रे॒वद॒ग्निं दे॒वश्र॑वा दे॒ववा॑तः सु॒दक्षं॑ ।

अग्ने॒ वि प॑श्य बृह॒ताभि रा॒येषां नो॑ ने॒ता भ॑वता॒दनु॒ द्यून् ॥

Samhita Devanagari Nonaccented

अमंथिष्टां भारता रेवदग्निं देवश्रवा देववातः सुदक्षं ।

अग्ने वि पश्य बृहताभि रायेषां नो नेता भवतादनु द्यून् ॥

Samhita Transcription Accented

ámanthiṣṭām bhā́ratā revádagním deváśravā devávātaḥ sudákṣam ǀ

ágne ví paśya bṛhatā́bhí rāyéṣā́m no netā́ bhavatādánu dyū́n ǁ

Samhita Transcription Nonaccented

amanthiṣṭām bhāratā revadagnim devaśravā devavātaḥ sudakṣam ǀ

agne vi paśya bṛhatābhi rāyeṣām no netā bhavatādanu dyūn ǁ

Padapatha Devanagari Accented

अम॑न्थिष्टाम् । भार॑ता । रे॒वत् । अ॒ग्निम् । दे॒वऽश्र॑वाः । दे॒वऽवा॑तः । सु॒ऽदक्ष॑म् ।

अग्ने॑ । वि । प॒श्य॒ । बृ॒ह॒ता । अ॒भि । रा॒या । इ॒षाम् । नः॒ । ने॒ता । भ॒व॒ता॒त् । अनु॑ । द्यून् ॥

Padapatha Devanagari Nonaccented

अमन्थिष्टाम् । भारता । रेवत् । अग्निम् । देवऽश्रवाः । देवऽवातः । सुऽदक्षम् ।

अग्ने । वि । पश्य । बृहता । अभि । राया । इषाम् । नः । नेता । भवतात् । अनु । द्यून् ॥

Padapatha Transcription Accented

ámanthiṣṭām ǀ bhā́ratā ǀ revát ǀ agním ǀ devá-śravāḥ ǀ devá-vātaḥ ǀ su-dákṣam ǀ

ágne ǀ ví ǀ paśya ǀ bṛhatā́ ǀ abhí ǀ rāyā́ ǀ iṣā́m ǀ naḥ ǀ netā́ ǀ bhavatāt ǀ ánu ǀ dyū́n ǁ

Padapatha Transcription Nonaccented

amanthiṣṭām ǀ bhāratā ǀ revat ǀ agnim ǀ deva-śravāḥ ǀ deva-vātaḥ ǀ su-dakṣam ǀ

agne ǀ vi ǀ paśya ǀ bṛhatā ǀ abhi ǀ rāyā ǀ iṣām ǀ naḥ ǀ netā ǀ bhavatāt ǀ anu ǀ dyūn ǁ

03.023.03   (Mandala. Sukta. Rik)

3.1.23.03    (Ashtaka. Adhyaya. Varga. Rik)

03.02.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दश॒ क्षिपः॑ पू॒र्व्यं सी॑मजीजन॒न्त्सुजा॑तं मा॒तृषु॑ प्रि॒यं ।

अ॒ग्निं स्तु॑हि दैववा॒तं दे॑वश्रवो॒ यो जना॑ना॒मस॑द्व॒शी ॥

Samhita Devanagari Nonaccented

दश क्षिपः पूर्व्यं सीमजीजनन्त्सुजातं मातृषु प्रियं ।

अग्निं स्तुहि दैववातं देवश्रवो यो जनानामसद्वशी ॥

Samhita Transcription Accented

dáśa kṣípaḥ pūrvyám sīmajījanantsújātam mātṛ́ṣu priyám ǀ

agním stuhi daivavātám devaśravo yó jánānāmásadvaśī́ ǁ

Samhita Transcription Nonaccented

daśa kṣipaḥ pūrvyam sīmajījanantsujātam mātṛṣu priyam ǀ

agnim stuhi daivavātam devaśravo yo janānāmasadvaśī ǁ

Padapatha Devanagari Accented

दश॑ । क्षिपः॑ । पू॒र्व्यम् । सी॒म् । अ॒जी॒ज॒न॒न् । सुऽजा॑तम् । मा॒तृषु॑ । प्रि॒यम् ।

अ॒ग्निम् । स्तु॒हि॒ । दै॒व॒ऽवा॒तम् । दे॒व॒ऽश्र॒वः॒ । यः । जना॑नाम् । अस॑त् । व॒शी ॥

Padapatha Devanagari Nonaccented

दश । क्षिपः । पूर्व्यम् । सीम् । अजीजनन् । सुऽजातम् । मातृषु । प्रियम् ।

अग्निम् । स्तुहि । दैवऽवातम् । देवऽश्रवः । यः । जनानाम् । असत् । वशी ॥

Padapatha Transcription Accented

dáśa ǀ kṣípaḥ ǀ pūrvyám ǀ sīm ǀ ajījanan ǀ sú-jātam ǀ mātṛ́ṣu ǀ priyám ǀ

agním ǀ stuhi ǀ daiva-vātám ǀ deva-śravaḥ ǀ yáḥ ǀ jánānām ǀ ásat ǀ vaśī́ ǁ

Padapatha Transcription Nonaccented

daśa ǀ kṣipaḥ ǀ pūrvyam ǀ sīm ǀ ajījanan ǀ su-jātam ǀ mātṛṣu ǀ priyam ǀ

agnim ǀ stuhi ǀ daiva-vātam ǀ deva-śravaḥ ǀ yaḥ ǀ janānām ǀ asat ǀ vaśī ǁ

03.023.04   (Mandala. Sukta. Rik)

3.1.23.04    (Ashtaka. Adhyaya. Varga. Rik)

03.02.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि त्वा॑ दधे॒ वर॒ आ पृ॑थि॒व्या इळा॑यास्प॒दे सु॑दिन॒त्वे अह्नां॑ ।

दृ॒षद्व॑त्यां॒ मानु॑ष आप॒यायां॒ सर॑स्वत्यां रे॒वद॑ग्ने दिदीहि ॥

Samhita Devanagari Nonaccented

नि त्वा दधे वर आ पृथिव्या इळायास्पदे सुदिनत्वे अह्नां ।

दृषद्वत्यां मानुष आपयायां सरस्वत्यां रेवदग्ने दिदीहि ॥

Samhita Transcription Accented

ní tvā dadhe vára ā́ pṛthivyā́ íḷāyāspadé sudinatvé áhnām ǀ

dṛṣádvatyām mā́nuṣa āpayā́yām sárasvatyām revádagne didīhi ǁ

Samhita Transcription Nonaccented

ni tvā dadhe vara ā pṛthivyā iḷāyāspade sudinatve ahnām ǀ

dṛṣadvatyām mānuṣa āpayāyām sarasvatyām revadagne didīhi ǁ

Padapatha Devanagari Accented

नि । त्वा॒ । द॒धे॒ । वरे॑ । आ । पृ॒थि॒व्याः । इळा॑याः । प॒दे । सु॒दि॒न॒ऽत्वे । अह्ना॑म् ।

दृ॒षत्ऽव॑त्याम् । मानु॑षे । आ॒प॒याया॑म् । सर॑स्वत्याम् । रे॒वत् । अ॒ग्ने॒ । दि॒दी॒हि॒ ॥

Padapatha Devanagari Nonaccented

नि । त्वा । दधे । वरे । आ । पृथिव्याः । इळायाः । पदे । सुदिनऽत्वे । अह्नाम् ।

दृषत्ऽवत्याम् । मानुषे । आपयायाम् । सरस्वत्याम् । रेवत् । अग्ने । दिदीहि ॥

Padapatha Transcription Accented

ní ǀ tvā ǀ dadhe ǀ váre ǀ ā́ ǀ pṛthivyā́ḥ ǀ íḷāyāḥ ǀ padé ǀ sudina-tvé ǀ áhnām ǀ

dṛṣát-vatyām ǀ mā́nuṣe ǀ āpayā́yām ǀ sárasvatyām ǀ revát ǀ agne ǀ didīhi ǁ

Padapatha Transcription Nonaccented

ni ǀ tvā ǀ dadhe ǀ vare ǀ ā ǀ pṛthivyāḥ ǀ iḷāyāḥ ǀ pade ǀ sudina-tve ǀ ahnām ǀ

dṛṣat-vatyām ǀ mānuṣe ǀ āpayāyām ǀ sarasvatyām ǀ revat ǀ agne ǀ didīhi ǁ

03.023.05   (Mandala. Sukta. Rik)

3.1.23.05    (Ashtaka. Adhyaya. Varga. Rik)

03.02.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।

स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥

Samhita Devanagari Nonaccented

इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।

स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥

Samhita Transcription Accented

íḷāmagne purudáṃsam saním góḥ śaśvattamám hávamānāya sādha ǀ

syā́nnaḥ sūnústánayo vijā́vā́gne sā́ te sumatírbhūtvasmé ǁ

Samhita Transcription Nonaccented

iḷāmagne purudaṃsam sanim goḥ śaśvattamam havamānāya sādha ǀ

syānnaḥ sūnustanayo vijāvāgne sā te sumatirbhūtvasme ǁ

Padapatha Devanagari Accented

इळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ ।

स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥

Padapatha Devanagari Nonaccented

इळाम् । अग्ने । पुरुऽदंसम् । सनिम् । गोः । शश्वत्ऽतमम् । हवमानाय । साध ।

स्यात् । नः । सूनुः । तनयः । विजाऽवा । अग्ने । सा । ते । सुऽमतिः । भूतु । अस्मे इति ॥

Padapatha Transcription Accented

íḷām ǀ agne ǀ puru-dáṃsam ǀ saním ǀ góḥ ǀ śaśvat-tamám ǀ hávamānāya ǀ sādha ǀ

syā́t ǀ naḥ ǀ sūnúḥ ǀ tánayaḥ ǀ vijā́-vā ǀ agne ǀ sā́ ǀ te ǀ su-matíḥ ǀ bhūtu ǀ asmé íti ǁ

Padapatha Transcription Nonaccented

iḷām ǀ agne ǀ puru-daṃsam ǀ sanim ǀ goḥ ǀ śaśvat-tamam ǀ havamānāya ǀ sādha ǀ

syāt ǀ naḥ ǀ sūnuḥ ǀ tanayaḥ ǀ vijā-vā ǀ agne ǀ sā ǀ te ǀ su-matiḥ ǀ bhūtu ǀ asme iti ǁ