SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 22

 

1. Info

To:    agni
From:   gāthin kauśika
Metres:   1st set of styles: bhurikpaṅkti (2, 3); triṣṭup (1); virāḍanuṣṭup (4); nicṛtpaṅkti (5)

2nd set of styles: triṣṭubh (1-3, 5); anuṣṭubh (4)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.022.01   (Mandala. Sukta. Rik)

3.1.22.01    (Ashtaka. Adhyaya. Varga. Rik)

03.02.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं सो अ॒ग्निर्यस्मि॒न्त्सोम॒मिंद्रः॑ सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः ।

स॒ह॒स्रिणं॒ वाज॒मत्यं॒ न सप्तिं॑ सस॒वान्त्सन्त्स्तू॑यसे जातवेदः ॥

Samhita Devanagari Nonaccented

अयं सो अग्निर्यस्मिन्त्सोममिंद्रः सुतं दधे जठरे वावशानः ।

सहस्रिणं वाजमत्यं न सप्तिं ससवान्त्सन्त्स्तूयसे जातवेदः ॥

Samhita Transcription Accented

ayám só agníryásmintsómamíndraḥ sutám dadhé jaṭháre vāvaśānáḥ ǀ

sahasríṇam vā́jamátyam ná sáptim sasavā́ntsántstūyase jātavedaḥ ǁ

Samhita Transcription Nonaccented

ayam so agniryasmintsomamindraḥ sutam dadhe jaṭhare vāvaśānaḥ ǀ

sahasriṇam vājamatyam na saptim sasavāntsantstūyase jātavedaḥ ǁ

Padapatha Devanagari Accented

अ॒यम् । सः । अ॒ग्निः । यस्मि॑न् । सोम॑म् । इन्द्रः॑ । सु॒तम् । द॒धे । ज॒ठरे॑ । वा॒व॒शा॒नः ।

स॒ह॒स्रिण॑म् । वाज॑म् । अत्य॑म् । न । सप्ति॑म् । स॒स॒ऽवान् । सन् । स्तू॒य॒से॒ । जा॒त॒ऽवे॒दः॒ ॥

Padapatha Devanagari Nonaccented

अयम् । सः । अग्निः । यस्मिन् । सोमम् । इन्द्रः । सुतम् । दधे । जठरे । वावशानः ।

सहस्रिणम् । वाजम् । अत्यम् । न । सप्तिम् । ससऽवान् । सन् । स्तूयसे । जातऽवेदः ॥

Padapatha Transcription Accented

ayám ǀ sáḥ ǀ agníḥ ǀ yásmin ǀ sómam ǀ índraḥ ǀ sutám ǀ dadhé ǀ jaṭháre ǀ vāvaśānáḥ ǀ

sahasríṇam ǀ vā́jam ǀ átyam ǀ ná ǀ sáptim ǀ sasa-vā́n ǀ sán ǀ stūyase ǀ jāta-vedaḥ ǁ

Padapatha Transcription Nonaccented

ayam ǀ saḥ ǀ agniḥ ǀ yasmin ǀ somam ǀ indraḥ ǀ sutam ǀ dadhe ǀ jaṭhare ǀ vāvaśānaḥ ǀ

sahasriṇam ǀ vājam ǀ atyam ǀ na ǀ saptim ǀ sasa-vān ǀ san ǀ stūyase ǀ jāta-vedaḥ ǁ

03.022.02   (Mandala. Sukta. Rik)

3.1.22.02    (Ashtaka. Adhyaya. Varga. Rik)

03.02.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ यत्ते॑ दि॒वि वर्चः॑ पृथि॒व्यां यदोष॑धीष्व॒प्स्वा य॑जत्र ।

येनां॒तरि॑क्षमु॒र्वा॑त॒तंथ॑ त्वे॒षः स भा॒नुर॑र्ण॒वो नृ॒चक्षाः॑ ॥

Samhita Devanagari Nonaccented

अग्ने यत्ते दिवि वर्चः पृथिव्यां यदोषधीष्वप्स्वा यजत्र ।

येनांतरिक्षमुर्वाततंथ त्वेषः स भानुरर्णवो नृचक्षाः ॥

Samhita Transcription Accented

ágne yátte diví várcaḥ pṛthivyā́m yádóṣadhīṣvapsvā́ yajatra ǀ

yénāntárikṣamurvā́tatántha tveṣáḥ sá bhānúrarṇavó nṛcákṣāḥ ǁ

Samhita Transcription Nonaccented

agne yatte divi varcaḥ pṛthivyām yadoṣadhīṣvapsvā yajatra ǀ

yenāntarikṣamurvātatantha tveṣaḥ sa bhānurarṇavo nṛcakṣāḥ ǁ

Padapatha Devanagari Accented

अग्ने॑ । यत् । ते॒ । दि॒वि । वर्चः॑ । पृ॒थि॒व्याम् । यत् । ओष॑धीषु । अ॒प्ऽसु । आ । य॒ज॒त्र॒ ।

येन॑ । अ॒न्तरि॑क्षम् । उ॒रु । आ॒ऽत॒तन्थ॑ । त्वे॒षः । सः । भा॒नुः । अ॒र्ण॒वः । नृ॒ऽचक्षाः॑ ॥

Padapatha Devanagari Nonaccented

अग्ने । यत् । ते । दिवि । वर्चः । पृथिव्याम् । यत् । ओषधीषु । अप्ऽसु । आ । यजत्र ।

येन । अन्तरिक्षम् । उरु । आऽततन्थ । त्वेषः । सः । भानुः । अर्णवः । नृऽचक्षाः ॥

Padapatha Transcription Accented

ágne ǀ yát ǀ te ǀ diví ǀ várcaḥ ǀ pṛthivyā́m ǀ yát ǀ óṣadhīṣu ǀ ap-sú ǀ ā́ ǀ yajatra ǀ

yéna ǀ antárikṣam ǀ urú ǀ ā-tatántha ǀ tveṣáḥ ǀ sáḥ ǀ bhānúḥ ǀ arṇaváḥ ǀ nṛ-cákṣāḥ ǁ

Padapatha Transcription Nonaccented

agne ǀ yat ǀ te ǀ divi ǀ varcaḥ ǀ pṛthivyām ǀ yat ǀ oṣadhīṣu ǀ ap-su ǀ ā ǀ yajatra ǀ

yena ǀ antarikṣam ǀ uru ǀ ā-tatantha ǀ tveṣaḥ ǀ saḥ ǀ bhānuḥ ǀ arṇavaḥ ǀ nṛ-cakṣāḥ ǁ

03.022.03   (Mandala. Sukta. Rik)

3.1.22.03    (Ashtaka. Adhyaya. Varga. Rik)

03.02.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॑ दि॒वो अर्ण॒मच्छा॑ जिगा॒स्यच्छा॑ दे॒वाँ ऊ॑चिषे॒ धिष्ण्या॒ ये ।

या रो॑च॒ने प॒रस्ता॒त्सूर्य॑स्य॒ याश्चा॒वस्ता॑दुप॒तिष्ठं॑त॒ आपः॑ ॥

Samhita Devanagari Nonaccented

अग्ने दिवो अर्णमच्छा जिगास्यच्छा देवाँ ऊचिषे धिष्ण्या ये ।

या रोचने परस्तात्सूर्यस्य याश्चावस्तादुपतिष्ठंत आपः ॥

Samhita Transcription Accented

ágne divó árṇamácchā jigāsyácchā devā́m̐ ūciṣe dhíṣṇyā yé ǀ

yā́ rocané parástātsū́ryasya yā́ścāvástādupatíṣṭhanta ā́paḥ ǁ

Samhita Transcription Nonaccented

agne divo arṇamacchā jigāsyacchā devām̐ ūciṣe dhiṣṇyā ye ǀ

yā rocane parastātsūryasya yāścāvastādupatiṣṭhanta āpaḥ ǁ

Padapatha Devanagari Accented

अग्ने॑ । दि॒वः । अर्ण॑म् । अच्छ॑ । जि॒गा॒सि॒ । अच्छ॑ । दे॒वान् । ऊ॒चि॒षे॒ । धिष्ण्याः॑ । ये ।

याः । रो॒च॒ने । प॒रस्ता॑त् । सूर्य॑स्य । याः । च॒ । अ॒वस्ता॑त् । उ॒प॒ऽतिष्ठ॑न्ते । आपः॑ ॥

Padapatha Devanagari Nonaccented

अग्ने । दिवः । अर्णम् । अच्छ । जिगासि । अच्छ । देवान् । ऊचिषे । धिष्ण्याः । ये ।

याः । रोचने । परस्तात् । सूर्यस्य । याः । च । अवस्तात् । उपऽतिष्ठन्ते । आपः ॥

Padapatha Transcription Accented

ágne ǀ diváḥ ǀ árṇam ǀ áccha ǀ jigāsi ǀ áccha ǀ devā́n ǀ ūciṣe ǀ dhíṣṇyāḥ ǀ yé ǀ

yā́ḥ ǀ rocané ǀ parástāt ǀ sū́ryasya ǀ yā́ḥ ǀ ca ǀ avástāt ǀ upa-tíṣṭhante ǀ ā́paḥ ǁ

Padapatha Transcription Nonaccented

agne ǀ divaḥ ǀ arṇam ǀ accha ǀ jigāsi ǀ accha ǀ devān ǀ ūciṣe ǀ dhiṣṇyāḥ ǀ ye ǀ

yāḥ ǀ rocane ǀ parastāt ǀ sūryasya ǀ yāḥ ǀ ca ǀ avastāt ǀ upa-tiṣṭhante ǀ āpaḥ ǁ

03.022.04   (Mandala. Sukta. Rik)

3.1.22.04    (Ashtaka. Adhyaya. Varga. Rik)

03.02.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒री॒ष्या॑सो अ॒ग्नयः॑ प्राव॒णेभिः॑ स॒जोष॑सः ।

जु॒षंतां॑ य॒ज्ञम॒द्रुहो॑ऽनमी॒वा इषो॑ म॒हीः ॥

Samhita Devanagari Nonaccented

पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः ।

जुषंतां यज्ञमद्रुहोऽनमीवा इषो महीः ॥

Samhita Transcription Accented

purīṣyā́so agnáyaḥ prāvaṇébhiḥ sajóṣasaḥ ǀ

juṣántām yajñámadrúho’namīvā́ íṣo mahī́ḥ ǁ

Samhita Transcription Nonaccented

purīṣyāso agnayaḥ prāvaṇebhiḥ sajoṣasaḥ ǀ

juṣantām yajñamadruho’namīvā iṣo mahīḥ ǁ

Padapatha Devanagari Accented

पु॒री॒ष्या॑सः । अ॒ग्नयः॑ । प्र॒व॒णेभिः॑ । स॒ऽजोष॑सः ।

जु॒षन्ता॑म् । य॒ज्ञम् । अ॒द्रुहः॑ । अ॒न॒मी॒वाः । इषः॑ । म॒हीः ॥

Padapatha Devanagari Nonaccented

पुरीष्यासः । अग्नयः । प्रवणेभिः । सऽजोषसः ।

जुषन्ताम् । यज्ञम् । अद्रुहः । अनमीवाः । इषः । महीः ॥

Padapatha Transcription Accented

purīṣyā́saḥ ǀ agnáyaḥ ǀ pravaṇébhiḥ ǀ sa-jóṣasaḥ ǀ

juṣántām ǀ yajñám ǀ adrúhaḥ ǀ anamīvā́ḥ ǀ íṣaḥ ǀ mahī́ḥ ǁ

Padapatha Transcription Nonaccented

purīṣyāsaḥ ǀ agnayaḥ ǀ pravaṇebhiḥ ǀ sa-joṣasaḥ ǀ

juṣantām ǀ yajñam ǀ adruhaḥ ǀ anamīvāḥ ǀ iṣaḥ ǀ mahīḥ ǁ

03.022.05   (Mandala. Sukta. Rik)

3.1.22.05    (Ashtaka. Adhyaya. Varga. Rik)

03.02.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।

स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥

Samhita Devanagari Nonaccented

इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।

स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥

Samhita Transcription Accented

íḷāmagne purudáṃsam saním góḥ śaśvattamám hávamānāya sādha ǀ

syā́nnaḥ sūnústánayo vijā́vā́gne sā́ te sumatírbhūtvasmé ǁ

Samhita Transcription Nonaccented

iḷāmagne purudaṃsam sanim goḥ śaśvattamam havamānāya sādha ǀ

syānnaḥ sūnustanayo vijāvāgne sā te sumatirbhūtvasme ǁ

Padapatha Devanagari Accented

इळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ ।

स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥

Padapatha Devanagari Nonaccented

इळाम् । अग्ने । पुरुऽदंसम् । सनिम् । गोः । शश्वत्ऽतमम् । हवमानाय । साध ।

स्यात् । नः । सूनुः । तनयः । विजाऽवा । अग्ने । सा । ते । सुऽमतिः । भूतु । अस्मे इति ॥

Padapatha Transcription Accented

íḷām ǀ agne ǀ puru-dáṃsam ǀ saním ǀ góḥ ǀ śaśvat-tamám ǀ hávamānāya ǀ sādha ǀ

syā́t ǀ naḥ ǀ sūnúḥ ǀ tánayaḥ ǀ vijā́-vā ǀ agne ǀ sā́ ǀ te ǀ su-matíḥ ǀ bhūtu ǀ asmé íti ǁ

Padapatha Transcription Nonaccented

iḷām ǀ agne ǀ puru-daṃsam ǀ sanim ǀ goḥ ǀ śaśvat-tamam ǀ havamānāya ǀ sādha ǀ

syāt ǀ naḥ ǀ sūnuḥ ǀ tanayaḥ ǀ vijā-vā ǀ agne ǀ sā ǀ te ǀ su-matiḥ ǀ bhūtu ǀ asme iti ǁ