SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 25

 

1. Info

To:    1-3, 5: agni;
4: agni, indra
From:   viśvāmitra gāthina
Metres:   1st set of styles: bhuriktriṣṭup (3-5); nicṛdanuṣṭup (1); anuṣṭup (2)

2nd set of styles: virāj
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.025.01   (Mandala. Sukta. Rik)

3.1.25.01    (Ashtaka. Adhyaya. Varga. Rik)

03.02.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॑ दि॒वः सू॒नुर॑सि॒ प्रचे॑ता॒स्तना॑ पृथि॒व्या उ॒त वि॒श्ववे॑दाः ।

ऋध॑ग्दे॒वाँ इ॒ह य॑जा चिकित्वः ॥

Samhita Devanagari Nonaccented

अग्ने दिवः सूनुरसि प्रचेतास्तना पृथिव्या उत विश्ववेदाः ।

ऋधग्देवाँ इह यजा चिकित्वः ॥

Samhita Transcription Accented

ágne diváḥ sūnúrasi prácetāstánā pṛthivyā́ utá viśvávedāḥ ǀ

ṛ́dhagdevā́m̐ ihá yajā cikitvaḥ ǁ

Samhita Transcription Nonaccented

agne divaḥ sūnurasi pracetāstanā pṛthivyā uta viśvavedāḥ ǀ

ṛdhagdevām̐ iha yajā cikitvaḥ ǁ

Padapatha Devanagari Accented

अग्ने॑ । दि॒वः । सू॒नुः । अ॒सि॒ । प्रऽचे॑ताः । तना॑ । पृ॒थि॒व्याः । उ॒त । वि॒श्वऽवे॑दाः ।

ऋध॑क् । दे॒वान् । इ॒ह । य॒ज॒ । चि॒कि॒त्वः॒ ॥

Padapatha Devanagari Nonaccented

अग्ने । दिवः । सूनुः । असि । प्रऽचेताः । तना । पृथिव्याः । उत । विश्वऽवेदाः ।

ऋधक् । देवान् । इह । यज । चिकित्वः ॥

Padapatha Transcription Accented

ágne ǀ diváḥ ǀ sūnúḥ ǀ asi ǀ prá-cetāḥ ǀ tánā ǀ pṛthivyā́ḥ ǀ utá ǀ viśvá-vedāḥ ǀ

ṛ́dhak ǀ devā́n ǀ ihá ǀ yaja ǀ cikitvaḥ ǁ

Padapatha Transcription Nonaccented

agne ǀ divaḥ ǀ sūnuḥ ǀ asi ǀ pra-cetāḥ ǀ tanā ǀ pṛthivyāḥ ǀ uta ǀ viśva-vedāḥ ǀ

ṛdhak ǀ devān ǀ iha ǀ yaja ǀ cikitvaḥ ǁ

03.025.02   (Mandala. Sukta. Rik)

3.1.25.02    (Ashtaka. Adhyaya. Varga. Rik)

03.02.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निः स॑नोति वी॒र्या॑णि वि॒द्वान्त्स॒नोति॒ वाज॑म॒मृता॑य॒ भूष॑न् ।

स नो॑ दे॒वाँ एह व॑हा पुरुक्षो ॥

Samhita Devanagari Nonaccented

अग्निः सनोति वीर्याणि विद्वान्त्सनोति वाजममृताय भूषन् ।

स नो देवाँ एह वहा पुरुक्षो ॥

Samhita Transcription Accented

agníḥ sanoti vīryā́ṇi vidvā́ntsanóti vā́jamamṛ́tāya bhū́ṣan ǀ

sá no devā́m̐ éhá vahā purukṣo ǁ

Samhita Transcription Nonaccented

agniḥ sanoti vīryāṇi vidvāntsanoti vājamamṛtāya bhūṣan ǀ

sa no devām̐ eha vahā purukṣo ǁ

Padapatha Devanagari Accented

अ॒ग्निः । स॒नो॒ति॒ । वी॒र्या॑णि । वि॒द्वान् । स॒नोति॑ । वाज॑म् । अ॒मृता॑य । भूष॑न् ।

सः । नः॒ । दे॒वान् । आ । इ॒ह । व॒ह॒ । पु॒रु॒क्षो॒ इति॑ पुरुऽक्षो ॥

Padapatha Devanagari Nonaccented

अग्निः । सनोति । वीर्याणि । विद्वान् । सनोति । वाजम् । अमृताय । भूषन् ।

सः । नः । देवान् । आ । इह । वह । पुरुक्षो इति पुरुऽक्षो ॥

Padapatha Transcription Accented

agníḥ ǀ sanoti ǀ vīryā́ṇi ǀ vidvā́n ǀ sanóti ǀ vā́jam ǀ amṛ́tāya ǀ bhū́ṣan ǀ

sáḥ ǀ naḥ ǀ devā́n ǀ ā́ ǀ ihá ǀ vaha ǀ purukṣo íti puru-kṣo ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ sanoti ǀ vīryāṇi ǀ vidvān ǀ sanoti ǀ vājam ǀ amṛtāya ǀ bhūṣan ǀ

saḥ ǀ naḥ ǀ devān ǀ ā ǀ iha ǀ vaha ǀ purukṣo iti puru-kṣo ǁ

03.025.03   (Mandala. Sukta. Rik)

3.1.25.03    (Ashtaka. Adhyaya. Varga. Rik)

03.02.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्द्यावा॑पृथि॒वी वि॒श्वज॑न्ये॒ आ भा॑ति दे॒वी अ॒मृते॒ अमू॑रः ।

क्षय॒न्वाजैः॑ पुरुश्चं॒द्रो नमो॑भिः ॥

Samhita Devanagari Nonaccented

अग्निर्द्यावापृथिवी विश्वजन्ये आ भाति देवी अमृते अमूरः ।

क्षयन्वाजैः पुरुश्चंद्रो नमोभिः ॥

Samhita Transcription Accented

agnírdyā́vāpṛthivī́ viśvájanye ā́ bhāti devī́ amṛ́te ámūraḥ ǀ

kṣáyanvā́jaiḥ puruścandró námobhiḥ ǁ

Samhita Transcription Nonaccented

agnirdyāvāpṛthivī viśvajanye ā bhāti devī amṛte amūraḥ ǀ

kṣayanvājaiḥ puruścandro namobhiḥ ǁ

Padapatha Devanagari Accented

अ॒ग्निः । द्यावा॑पृथि॒वी इति॑ । वि॒श्वज॑न्ये॒ इति॑ वि॒श्वऽज॑न्ये । आ । भा॒ति॒ । दे॒वी इति॑ । अ॒मृते॒ इति॑ । अमू॑रः ।

क्षय॑न् । वाजैः॑ । पु॒रु॒ऽच॒न्द्रः । नमः॑ऽभिः ॥

Padapatha Devanagari Nonaccented

अग्निः । द्यावापृथिवी इति । विश्वजन्ये इति विश्वऽजन्ये । आ । भाति । देवी इति । अमृते इति । अमूरः ।

क्षयन् । वाजैः । पुरुऽचन्द्रः । नमःऽभिः ॥

Padapatha Transcription Accented

agníḥ ǀ dyā́vāpṛthivī́ íti ǀ viśvájanye íti viśvá-janye ǀ ā́ ǀ bhāti ǀ devī́ íti ǀ amṛ́te íti ǀ ámūraḥ ǀ

kṣáyan ǀ vā́jaiḥ ǀ puru-candráḥ ǀ námaḥ-bhiḥ ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ dyāvāpṛthivī iti ǀ viśvajanye iti viśva-janye ǀ ā ǀ bhāti ǀ devī iti ǀ amṛte iti ǀ amūraḥ ǀ

kṣayan ǀ vājaiḥ ǀ puru-candraḥ ǀ namaḥ-bhiḥ ǁ

03.025.04   (Mandala. Sukta. Rik)

3.1.25.04    (Ashtaka. Adhyaya. Varga. Rik)

03.02.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्न॒ इंद्र॑श्च दा॒शुषो॑ दुरो॒णे सु॒ताव॑तो य॒ज्ञमि॒होप॑ यातं ।

अम॑र्धंता सोम॒पेया॑य देवा ॥

Samhita Devanagari Nonaccented

अग्न इंद्रश्च दाशुषो दुरोणे सुतावतो यज्ञमिहोप यातं ।

अमर्धंता सोमपेयाय देवा ॥

Samhita Transcription Accented

ágna índraśca dāśúṣo duroṇé sutā́vato yajñámihópa yātam ǀ

ámardhantā somapéyāya devā ǁ

Samhita Transcription Nonaccented

agna indraśca dāśuṣo duroṇe sutāvato yajñamihopa yātam ǀ

amardhantā somapeyāya devā ǁ

Padapatha Devanagari Accented

अग्ने॑ । इन्द्रः॑ । च॒ । दा॒शुषः॑ । दु॒रो॒णे । सु॒तऽव॑तः । य॒ज्ञम् । इ॒ह । उप॑ । या॒त॒म् ।

अम॑र्धन्ता । सो॒म॒ऽपेया॑य । दे॒वा॒ ॥

Padapatha Devanagari Nonaccented

अग्ने । इन्द्रः । च । दाशुषः । दुरोणे । सुतऽवतः । यज्ञम् । इह । उप । यातम् ।

अमर्धन्ता । सोमऽपेयाय । देवा ॥

Padapatha Transcription Accented

ágne ǀ índraḥ ǀ ca ǀ dāśúṣaḥ ǀ duroṇé ǀ sutá-vataḥ ǀ yajñám ǀ ihá ǀ úpa ǀ yātam ǀ

ámardhantā ǀ soma-péyāya ǀ devā ǁ

Padapatha Transcription Nonaccented

agne ǀ indraḥ ǀ ca ǀ dāśuṣaḥ ǀ duroṇe ǀ suta-vataḥ ǀ yajñam ǀ iha ǀ upa ǀ yātam ǀ

amardhantā ǀ soma-peyāya ǀ devā ǁ

03.025.05   (Mandala. Sukta. Rik)

3.1.25.05    (Ashtaka. Adhyaya. Varga. Rik)

03.02.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॑ अ॒पां समि॑ध्यसे दुरो॒णे नित्यः॑ सूनो सहसो जातवेदः ।

स॒धस्था॑नि म॒हय॑मान ऊ॒ती ॥

Samhita Devanagari Nonaccented

अग्ने अपां समिध्यसे दुरोणे नित्यः सूनो सहसो जातवेदः ।

सधस्थानि महयमान ऊती ॥

Samhita Transcription Accented

ágne apā́m sámidhyase duroṇé nítyaḥ sūno sahaso jātavedaḥ ǀ

sadhásthāni maháyamāna ūtī́ ǁ

Samhita Transcription Nonaccented

agne apām samidhyase duroṇe nityaḥ sūno sahaso jātavedaḥ ǀ

sadhasthāni mahayamāna ūtī ǁ

Padapatha Devanagari Accented

अग्ने॑ । अ॒पाम् । सम् । इ॒ध्य॒से॒ । दु॒रो॒णे । नित्यः॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । जा॒त॒ऽवे॒दः॒ ।

स॒धऽस्था॑नि । म॒हय॑मानः । ऊ॒ती ॥

Padapatha Devanagari Nonaccented

अग्ने । अपाम् । सम् । इध्यसे । दुरोणे । नित्यः । सूनो इति । सहसः । जातऽवेदः ।

सधऽस्थानि । महयमानः । ऊती ॥

Padapatha Transcription Accented

ágne ǀ apā́m ǀ sám ǀ idhyase ǀ duroṇé ǀ nítyaḥ ǀ sūno íti ǀ sahasaḥ ǀ jāta-vedaḥ ǀ

sadhá-sthāni ǀ maháyamānaḥ ǀ ūtī́ ǁ

Padapatha Transcription Nonaccented

agne ǀ apām ǀ sam ǀ idhyase ǀ duroṇe ǀ nityaḥ ǀ sūno iti ǀ sahasaḥ ǀ jāta-vedaḥ ǀ

sadha-sthāni ǀ mahayamānaḥ ǀ ūtī ǁ