SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 26

 

1. Info

To:    1-3: agni vaiśvānara;
4-6: agni, maruts;
7, 8: agni or ātmastuti or parabrahma;
9: viśvāmitra himself and the preceptor
From:   viśvāmitra gāthina
Metres:   1st set of styles: jagatī (1-6); triṣṭup (7-9)

2nd set of styles: jagatī (1-6); triṣṭubh (7-9)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.026.01   (Mandala. Sukta. Rik)

3.1.26.01    (Ashtaka. Adhyaya. Varga. Rik)

03.02.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वै॒श्वा॒न॒रं मन॑सा॒ग्निं नि॒चाय्या॑ ह॒विष्मं॑तो अनुष॒त्यं स्व॒र्विदं॑ ।

सु॒दानुं॑ दे॒वं र॑थि॒रं व॑सू॒यवो॑ गी॒र्भी र॒ण्वं कु॑शि॒कासो॑ हवामहे ॥

Samhita Devanagari Nonaccented

वैश्वानरं मनसाग्निं निचाय्या हविष्मंतो अनुषत्यं स्वर्विदं ।

सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वं कुशिकासो हवामहे ॥

Samhita Transcription Accented

vaiśvānarám mánasāgním nicā́yyā havíṣmanto anuṣatyám svarvídam ǀ

sudā́num devám rathirám vasūyávo gīrbhī́ raṇvám kuśikā́so havāmahe ǁ

Samhita Transcription Nonaccented

vaiśvānaram manasāgnim nicāyyā haviṣmanto anuṣatyam svarvidam ǀ

sudānum devam rathiram vasūyavo gīrbhī raṇvam kuśikāso havāmahe ǁ

Padapatha Devanagari Accented

वै॒श्वा॒न॒रम् । मन॑सा । अ॒ग्निम् । नि॒ऽचाय्य॑ । ह॒विष्म॑न्तः । अ॒नु॒ऽस॒त्यम् । स्वः॒ऽविद॑म् ।

सु॒ऽदानु॑म् । दे॒वम् । र॒थि॒रम् । व॒सु॒ऽयवः॑ । गीः॒ऽभिः । र॒ण्वम् । कु॒शि॒कासः॑ । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

वैश्वानरम् । मनसा । अग्निम् । निऽचाय्य । हविष्मन्तः । अनुऽसत्यम् । स्वःऽविदम् ।

सुऽदानुम् । देवम् । रथिरम् । वसुऽयवः । गीःऽभिः । रण्वम् । कुशिकासः । हवामहे ॥

Padapatha Transcription Accented

vaiśvānarám ǀ mánasā ǀ agním ǀ ni-cā́yya ǀ havíṣmantaḥ ǀ anu-satyám ǀ svaḥ-vídam ǀ

su-dā́num ǀ devám ǀ rathirám ǀ vasu-yávaḥ ǀ gīḥ-bhíḥ ǀ raṇvám ǀ kuśikā́saḥ ǀ havāmahe ǁ

Padapatha Transcription Nonaccented

vaiśvānaram ǀ manasā ǀ agnim ǀ ni-cāyya ǀ haviṣmantaḥ ǀ anu-satyam ǀ svaḥ-vidam ǀ

su-dānum ǀ devam ǀ rathiram ǀ vasu-yavaḥ ǀ gīḥ-bhiḥ ǀ raṇvam ǀ kuśikāsaḥ ǀ havāmahe ǁ

03.026.02   (Mandala. Sukta. Rik)

3.1.26.02    (Ashtaka. Adhyaya. Varga. Rik)

03.02.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं शु॒भ्रम॒ग्निमव॑से हवामहे वैश्वान॒रं मा॑त॒रिश्वा॑नमु॒क्थ्यं॑ ।

बृह॒स्पतिं॒ मनु॑षो दे॒वता॑तये॒ विप्रं॒ श्रोता॑र॒मति॑थिं रघु॒ष्यदं॑ ॥

Samhita Devanagari Nonaccented

तं शुभ्रमग्निमवसे हवामहे वैश्वानरं मातरिश्वानमुक्थ्यं ।

बृहस्पतिं मनुषो देवतातये विप्रं श्रोतारमतिथिं रघुष्यदं ॥

Samhita Transcription Accented

tám śubhrámagnímávase havāmahe vaiśvānarám mātaríśvānamukthyám ǀ

bṛ́haspátim mánuṣo devátātaye vípram śrótāramátithim raghuṣyádam ǁ

Samhita Transcription Nonaccented

tam śubhramagnimavase havāmahe vaiśvānaram mātariśvānamukthyam ǀ

bṛhaspatim manuṣo devatātaye vipram śrotāramatithim raghuṣyadam ǁ

Padapatha Devanagari Accented

तम् । शु॒भ्रम् । अ॒ग्निम् । अव॑से । ह॒वा॒म॒हे॒ । वै॒श्वा॒न॒रम् । मा॒त॒रिश्वा॑नम् । उ॒क्थ्य॑म् ।

बृह॒स्पति॑म् । मनु॑षः । दे॒वऽता॑तये । विप्र॑म् । श्रोता॑रम् । अति॑थिम् । र॒घु॒ऽस्यद॑म् ॥

Padapatha Devanagari Nonaccented

तम् । शुभ्रम् । अग्निम् । अवसे । हवामहे । वैश्वानरम् । मातरिश्वानम् । उक्थ्यम् ।

बृहस्पतिम् । मनुषः । देवऽतातये । विप्रम् । श्रोतारम् । अतिथिम् । रघुऽस्यदम् ॥

Padapatha Transcription Accented

tám ǀ śubhrám ǀ agním ǀ ávase ǀ havāmahe ǀ vaiśvānarám ǀ mātaríśvānam ǀ ukthyám ǀ

bṛ́haspátim ǀ mánuṣaḥ ǀ devá-tātaye ǀ vípram ǀ śrótāram ǀ átithim ǀ raghu-syádam ǁ

Padapatha Transcription Nonaccented

tam ǀ śubhram ǀ agnim ǀ avase ǀ havāmahe ǀ vaiśvānaram ǀ mātariśvānam ǀ ukthyam ǀ

bṛhaspatim ǀ manuṣaḥ ǀ deva-tātaye ǀ vipram ǀ śrotāram ǀ atithim ǀ raghu-syadam ǁ

03.026.03   (Mandala. Sukta. Rik)

3.1.26.03    (Ashtaka. Adhyaya. Varga. Rik)

03.02.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अश्वो॒ न क्रंदं॒जनि॑भिः॒ समि॑ध्यते वैश्वान॒रः कु॑शि॒केभि॑र्यु॒गेयु॑गे ।

स नो॑ अ॒ग्निः सु॒वीर्यं॒ स्वश्व्यं॒ दधा॑तु॒ रत्न॑म॒मृते॑षु॒ जागृ॑विः ॥

Samhita Devanagari Nonaccented

अश्वो न क्रंदंजनिभिः समिध्यते वैश्वानरः कुशिकेभिर्युगेयुगे ।

स नो अग्निः सुवीर्यं स्वश्व्यं दधातु रत्नममृतेषु जागृविः ॥

Samhita Transcription Accented

áśvo ná krándañjánibhiḥ sámidhyate vaiśvānaráḥ kuśikébhiryugéyuge ǀ

sá no agníḥ suvī́ryam sváśvyam dádhātu rátnamamṛ́teṣu jā́gṛviḥ ǁ

Samhita Transcription Nonaccented

aśvo na krandañjanibhiḥ samidhyate vaiśvānaraḥ kuśikebhiryugeyuge ǀ

sa no agniḥ suvīryam svaśvyam dadhātu ratnamamṛteṣu jāgṛviḥ ǁ

Padapatha Devanagari Accented

अश्वः॑ । न । क्रन्द॑न् । जनि॑ऽभिः । सम् । इ॒ध्य॒ते॒ । वै॒श्वा॒न॒रः । कु॒शि॒केभिः॑ । यु॒गेऽयु॑गे ।

सः । नः॒ । अ॒ग्निः । सु॒ऽवीर्य॑म् । सु॒ऽअश्व्य॑म् । दधा॑तु । रत्न॑म् । अ॒मृते॑षु । जागृ॑विः ॥

Padapatha Devanagari Nonaccented

अश्वः । न । क्रन्दन् । जनिऽभिः । सम् । इध्यते । वैश्वानरः । कुशिकेभिः । युगेऽयुगे ।

सः । नः । अग्निः । सुऽवीर्यम् । सुऽअश्व्यम् । दधातु । रत्नम् । अमृतेषु । जागृविः ॥

Padapatha Transcription Accented

áśvaḥ ǀ ná ǀ krándan ǀ jáni-bhiḥ ǀ sám ǀ idhyate ǀ vaiśvānaráḥ ǀ kuśikébhiḥ ǀ yugé-yuge ǀ

sáḥ ǀ naḥ ǀ agníḥ ǀ su-vī́ryam ǀ su-áśvyam ǀ dádhātu ǀ rátnam ǀ amṛ́teṣu ǀ jā́gṛviḥ ǁ

Padapatha Transcription Nonaccented

aśvaḥ ǀ na ǀ krandan ǀ jani-bhiḥ ǀ sam ǀ idhyate ǀ vaiśvānaraḥ ǀ kuśikebhiḥ ǀ yuge-yuge ǀ

saḥ ǀ naḥ ǀ agniḥ ǀ su-vīryam ǀ su-aśvyam ǀ dadhātu ǀ ratnam ǀ amṛteṣu ǀ jāgṛviḥ ǁ

03.026.04   (Mandala. Sukta. Rik)

3.1.26.04    (Ashtaka. Adhyaya. Varga. Rik)

03.02.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र यं॑तु॒ वाजा॒स्तवि॑षीभिर॒ग्नयः॑ शु॒भे सम्मि॑श्लाः॒ पृष॑तीरयुक्षत ।

बृ॒ह॒दुक्षो॑ म॒रुतो॑ वि॒श्ववे॑दसः॒ प्र वे॑पयंति॒ पर्व॑ताँ॒ अदा॑भ्याः ॥

Samhita Devanagari Nonaccented

प्र यंतु वाजास्तविषीभिरग्नयः शुभे सम्मिश्लाः पृषतीरयुक्षत ।

बृहदुक्षो मरुतो विश्ववेदसः प्र वेपयंति पर्वताँ अदाभ्याः ॥

Samhita Transcription Accented

prá yantu vā́jāstáviṣībhiragnáyaḥ śubhé sámmiślāḥ pṛ́ṣatīrayukṣata ǀ

bṛhadúkṣo marúto viśvávedasaḥ prá vepayanti párvatām̐ ádābhyāḥ ǁ

Samhita Transcription Nonaccented

pra yantu vājāstaviṣībhiragnayaḥ śubhe sammiślāḥ pṛṣatīrayukṣata ǀ

bṛhadukṣo maruto viśvavedasaḥ pra vepayanti parvatām̐ adābhyāḥ ǁ

Padapatha Devanagari Accented

प्र । य॒न्तु॒ । वाजाः॑ । तवि॑षीभिः । अ॒ग्नयः॑ । शु॒भे । सम्ऽमि॑श्लाः । पृष॑तीः । अ॒यु॒क्ष॒त॒ ।

बृ॒ह॒त्ऽउक्षः॑ । म॒रुतः॑ । वि॒श्वऽवे॑दसः । प्र । वे॒प॒य॒न्ति॒ । पर्व॑तान् । अदा॑भ्याः ॥

Padapatha Devanagari Nonaccented

प्र । यन्तु । वाजाः । तविषीभिः । अग्नयः । शुभे । सम्ऽमिश्लाः । पृषतीः । अयुक्षत ।

बृहत्ऽउक्षः । मरुतः । विश्वऽवेदसः । प्र । वेपयन्ति । पर्वतान् । अदाभ्याः ॥

Padapatha Transcription Accented

prá ǀ yantu ǀ vā́jāḥ ǀ táviṣībhiḥ ǀ agnáyaḥ ǀ śubhé ǀ sám-miślāḥ ǀ pṛ́ṣatīḥ ǀ ayukṣata ǀ

bṛhat-úkṣaḥ ǀ marútaḥ ǀ viśvá-vedasaḥ ǀ prá ǀ vepayanti ǀ párvatān ǀ ádābhyāḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ yantu ǀ vājāḥ ǀ taviṣībhiḥ ǀ agnayaḥ ǀ śubhe ǀ sam-miślāḥ ǀ pṛṣatīḥ ǀ ayukṣata ǀ

bṛhat-ukṣaḥ ǀ marutaḥ ǀ viśva-vedasaḥ ǀ pra ǀ vepayanti ǀ parvatān ǀ adābhyāḥ ǁ

03.026.05   (Mandala. Sukta. Rik)

3.1.26.05    (Ashtaka. Adhyaya. Varga. Rik)

03.02.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्नि॒श्रियो॑ म॒रुतो॑ वि॒श्वकृ॑ष्टय॒ आ त्वे॒षमु॒ग्रमव॑ ईमहे व॒यं ।

ते स्वा॒निनो॑ रु॒द्रिया॑ व॒र्षनि॑र्णिजः सिं॒हा न हे॒षक्र॑तवः सु॒दान॑वः ॥

Samhita Devanagari Nonaccented

अग्निश्रियो मरुतो विश्वकृष्टय आ त्वेषमुग्रमव ईमहे वयं ।

ते स्वानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः सुदानवः ॥

Samhita Transcription Accented

agniśríyo marúto viśvákṛṣṭaya ā́ tveṣámugrámáva īmahe vayám ǀ

té svāníno rudríyā varṣánirṇijaḥ siṃhā́ ná heṣákratavaḥ sudā́navaḥ ǁ

Samhita Transcription Nonaccented

agniśriyo maruto viśvakṛṣṭaya ā tveṣamugramava īmahe vayam ǀ

te svānino rudriyā varṣanirṇijaḥ siṃhā na heṣakratavaḥ sudānavaḥ ǁ

Padapatha Devanagari Accented

अ॒ग्नि॒ऽश्रियः॑ । म॒रुतः॑ । वि॒श्वऽकृ॑ष्टयः । आ । त्वे॒षम् । उ॒ग्रम् । अवः॑ । ई॒म॒हे॒ । व॒यम् ।

ते । स्वा॒निनः॑ । रु॒द्रियाः॑ । व॒र्षऽनि॑र्निजः । सिं॒हाः । न । हे॒षऽक्र॑तवः । सु॒ऽदान॑वः ॥

Padapatha Devanagari Nonaccented

अग्निऽश्रियः । मरुतः । विश्वऽकृष्टयः । आ । त्वेषम् । उग्रम् । अवः । ईमहे । वयम् ।

ते । स्वानिनः । रुद्रियाः । वर्षऽनिर्निजः । सिंहाः । न । हेषऽक्रतवः । सुऽदानवः ॥

Padapatha Transcription Accented

agni-śríyaḥ ǀ marútaḥ ǀ viśvá-kṛṣṭayaḥ ǀ ā́ ǀ tveṣám ǀ ugrám ǀ ávaḥ ǀ īmahe ǀ vayám ǀ

té ǀ svānínaḥ ǀ rudríyāḥ ǀ varṣá-nirnijaḥ ǀ siṃhā́ḥ ǀ ná ǀ heṣá-kratavaḥ ǀ su-dā́navaḥ ǁ

Padapatha Transcription Nonaccented

agni-śriyaḥ ǀ marutaḥ ǀ viśva-kṛṣṭayaḥ ǀ ā ǀ tveṣam ǀ ugram ǀ avaḥ ǀ īmahe ǀ vayam ǀ

te ǀ svāninaḥ ǀ rudriyāḥ ǀ varṣa-nirnijaḥ ǀ siṃhāḥ ǀ na ǀ heṣa-kratavaḥ ǀ su-dānavaḥ ǁ

03.026.06   (Mandala. Sukta. Rik)

3.1.27.01    (Ashtaka. Adhyaya. Varga. Rik)

03.02.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व्रातं॑व्रातं ग॒णंग॑णं सुश॒स्तिभि॑र॒ग्नेर्भामं॑ म॒रुता॒मोज॑ ईमहे ।

पृष॑दश्वासो अनव॒भ्ररा॑धसो॒ गंता॑रो य॒ज्ञं वि॒दथे॑षु॒ धीराः॑ ॥

Samhita Devanagari Nonaccented

व्रातंव्रातं गणंगणं सुशस्तिभिरग्नेर्भामं मरुतामोज ईमहे ।

पृषदश्वासो अनवभ्रराधसो गंतारो यज्ञं विदथेषु धीराः ॥

Samhita Transcription Accented

vrā́taṃvrātam gaṇáṃgaṇam suśastíbhiragnérbhā́mam marútāmója īmahe ǀ

pṛ́ṣadaśvāso anavabhrárādhaso gántāro yajñám vidátheṣu dhī́rāḥ ǁ

Samhita Transcription Nonaccented

vrātaṃvrātam gaṇaṃgaṇam suśastibhiragnerbhāmam marutāmoja īmahe ǀ

pṛṣadaśvāso anavabhrarādhaso gantāro yajñam vidatheṣu dhīrāḥ ǁ

Padapatha Devanagari Accented

व्रात॑म्ऽव्रातम् । ग॒णम्ऽग॑णम् । सु॒श॒स्तिऽभिः॑ । अ॒ग्नेः । भाम॑म् । म॒रुता॑म् । ओजः॑ । ई॒म॒हे॒ ।

पृष॑त्ऽअश्वासः । अ॒न॒व॒भ्रऽरा॑धसः । गन्ता॑रः । य॒ज्ञम् । वि॒दथे॑षु । धीराः॑ ॥

Padapatha Devanagari Nonaccented

व्रातम्ऽव्रातम् । गणम्ऽगणम् । सुशस्तिऽभिः । अग्नेः । भामम् । मरुताम् । ओजः । ईमहे ।

पृषत्ऽअश्वासः । अनवभ्रऽराधसः । गन्तारः । यज्ञम् । विदथेषु । धीराः ॥

Padapatha Transcription Accented

vrā́tam-vrātam ǀ gaṇám-gaṇam ǀ suśastí-bhiḥ ǀ agnéḥ ǀ bhā́mam ǀ marútām ǀ ójaḥ ǀ īmahe ǀ

pṛ́ṣat-aśvāsaḥ ǀ anavabhrá-rādhasaḥ ǀ gántāraḥ ǀ yajñám ǀ vidátheṣu ǀ dhī́rāḥ ǁ

Padapatha Transcription Nonaccented

vrātam-vrātam ǀ gaṇam-gaṇam ǀ suśasti-bhiḥ ǀ agneḥ ǀ bhāmam ǀ marutām ǀ ojaḥ ǀ īmahe ǀ

pṛṣat-aśvāsaḥ ǀ anavabhra-rādhasaḥ ǀ gantāraḥ ǀ yajñam ǀ vidatheṣu ǀ dhīrāḥ ǁ

03.026.07   (Mandala. Sukta. Rik)

3.1.27.02    (Ashtaka. Adhyaya. Varga. Rik)

03.02.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर॑स्मि॒ जन्म॑ना जा॒तवे॑दा घृ॒तं मे॒ चक्षु॑र॒मृतं॑ म आ॒सन् ।

अ॒र्कस्त्रि॒धातू॒ रज॑सो वि॒मानोऽज॑स्रो घ॒र्मो ह॒विर॑स्मि॒ नाम॑ ॥

Samhita Devanagari Nonaccented

अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन् ।

अर्कस्त्रिधातू रजसो विमानोऽजस्रो घर्मो हविरस्मि नाम ॥

Samhita Transcription Accented

agnírasmi jánmanā jātávedā ghṛtám me cákṣuramṛ́tam ma āsán ǀ

arkástridhā́tū rájaso vimā́nó’jasro gharmó havírasmi nā́ma ǁ

Samhita Transcription Nonaccented

agnirasmi janmanā jātavedā ghṛtam me cakṣuramṛtam ma āsan ǀ

arkastridhātū rajaso vimāno’jasro gharmo havirasmi nāma ǁ

Padapatha Devanagari Accented

अ॒ग्निः । अ॒स्मि॒ । जन्म॑ना । जा॒तऽवे॑दाः । घृ॒तम् । मे॒ । चक्षुः॑ । अ॒मृत॑म् । मे॒ । आ॒सन् ।

अ॒र्कः । त्रि॒ऽधातुः॑ । रज॑सः । वि॒ऽमानः॑ । अज॑स्रः । घ॒र्मः । ह॒विः । अ॒स्मि॒ । नाम॑ ॥

Padapatha Devanagari Nonaccented

अग्निः । अस्मि । जन्मना । जातऽवेदाः । घृतम् । मे । चक्षुः । अमृतम् । मे । आसन् ।

अर्कः । त्रिऽधातुः । रजसः । विऽमानः । अजस्रः । घर्मः । हविः । अस्मि । नाम ॥

Padapatha Transcription Accented

agníḥ ǀ asmi ǀ jánmanā ǀ jātá-vedāḥ ǀ ghṛtám ǀ me ǀ cákṣuḥ ǀ amṛ́tam ǀ me ǀ āsán ǀ

arkáḥ ǀ tri-dhā́tuḥ ǀ rájasaḥ ǀ vi-mā́naḥ ǀ ájasraḥ ǀ gharmáḥ ǀ havíḥ ǀ asmi ǀ nā́ma ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ asmi ǀ janmanā ǀ jāta-vedāḥ ǀ ghṛtam ǀ me ǀ cakṣuḥ ǀ amṛtam ǀ me ǀ āsan ǀ

arkaḥ ǀ tri-dhātuḥ ǀ rajasaḥ ǀ vi-mānaḥ ǀ ajasraḥ ǀ gharmaḥ ǀ haviḥ ǀ asmi ǀ nāma ǁ

03.026.08   (Mandala. Sukta. Rik)

3.1.27.03    (Ashtaka. Adhyaya. Varga. Rik)

03.02.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रि॒भिः प॒वित्रै॒रपु॑पो॒द्ध्य१॒॑र्कं हृ॒दा म॒तिं ज्योति॒रनु॑ प्रजा॒नन् ।

वर्षि॑ष्ठं॒ रत्न॑मकृत स्व॒धाभि॒रादिद्द्यावा॑पृथि॒वी पर्य॑पश्यत् ॥

Samhita Devanagari Nonaccented

त्रिभिः पवित्रैरपुपोद्ध्यर्कं हृदा मतिं ज्योतिरनु प्रजानन् ।

वर्षिष्ठं रत्नमकृत स्वधाभिरादिद्द्यावापृथिवी पर्यपश्यत् ॥

Samhita Transcription Accented

tribhíḥ pavítrairápupoddhyárkám hṛdā́ matím jyótiránu prajānán ǀ

várṣiṣṭham rátnamakṛta svadhā́bhirā́díddyā́vāpṛthivī́ páryapaśyat ǁ

Samhita Transcription Nonaccented

tribhiḥ pavitrairapupoddhyarkam hṛdā matim jyotiranu prajānan ǀ

varṣiṣṭham ratnamakṛta svadhābhirādiddyāvāpṛthivī paryapaśyat ǁ

Padapatha Devanagari Accented

त्रि॒ऽभिः । प॒वित्रैः॑ । अपु॑पोत् । हि । अ॒र्कम् । हृ॒दा । म॒तिम् । ज्योतिः॑ । अनु॑ । प्र॒ऽजा॒नन् ।

वर्षि॑ष्ठम् । रत्न॑म् । अ॒कृ॒त॒ । स्व॒धाभिः॑ । आत् । इत् । द्यावा॑पृथि॒वी इति॑ । परि॑ । अ॒प॒श्य॒त् ॥

Padapatha Devanagari Nonaccented

त्रिऽभिः । पवित्रैः । अपुपोत् । हि । अर्कम् । हृदा । मतिम् । ज्योतिः । अनु । प्रऽजानन् ।

वर्षिष्ठम् । रत्नम् । अकृत । स्वधाभिः । आत् । इत् । द्यावापृथिवी इति । परि । अपश्यत् ॥

Padapatha Transcription Accented

tri-bhíḥ ǀ pavítraiḥ ǀ ápupot ǀ hí ǀ arkám ǀ hṛdā́ ǀ matím ǀ jyótiḥ ǀ ánu ǀ pra-jānán ǀ

várṣiṣṭham ǀ rátnam ǀ akṛta ǀ svadhā́bhiḥ ǀ ā́t ǀ ít ǀ dyā́vāpṛthivī́ íti ǀ pári ǀ apaśyat ǁ

Padapatha Transcription Nonaccented

tri-bhiḥ ǀ pavitraiḥ ǀ apupot ǀ hi ǀ arkam ǀ hṛdā ǀ matim ǀ jyotiḥ ǀ anu ǀ pra-jānan ǀ

varṣiṣṭham ǀ ratnam ǀ akṛta ǀ svadhābhiḥ ǀ āt ǀ it ǀ dyāvāpṛthivī iti ǀ pari ǀ apaśyat ǁ

03.026.09   (Mandala. Sukta. Rik)

3.1.27.04    (Ashtaka. Adhyaya. Varga. Rik)

03.02.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श॒तधा॑र॒मुत्स॒मक्षी॑यमाणं विप॒श्चितं॑ पि॒तरं॒ वक्त्वा॑नां ।

मे॒ळिं मदं॑तं पि॒त्रोरु॒पस्थे॒ तं रो॑दसी पिपृतं सत्य॒वाचं॑ ॥

Samhita Devanagari Nonaccented

शतधारमुत्समक्षीयमाणं विपश्चितं पितरं वक्त्वानां ।

मेळिं मदंतं पित्रोरुपस्थे तं रोदसी पिपृतं सत्यवाचं ॥

Samhita Transcription Accented

śatádhāramútsamákṣīyamāṇam vipaścítam pitáram váktvānām ǀ

meḷím mádantam pitrórupásthe tám rodasī pipṛtam satyavā́cam ǁ

Samhita Transcription Nonaccented

śatadhāramutsamakṣīyamāṇam vipaścitam pitaram vaktvānām ǀ

meḷim madantam pitrorupasthe tam rodasī pipṛtam satyavācam ǁ

Padapatha Devanagari Accented

श॒तऽधा॑रम् । उत्स॑म् । अक्षी॑यमाणम् । वि॒पः॒ऽचित॑म् । पि॒तर॑म् । वक्त्वा॑नाम् ।

मे॒ळिम् । मद॑न्तम् । पि॒त्रोः । उ॒पऽस्थे॑ । तम् । रो॒द॒सी॒ इति॑ । पि॒पृ॒त॒म् । स॒त्य॒ऽवाच॑म् ॥

Padapatha Devanagari Nonaccented

शतऽधारम् । उत्सम् । अक्षीयमाणम् । विपःऽचितम् । पितरम् । वक्त्वानाम् ।

मेळिम् । मदन्तम् । पित्रोः । उपऽस्थे । तम् । रोदसी इति । पिपृतम् । सत्यऽवाचम् ॥

Padapatha Transcription Accented

śatá-dhāram ǀ útsam ǀ ákṣīyamāṇam ǀ vipaḥ-cítam ǀ pitáram ǀ váktvānām ǀ

meḷím ǀ mádantam ǀ pitróḥ ǀ upá-sthe ǀ tám ǀ rodasī íti ǀ pipṛtam ǀ satya-vā́cam ǁ

Padapatha Transcription Nonaccented

śata-dhāram ǀ utsam ǀ akṣīyamāṇam ǀ vipaḥ-citam ǀ pitaram ǀ vaktvānām ǀ

meḷim ǀ madantam ǀ pitroḥ ǀ upa-sthe ǀ tam ǀ rodasī iti ǀ pipṛtam ǀ satya-vācam ǁ