SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 36

 

1. Info

To:    indra
From:   1-9, 11: viśvāmitra gāthina;
10: ghora āṅgirasa
Metres:   1st set of styles: triṣṭup (1, 7, 10, 11); nicṛttriṣṭup (2, 3, 6, 8); bhurikpaṅkti (4); svarāṭpaṅkti (5); virāṭtrisṭup (9)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.036.01   (Mandala. Sukta. Rik)

3.2.19.01    (Ashtaka. Adhyaya. Varga. Rik)

03.03.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मामू॒ षु प्रभृ॑तिं सा॒तये॑ धाः॒ शश्व॑च्छश्वदू॒तिभि॒र्याद॑मानः ।

सु॒तेसु॑ते वावृधे॒ वर्ध॑नेभि॒र्यः कर्म॑भिर्म॒हद्भिः॒ सुश्रु॑तो॒ भूत् ॥

Samhita Devanagari Nonaccented

इमामू षु प्रभृतिं सातये धाः शश्वच्छश्वदूतिभिर्यादमानः ।

सुतेसुते वावृधे वर्धनेभिर्यः कर्मभिर्महद्भिः सुश्रुतो भूत् ॥

Samhita Transcription Accented

imā́mū ṣú prábhṛtim sātáye dhāḥ śáśvacchaśvadūtíbhiryā́damānaḥ ǀ

sutésute vāvṛdhe várdhanebhiryáḥ kármabhirmahádbhiḥ súśruto bhū́t ǁ

Samhita Transcription Nonaccented

imāmū ṣu prabhṛtim sātaye dhāḥ śaśvacchaśvadūtibhiryādamānaḥ ǀ

sutesute vāvṛdhe vardhanebhiryaḥ karmabhirmahadbhiḥ suśruto bhūt ǁ

Padapatha Devanagari Accented

इ॒माम् । ऊं॒ इति॑ । सु । प्रऽभृ॑तिम् । सा॒तये॑ । धाः॒ । शश्व॑त्ऽशश्वत् । ऊ॒तिऽभिः॑ । याद॑मानः ।

सु॒तेऽसु॑ते । व॒वृ॒धे॒ । वर्ध॑नेभिः । यः । कर्म॑ऽभिः । म॒हत्ऽभिः॑ । सुऽश्रु॑तः । भूत् ॥

Padapatha Devanagari Nonaccented

इमाम् । ऊं इति । सु । प्रऽभृतिम् । सातये । धाः । शश्वत्ऽशश्वत् । ऊतिऽभिः । यादमानः ।

सुतेऽसुते । ववृधे । वर्धनेभिः । यः । कर्मऽभिः । महत्ऽभिः । सुऽश्रुतः । भूत् ॥

Padapatha Transcription Accented

imā́m ǀ ūṃ íti ǀ sú ǀ prá-bhṛtim ǀ sātáye ǀ dhāḥ ǀ śáśvat-śaśvat ǀ ūtí-bhiḥ ǀ yā́damānaḥ ǀ

suté-sute ǀ vavṛdhe ǀ várdhanebhiḥ ǀ yáḥ ǀ kárma-bhiḥ ǀ mahát-bhiḥ ǀ sú-śrutaḥ ǀ bhū́t ǁ

Padapatha Transcription Nonaccented

imām ǀ ūṃ iti ǀ su ǀ pra-bhṛtim ǀ sātaye ǀ dhāḥ ǀ śaśvat-śaśvat ǀ ūti-bhiḥ ǀ yādamānaḥ ǀ

sute-sute ǀ vavṛdhe ǀ vardhanebhiḥ ǀ yaḥ ǀ karma-bhiḥ ǀ mahat-bhiḥ ǀ su-śrutaḥ ǀ bhūt ǁ

03.036.02   (Mandala. Sukta. Rik)

3.2.19.02    (Ashtaka. Adhyaya. Varga. Rik)

03.03.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑य॒ सोमाः॑ प्र॒दिवो॒ विदा॑ना ऋ॒भुर्येभि॒र्वृष॑पर्वा॒ विहा॑याः ।

प्र॒य॒म्यमा॑ना॒न्प्रति॒ षू गृ॑भा॒येंद्र॒ पिब॒ वृष॑धूतस्य॒ वृष्णः॑ ॥

Samhita Devanagari Nonaccented

इंद्राय सोमाः प्रदिवो विदाना ऋभुर्येभिर्वृषपर्वा विहायाः ।

प्रयम्यमानान्प्रति षू गृभायेंद्र पिब वृषधूतस्य वृष्णः ॥

Samhita Transcription Accented

índrāya sómāḥ pradívo vídānā ṛbhúryébhirvṛ́ṣaparvā víhāyāḥ ǀ

prayamyámānānpráti ṣū́ gṛbhāyéndra píba vṛ́ṣadhūtasya vṛ́ṣṇaḥ ǁ

Samhita Transcription Nonaccented

indrāya somāḥ pradivo vidānā ṛbhuryebhirvṛṣaparvā vihāyāḥ ǀ

prayamyamānānprati ṣū gṛbhāyendra piba vṛṣadhūtasya vṛṣṇaḥ ǁ

Padapatha Devanagari Accented

इन्द्रा॑य । सोमाः॑ । प्र॒ऽदिवः॑ । विदा॑नाः । ऋ॒भुः । येभिः॑ । वृष॑ऽपर्वा । विऽहा॑याः ।

प्र॒ऽय॒म्यमा॑नान् । प्रति॑ । सु । गृ॒भा॒य॒ । इन्द्र॑ । पिब॑ । वृष॑ऽधूतस्य । वृष्णः॑ ॥

Padapatha Devanagari Nonaccented

इन्द्राय । सोमाः । प्रऽदिवः । विदानाः । ऋभुः । येभिः । वृषऽपर्वा । विऽहायाः ।

प्रऽयम्यमानान् । प्रति । सु । गृभाय । इन्द्र । पिब । वृषऽधूतस्य । वृष्णः ॥

Padapatha Transcription Accented

índrāya ǀ sómāḥ ǀ pra-dívaḥ ǀ vídānāḥ ǀ ṛbhúḥ ǀ yébhiḥ ǀ vṛ́ṣa-parvā ǀ ví-hāyāḥ ǀ

pra-yamyámānān ǀ práti ǀ sú ǀ gṛbhāya ǀ índra ǀ píba ǀ vṛ́ṣa-dhūtasya ǀ vṛ́ṣṇaḥ ǁ

Padapatha Transcription Nonaccented

indrāya ǀ somāḥ ǀ pra-divaḥ ǀ vidānāḥ ǀ ṛbhuḥ ǀ yebhiḥ ǀ vṛṣa-parvā ǀ vi-hāyāḥ ǀ

pra-yamyamānān ǀ prati ǀ su ǀ gṛbhāya ǀ indra ǀ piba ǀ vṛṣa-dhūtasya ǀ vṛṣṇaḥ ǁ

03.036.03   (Mandala. Sukta. Rik)

3.2.19.03    (Ashtaka. Adhyaya. Varga. Rik)

03.03.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पिबा॒ वर्ध॑स्व॒ तव॑ घा सु॒तास॒ इंद्र॒ सोमा॑सः प्रथ॒मा उ॒तेमे ।

यथापि॑बः पू॒र्व्याँ इं॑द्र॒ सोमाँ॑ ए॒वा पा॑हि॒ पन्यो॑ अ॒द्या नवी॑यान् ॥

Samhita Devanagari Nonaccented

पिबा वर्धस्व तव घा सुतास इंद्र सोमासः प्रथमा उतेमे ।

यथापिबः पूर्व्याँ इंद्र सोमाँ एवा पाहि पन्यो अद्या नवीयान् ॥

Samhita Transcription Accented

píbā várdhasva táva ghā sutā́sa índra sómāsaḥ prathamā́ utémé ǀ

yáthā́pibaḥ pūrvyā́m̐ indra sómām̐ evā́ pāhi pányo adyā́ návīyān ǁ

Samhita Transcription Nonaccented

pibā vardhasva tava ghā sutāsa indra somāsaḥ prathamā uteme ǀ

yathāpibaḥ pūrvyām̐ indra somām̐ evā pāhi panyo adyā navīyān ǁ

Padapatha Devanagari Accented

पिब॑ । वर्ध॑स्व । तव॑ । घ॒ । सु॒तासः॑ । इन्द्र॑ । सोमा॑सः । प्र॒थ॒माः । उ॒त । इ॒मे ।

यथा॑ । अपि॑बः । पू॒र्व्यान् । इ॒न्द्र॒ । सोमा॑न् । ए॒व । पा॒हि॒ । पन्यः॑ । अ॒द्य । नवी॑यान् ॥

Padapatha Devanagari Nonaccented

पिब । वर्धस्व । तव । घ । सुतासः । इन्द्र । सोमासः । प्रथमाः । उत । इमे ।

यथा । अपिबः । पूर्व्यान् । इन्द्र । सोमान् । एव । पाहि । पन्यः । अद्य । नवीयान् ॥

Padapatha Transcription Accented

píba ǀ várdhasva ǀ táva ǀ gha ǀ sutā́saḥ ǀ índra ǀ sómāsaḥ ǀ prathamā́ḥ ǀ utá ǀ imé ǀ

yáthā ǀ ápibaḥ ǀ pūrvyā́n ǀ indra ǀ sómān ǀ evá ǀ pāhi ǀ pányaḥ ǀ adyá ǀ návīyān ǁ

Padapatha Transcription Nonaccented

piba ǀ vardhasva ǀ tava ǀ gha ǀ sutāsaḥ ǀ indra ǀ somāsaḥ ǀ prathamāḥ ǀ uta ǀ ime ǀ

yathā ǀ apibaḥ ǀ pūrvyān ǀ indra ǀ somān ǀ eva ǀ pāhi ǀ panyaḥ ǀ adya ǀ navīyān ǁ

03.036.04   (Mandala. Sukta. Rik)

3.2.19.04    (Ashtaka. Adhyaya. Varga. Rik)

03.03.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हाँ अम॑त्रो वृ॒जने॑ विर॒प्श्यु१॒॑ग्रं शवः॑ पत्यते धृ॒ष्ण्वोजः॑ ।

नाह॑ विव्याच पृथि॒वी च॒नैनं॒ यत्सोमा॑सो॒ हर्य॑श्व॒ममं॑दन् ॥

Samhita Devanagari Nonaccented

महाँ अमत्रो वृजने विरप्श्युग्रं शवः पत्यते धृष्ण्वोजः ।

नाह विव्याच पृथिवी चनैनं यत्सोमासो हर्यश्वममंदन् ॥

Samhita Transcription Accented

mahā́m̐ ámatro vṛjáne virapśyúgrám śávaḥ patyate dhṛṣṇvójaḥ ǀ

nā́ha vivyāca pṛthivī́ canáinam yátsómāso háryaśvamámandan ǁ

Samhita Transcription Nonaccented

mahām̐ amatro vṛjane virapśyugram śavaḥ patyate dhṛṣṇvojaḥ ǀ

nāha vivyāca pṛthivī canainam yatsomāso haryaśvamamandan ǁ

Padapatha Devanagari Accented

म॒हान् । अम॑त्रः । वृ॒जने॑ । वि॒ऽर॒प्शी । उ॒ग्रम् । शवः॑ । प॒त्य॒ते॒ । धृ॒ष्णु । ओजः॑ ।

न । अह॑ । वि॒व्या॒च॒ । पृ॒थि॒वी । च॒न । ए॒न॒म् । यत् । सोमा॑सः । हरि॑ऽअश्वम् । अम॑न्दन् ॥

Padapatha Devanagari Nonaccented

महान् । अमत्रः । वृजने । विऽरप्शी । उग्रम् । शवः । पत्यते । धृष्णु । ओजः ।

न । अह । विव्याच । पृथिवी । चन । एनम् । यत् । सोमासः । हरिऽअश्वम् । अमन्दन् ॥

Padapatha Transcription Accented

mahā́n ǀ ámatraḥ ǀ vṛjáne ǀ vi-rapśī́ ǀ ugrám ǀ śávaḥ ǀ patyate ǀ dhṛṣṇú ǀ ójaḥ ǀ

ná ǀ áha ǀ vivyāca ǀ pṛthivī́ ǀ caná ǀ enam ǀ yát ǀ sómāsaḥ ǀ hári-aśvam ǀ ámandan ǁ

Padapatha Transcription Nonaccented

mahān ǀ amatraḥ ǀ vṛjane ǀ vi-rapśī ǀ ugram ǀ śavaḥ ǀ patyate ǀ dhṛṣṇu ǀ ojaḥ ǀ

na ǀ aha ǀ vivyāca ǀ pṛthivī ǀ cana ǀ enam ǀ yat ǀ somāsaḥ ǀ hari-aśvam ǀ amandan ǁ

03.036.05   (Mandala. Sukta. Rik)

3.2.19.05    (Ashtaka. Adhyaya. Varga. Rik)

03.03.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हाँ उ॒ग्रो वा॑वृधे वी॒र्या॑य स॒माच॑क्रे वृष॒भः काव्ये॑न ।

इंद्रो॒ भगो॑ वाज॒दा अ॑स्य॒ गावः॒ प्र जा॑यंते॒ दक्षि॑णा अस्य पू॒र्वीः ॥

Samhita Devanagari Nonaccented

महाँ उग्रो वावृधे वीर्याय समाचक्रे वृषभः काव्येन ।

इंद्रो भगो वाजदा अस्य गावः प्र जायंते दक्षिणा अस्य पूर्वीः ॥

Samhita Transcription Accented

mahā́m̐ ugró vāvṛdhe vīryā́ya samā́cakre vṛṣabháḥ kā́vyena ǀ

índro bhágo vājadā́ asya gā́vaḥ prá jāyante dákṣiṇā asya pūrvī́ḥ ǁ

Samhita Transcription Nonaccented

mahām̐ ugro vāvṛdhe vīryāya samācakre vṛṣabhaḥ kāvyena ǀ

indro bhago vājadā asya gāvaḥ pra jāyante dakṣiṇā asya pūrvīḥ ǁ

Padapatha Devanagari Accented

म॒हान् । उ॒ग्रः । व॒वृ॒धे॒ । वी॒र्या॑य । स॒म्ऽआच॑क्रे । वृ॒ष॒भः । काव्ये॑न ।

इन्द्रः॑ । भगः॑ । वा॒ज॒ऽदाः । अ॒स्य॒ । गावः॑ । प्र । जा॒य॒न्ते॒ । दक्षि॑णाः । अ॒स्य॒ । पू॒र्वीः ॥

Padapatha Devanagari Nonaccented

महान् । उग्रः । ववृधे । वीर्याय । सम्ऽआचक्रे । वृषभः । काव्येन ।

इन्द्रः । भगः । वाजऽदाः । अस्य । गावः । प्र । जायन्ते । दक्षिणाः । अस्य । पूर्वीः ॥

Padapatha Transcription Accented

mahā́n ǀ ugráḥ ǀ vavṛdhe ǀ vīryā́ya ǀ sam-ā́cakre ǀ vṛṣabháḥ ǀ kā́vyena ǀ

índraḥ ǀ bhágaḥ ǀ vāja-dā́ḥ ǀ asya ǀ gā́vaḥ ǀ prá ǀ jāyante ǀ dákṣiṇāḥ ǀ asya ǀ pūrvī́ḥ ǁ

Padapatha Transcription Nonaccented

mahān ǀ ugraḥ ǀ vavṛdhe ǀ vīryāya ǀ sam-ācakre ǀ vṛṣabhaḥ ǀ kāvyena ǀ

indraḥ ǀ bhagaḥ ǀ vāja-dāḥ ǀ asya ǀ gāvaḥ ǀ pra ǀ jāyante ǀ dakṣiṇāḥ ǀ asya ǀ pūrvīḥ ǁ

03.036.06   (Mandala. Sukta. Rik)

3.2.20.01    (Ashtaka. Adhyaya. Varga. Rik)

03.03.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र यत्सिंध॑वः प्रस॒वं यथाय॒न्नापः॑ समु॒द्रं र॒थ्ये॑व जग्मुः ।

अत॑श्चि॒दिंद्रः॒ सद॑सो॒ वरी॑या॒न्यदीं॒ सोमः॑ पृ॒णति॑ दु॒ग्धो अं॒शुः ॥

Samhita Devanagari Nonaccented

प्र यत्सिंधवः प्रसवं यथायन्नापः समुद्रं रथ्येव जग्मुः ।

अतश्चिदिंद्रः सदसो वरीयान्यदीं सोमः पृणति दुग्धो अंशुः ॥

Samhita Transcription Accented

prá yátsíndhavaḥ prasavám yáthā́yannā́paḥ samudrám rathyéva jagmuḥ ǀ

átaścidíndraḥ sádaso várīyānyádīm sómaḥ pṛṇáti dugdhó aṃśúḥ ǁ

Samhita Transcription Nonaccented

pra yatsindhavaḥ prasavam yathāyannāpaḥ samudram rathyeva jagmuḥ ǀ

ataścidindraḥ sadaso varīyānyadīm somaḥ pṛṇati dugdho aṃśuḥ ǁ

Padapatha Devanagari Accented

प्र । यत् । सिन्ध॑वः । प्र॒ऽस॒वम् । यथा॑ । आय॑न् । आपः॑ । स॒मु॒द्रम् । र॒थ्या॑ऽइव । ज॒ग्मुः॒ ।

अतः॑ । चि॒त् । इन्द्रः॑ । सद॑सः । वरी॑यान् । यत् । ई॒म् । सोमः॑ । पृ॒णति॑ । दु॒ग्धः । अं॒शुः ॥

Padapatha Devanagari Nonaccented

प्र । यत् । सिन्धवः । प्रऽसवम् । यथा । आयन् । आपः । समुद्रम् । रथ्याऽइव । जग्मुः ।

अतः । चित् । इन्द्रः । सदसः । वरीयान् । यत् । ईम् । सोमः । पृणति । दुग्धः । अंशुः ॥

Padapatha Transcription Accented

prá ǀ yát ǀ síndhavaḥ ǀ pra-savám ǀ yáthā ǀ ā́yan ǀ ā́paḥ ǀ samudrám ǀ rathyā́-iva ǀ jagmuḥ ǀ

átaḥ ǀ cit ǀ índraḥ ǀ sádasaḥ ǀ várīyān ǀ yát ǀ īm ǀ sómaḥ ǀ pṛṇáti ǀ dugdháḥ ǀ aṃśúḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ yat ǀ sindhavaḥ ǀ pra-savam ǀ yathā ǀ āyan ǀ āpaḥ ǀ samudram ǀ rathyā-iva ǀ jagmuḥ ǀ

ataḥ ǀ cit ǀ indraḥ ǀ sadasaḥ ǀ varīyān ǀ yat ǀ īm ǀ somaḥ ǀ pṛṇati ǀ dugdhaḥ ǀ aṃśuḥ ǁ

03.036.07   (Mandala. Sukta. Rik)

3.2.20.02    (Ashtaka. Adhyaya. Varga. Rik)

03.03.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मु॒द्रेण॒ सिंध॑वो॒ याद॑माना॒ इंद्रा॑य॒ सोमं॒ सुषु॑तं॒ भरं॑तः ।

अं॒शुं दु॑हंति ह॒स्तिनो॑ भ॒रित्रै॒र्मध्वः॑ पुनंति॒ धार॑या प॒वित्रैः॑ ॥

Samhita Devanagari Nonaccented

समुद्रेण सिंधवो यादमाना इंद्राय सोमं सुषुतं भरंतः ।

अंशुं दुहंति हस्तिनो भरित्रैर्मध्वः पुनंति धारया पवित्रैः ॥

Samhita Transcription Accented

samudréṇa síndhavo yā́damānā índrāya sómam súṣutam bhárantaḥ ǀ

aṃśúm duhanti hastíno bharítrairmádhvaḥ punanti dhā́rayā pavítraiḥ ǁ

Samhita Transcription Nonaccented

samudreṇa sindhavo yādamānā indrāya somam suṣutam bharantaḥ ǀ

aṃśum duhanti hastino bharitrairmadhvaḥ punanti dhārayā pavitraiḥ ǁ

Padapatha Devanagari Accented

स॒मु॒द्रेण॑ । सिन्ध॑वः । याद॑मानाः । इन्द्रा॑य । सोम॑म् । सुऽसु॑तम् । भर॑न्तः ।

अं॒शुम् । दु॒ह॒न्ति॒ । ह॒स्तिनः॑ । भ॒रित्रैः॑ । मध्वः॑ । पु॒न॒न्ति॒ । धार॑या । प॒वित्रैः॑ ॥

Padapatha Devanagari Nonaccented

समुद्रेण । सिन्धवः । यादमानाः । इन्द्राय । सोमम् । सुऽसुतम् । भरन्तः ।

अंशुम् । दुहन्ति । हस्तिनः । भरित्रैः । मध्वः । पुनन्ति । धारया । पवित्रैः ॥

Padapatha Transcription Accented

samudréṇa ǀ síndhavaḥ ǀ yā́damānāḥ ǀ índrāya ǀ sómam ǀ sú-sutam ǀ bhárantaḥ ǀ

aṃśúm ǀ duhanti ǀ hastínaḥ ǀ bharítraiḥ ǀ mádhvaḥ ǀ punanti ǀ dhā́rayā ǀ pavítraiḥ ǁ

Padapatha Transcription Nonaccented

samudreṇa ǀ sindhavaḥ ǀ yādamānāḥ ǀ indrāya ǀ somam ǀ su-sutam ǀ bharantaḥ ǀ

aṃśum ǀ duhanti ǀ hastinaḥ ǀ bharitraiḥ ǀ madhvaḥ ǀ punanti ǀ dhārayā ǀ pavitraiḥ ǁ

03.036.08   (Mandala. Sukta. Rik)

3.2.20.03    (Ashtaka. Adhyaya. Varga. Rik)

03.03.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ह्र॒दा इ॑व कु॒क्षयः॑ सोम॒धानाः॒ समी॑ विव्याच॒ सव॑ना पु॒रूणि॑ ।

अन्ना॒ यदिंद्रः॑ प्रथ॒मा व्याश॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑वृणीत॒ सोमं॑ ॥

Samhita Devanagari Nonaccented

ह्रदा इव कुक्षयः सोमधानाः समी विव्याच सवना पुरूणि ।

अन्ना यदिंद्रः प्रथमा व्याश वृत्रं जघन्वाँ अवृणीत सोमं ॥

Samhita Transcription Accented

hradā́ iva kukṣáyaḥ somadhā́nāḥ sámī vivyāca sávanā purū́ṇi ǀ

ánnā yádíndraḥ prathamā́ vyā́śa vṛtrám jaghanvā́m̐ avṛṇīta sómam ǁ

Samhita Transcription Nonaccented

hradā iva kukṣayaḥ somadhānāḥ samī vivyāca savanā purūṇi ǀ

annā yadindraḥ prathamā vyāśa vṛtram jaghanvām̐ avṛṇīta somam ǁ

Padapatha Devanagari Accented

ह्र॒दाःऽइ॑व । कु॒क्षयः॑ । सो॒म॒ऽधानाः॑ । सम् । ई॒मिति॑ । वि॒व्या॒च॒ । सव॑ना । पु॒रूणि॑ ।

अन्ना॑ । यत् । इन्द्रः॑ । प्र॒थ॒मा । वि । आश॑ । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒वृ॒णी॒त॒ । सोम॑म् ॥

Padapatha Devanagari Nonaccented

ह्रदाःऽइव । कुक्षयः । सोमऽधानाः । सम् । ईमिति । विव्याच । सवना । पुरूणि ।

अन्ना । यत् । इन्द्रः । प्रथमा । वि । आश । वृत्रम् । जघन्वान् । अवृणीत । सोमम् ॥

Padapatha Transcription Accented

hradā́ḥ-iva ǀ kukṣáyaḥ ǀ soma-dhā́nāḥ ǀ sám ǀ īmíti ǀ vivyāca ǀ sávanā ǀ purū́ṇi ǀ

ánnā ǀ yát ǀ índraḥ ǀ prathamā́ ǀ ví ǀ ā́śa ǀ vṛtrám ǀ jaghanvā́n ǀ avṛṇīta ǀ sómam ǁ

Padapatha Transcription Nonaccented

hradāḥ-iva ǀ kukṣayaḥ ǀ soma-dhānāḥ ǀ sam ǀ īmiti ǀ vivyāca ǀ savanā ǀ purūṇi ǀ

annā ǀ yat ǀ indraḥ ǀ prathamā ǀ vi ǀ āśa ǀ vṛtram ǀ jaghanvān ǀ avṛṇīta ǀ somam ǁ

03.036.09   (Mandala. Sukta. Rik)

3.2.20.04    (Ashtaka. Adhyaya. Varga. Rik)

03.03.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ तू भ॑र॒ माकि॑रे॒तत्परि॑ ष्ठाद्वि॒द्मा हि त्वा॒ वसु॑पतिं॒ वसू॑नां ।

इंद्र॒ यत्ते॒ माहि॑नं॒ दत्र॒मस्त्य॒स्मभ्यं॒ तद्ध॑र्यश्व॒ प्र यं॑धि ॥

Samhita Devanagari Nonaccented

आ तू भर माकिरेतत्परि ष्ठाद्विद्मा हि त्वा वसुपतिं वसूनां ।

इंद्र यत्ते माहिनं दत्रमस्त्यस्मभ्यं तद्धर्यश्व प्र यंधि ॥

Samhita Transcription Accented

ā́ tū́ bhara mā́kiretátpári ṣṭhādvidmā́ hí tvā vásupatim vásūnām ǀ

índra yátte mā́hinam dátramástyasmábhyam táddharyaśva prá yandhi ǁ

Samhita Transcription Nonaccented

ā tū bhara mākiretatpari ṣṭhādvidmā hi tvā vasupatim vasūnām ǀ

indra yatte māhinam datramastyasmabhyam taddharyaśva pra yandhi ǁ

Padapatha Devanagari Accented

आ । तु । भ॒र॒ । माकिः॑ । ए॒तत् । परि॑ । स्था॒त् । वि॒द्म । हि । त्वा॒ । वसु॑ऽपतिम् । वसू॑नाम् ।

इन्द्र॑ । यत् । ते॒ । माहि॑नम् । दत्र॑म् । अस्ति॑ । अ॒स्मभ्य॑म् । तत् । ह॒रि॒ऽअ॒श्व॒ । प्र । य॒न्धि॒ ॥

Padapatha Devanagari Nonaccented

आ । तु । भर । माकिः । एतत् । परि । स्थात् । विद्म । हि । त्वा । वसुऽपतिम् । वसूनाम् ।

इन्द्र । यत् । ते । माहिनम् । दत्रम् । अस्ति । अस्मभ्यम् । तत् । हरिऽअश्व । प्र । यन्धि ॥

Padapatha Transcription Accented

ā́ ǀ tú ǀ bhara ǀ mā́kiḥ ǀ etát ǀ pári ǀ sthāt ǀ vidmá ǀ hí ǀ tvā ǀ vásu-patim ǀ vásūnām ǀ

índra ǀ yát ǀ te ǀ mā́hinam ǀ dátram ǀ ásti ǀ asmábhyam ǀ tát ǀ hari-aśva ǀ prá ǀ yandhi ǁ

Padapatha Transcription Nonaccented

ā ǀ tu ǀ bhara ǀ mākiḥ ǀ etat ǀ pari ǀ sthāt ǀ vidma ǀ hi ǀ tvā ǀ vasu-patim ǀ vasūnām ǀ

indra ǀ yat ǀ te ǀ māhinam ǀ datram ǀ asti ǀ asmabhyam ǀ tat ǀ hari-aśva ǀ pra ǀ yandhi ǁ

03.036.10   (Mandala. Sukta. Rik)

3.2.20.05    (Ashtaka. Adhyaya. Varga. Rik)

03.03.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मे प्र यं॑धि मघवन्नृजीषि॒न्निंद्र॑ रा॒यो वि॒श्ववा॑रस्य॒ भूरेः॑ ।

अ॒स्मे श॒तं श॒रदो॑ जी॒वसे॑ धा अ॒स्मे वी॒रांछश्व॑त इंद्र शिप्रिन् ॥

Samhita Devanagari Nonaccented

अस्मे प्र यंधि मघवन्नृजीषिन्निंद्र रायो विश्ववारस्य भूरेः ।

अस्मे शतं शरदो जीवसे धा अस्मे वीरांछश्वत इंद्र शिप्रिन् ॥

Samhita Transcription Accented

asmé prá yandhi maghavannṛjīṣinníndra rāyó viśvávārasya bhū́reḥ ǀ

asmé śatám śarádo jīváse dhā asmé vīrā́ñcháśvata indra śiprin ǁ

Samhita Transcription Nonaccented

asme pra yandhi maghavannṛjīṣinnindra rāyo viśvavārasya bhūreḥ ǀ

asme śatam śarado jīvase dhā asme vīrāñchaśvata indra śiprin ǁ

Padapatha Devanagari Accented

अ॒स्मे इति॑ । प्र । य॒न्धि॒ । म॒घ॒ऽव॒न् । ऋ॒जी॒षि॒न् । इन्द्र॑ । रा॒यः । वि॒श्वऽवा॑रस्य । भूरेः॑ ।

अ॒स्मे इति॑ । श॒तम् । श॒रदः॑ । जी॒वसे॑ । धाः॒ । अ॒स्मे इति॑ । वी॒रान् । शश्व॑तः । इ॒न्द्र॒ । शि॒प्रि॒न् ॥

Padapatha Devanagari Nonaccented

अस्मे इति । प्र । यन्धि । मघऽवन् । ऋजीषिन् । इन्द्र । रायः । विश्वऽवारस्य । भूरेः ।

अस्मे इति । शतम् । शरदः । जीवसे । धाः । अस्मे इति । वीरान् । शश्वतः । इन्द्र । शिप्रिन् ॥

Padapatha Transcription Accented

asmé íti ǀ prá ǀ yandhi ǀ magha-van ǀ ṛjīṣin ǀ índra ǀ rāyáḥ ǀ viśvá-vārasya ǀ bhū́reḥ ǀ

asmé íti ǀ śatám ǀ śarádaḥ ǀ jīváse ǀ dhāḥ ǀ asmé íti ǀ vīrā́n ǀ śáśvataḥ ǀ indra ǀ śiprin ǁ

Padapatha Transcription Nonaccented

asme iti ǀ pra ǀ yandhi ǀ magha-van ǀ ṛjīṣin ǀ indra ǀ rāyaḥ ǀ viśva-vārasya ǀ bhūreḥ ǀ

asme iti ǀ śatam ǀ śaradaḥ ǀ jīvase ǀ dhāḥ ǀ asme iti ǀ vīrān ǀ śaśvataḥ ǀ indra ǀ śiprin ǁ

03.036.11   (Mandala. Sukta. Rik)

3.2.20.06    (Ashtaka. Adhyaya. Varga. Rik)

03.03.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।

शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥

Samhita Devanagari Nonaccented

शुनं हुवेम मघवानमिंद्रमस्मिन्भरे नृतमं वाजसातौ ।

शृण्वंतमुग्रमूतये समत्सु घ्नंतं वृत्राणि संजितं धनानां ॥

Samhita Transcription Accented

śunám huvema maghávānamíndramasmínbháre nṛ́tamam vā́jasātau ǀ

śṛṇvántamugrámūtáye samátsu ghnántam vṛtrā́ṇi saṃjítam dhánānām ǁ

Samhita Transcription Nonaccented

śunam huvema maghavānamindramasminbhare nṛtamam vājasātau ǀ

śṛṇvantamugramūtaye samatsu ghnantam vṛtrāṇi saṃjitam dhanānām ǁ

Padapatha Devanagari Accented

शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।

शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥

Padapatha Devanagari Nonaccented

शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।

शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥

Padapatha Transcription Accented

śunám ǀ huvema ǀ maghá-vānam ǀ índram ǀ asmín ǀ bháre ǀ nṛ́-tamam ǀ vā́ja-sātau ǀ

śṛṇvántam ǀ ugrám ǀ ūtáye ǀ samát-su ǀ ghnántam ǀ vṛtrā́ṇi ǀ sam-jítam ǀ dhánānām ǁ

Padapatha Transcription Nonaccented

śunam ǀ huvema ǀ magha-vānam ǀ indram ǀ asmin ǀ bhare ǀ nṛ-tamam ǀ vāja-sātau ǀ

śṛṇvantam ǀ ugram ǀ ūtaye ǀ samat-su ǀ ghnantam ǀ vṛtrāṇi ǀ sam-jitam ǀ dhanānām ǁ