SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 35

 

1. Info

To:    indra
From:   viśvāmitra gāthina
Metres:   1st set of styles: triṣṭup (1, 7, 10, 11); nicṛttriṣṭup (2, 3, 6, 8); bhurikpaṅkti (4); svarāṭpaṅkti (5); virāṭtrisṭup (9)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.035.01   (Mandala. Sukta. Rik)

3.2.17.01    (Ashtaka. Adhyaya. Varga. Rik)

03.03.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तिष्ठा॒ हरी॒ रथ॒ आ यु॒ज्यमा॑ना या॒हि वा॒युर्न नि॒युतो॑ नो॒ अच्छ॑ ।

पिबा॒स्यंधो॑ अ॒भिसृ॑ष्टो अ॒स्मे इंद्र॒ स्वाहा॑ ररि॒मा ते॒ मदा॑य ॥

Samhita Devanagari Nonaccented

तिष्ठा हरी रथ आ युज्यमाना याहि वायुर्न नियुतो नो अच्छ ।

पिबास्यंधो अभिसृष्टो अस्मे इंद्र स्वाहा ररिमा ते मदाय ॥

Samhita Transcription Accented

tíṣṭhā hárī rátha ā́ yujyámānā yāhí vāyúrná niyúto no áccha ǀ

píbāsyándho abhísṛṣṭo asmé índra svā́hā rarimā́ te mádāya ǁ

Samhita Transcription Nonaccented

tiṣṭhā harī ratha ā yujyamānā yāhi vāyurna niyuto no accha ǀ

pibāsyandho abhisṛṣṭo asme indra svāhā rarimā te madāya ǁ

Padapatha Devanagari Accented

तिष्ठ॑ । हरी॒ इति॑ । रथे॑ । आ । यु॒ज्यमा॑ना । या॒हि । वा॒युः । न । नि॒ऽयुतः॑ । नः॒ । अच्छ॑ ।

पिबा॑सि । अन्धः॑ । अ॒भिऽसृ॑ष्टः । अ॒स्मे इति॑ । इन्द्र॑ । स्वाहा॑ । र॒रि॒म । ते॒ । मदा॑य ॥

Padapatha Devanagari Nonaccented

तिष्ठ । हरी इति । रथे । आ । युज्यमाना । याहि । वायुः । न । निऽयुतः । नः । अच्छ ।

पिबासि । अन्धः । अभिऽसृष्टः । अस्मे इति । इन्द्र । स्वाहा । ररिम । ते । मदाय ॥

Padapatha Transcription Accented

tíṣṭha ǀ hárī íti ǀ ráthe ǀ ā́ ǀ yujyámānā ǀ yāhí ǀ vāyúḥ ǀ ná ǀ ni-yútaḥ ǀ naḥ ǀ áccha ǀ

píbāsi ǀ ándhaḥ ǀ abhí-sṛṣṭaḥ ǀ asmé íti ǀ índra ǀ svā́hā ǀ rarimá ǀ te ǀ mádāya ǁ

Padapatha Transcription Nonaccented

tiṣṭha ǀ harī iti ǀ rathe ǀ ā ǀ yujyamānā ǀ yāhi ǀ vāyuḥ ǀ na ǀ ni-yutaḥ ǀ naḥ ǀ accha ǀ

pibāsi ǀ andhaḥ ǀ abhi-sṛṣṭaḥ ǀ asme iti ǀ indra ǀ svāhā ǀ rarima ǀ te ǀ madāya ǁ

03.035.02   (Mandala. Sukta. Rik)

3.2.17.02    (Ashtaka. Adhyaya. Varga. Rik)

03.03.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उपा॑जि॒रा पु॑रुहू॒ताय॒ सप्ती॒ हरी॒ रथ॑स्य धू॒र्ष्वा यु॑नज्मि ।

द्र॒वद्यथा॒ संभृ॑तं वि॒श्वत॑श्चि॒दुपे॒मं य॒ज्ञमा व॑हात॒ इंद्रं॑ ॥

Samhita Devanagari Nonaccented

उपाजिरा पुरुहूताय सप्ती हरी रथस्य धूर्ष्वा युनज्मि ।

द्रवद्यथा संभृतं विश्वतश्चिदुपेमं यज्ञमा वहात इंद्रं ॥

Samhita Transcription Accented

úpājirā́ puruhūtā́ya sáptī hárī ráthasya dhūrṣvā́ yunajmi ǀ

dravádyáthā sámbhṛtam viśvátaścidúpemám yajñámā́ vahāta índram ǁ

Samhita Transcription Nonaccented

upājirā puruhūtāya saptī harī rathasya dhūrṣvā yunajmi ǀ

dravadyathā sambhṛtam viśvataścidupemam yajñamā vahāta indram ǁ

Padapatha Devanagari Accented

उप॑ । अ॒जि॒रा । पु॒रु॒ऽहू॒ताय॑ । सप्ती॒ इति॑ । हरी॒ इति॑ । रथ॑स्य । धूः॒ऽसु । आ । यु॒न॒ज्मि॒ ।

द्र॒वत् । यथा॑ । सम्ऽभृ॑तम् । वि॒श्वतः॑ । चि॒त् । उप॑ । इ॒मम् । य॒ज्ञम् । आ । व॒हा॒तः॒ । इन्द्र॑म् ॥

Padapatha Devanagari Nonaccented

उप । अजिरा । पुरुऽहूताय । सप्ती इति । हरी इति । रथस्य । धूःऽसु । आ । युनज्मि ।

द्रवत् । यथा । सम्ऽभृतम् । विश्वतः । चित् । उप । इमम् । यज्ञम् । आ । वहातः । इन्द्रम् ॥

Padapatha Transcription Accented

úpa ǀ ajirā́ ǀ puru-hūtā́ya ǀ sáptī íti ǀ hárī íti ǀ ráthasya ǀ dhūḥ-sú ǀ ā́ ǀ yunajmi ǀ

dravát ǀ yáthā ǀ sám-bhṛtam ǀ viśvátaḥ ǀ cit ǀ úpa ǀ imám ǀ yajñám ǀ ā́ ǀ vahātaḥ ǀ índram ǁ

Padapatha Transcription Nonaccented

upa ǀ ajirā ǀ puru-hūtāya ǀ saptī iti ǀ harī iti ǀ rathasya ǀ dhūḥ-su ǀ ā ǀ yunajmi ǀ

dravat ǀ yathā ǀ sam-bhṛtam ǀ viśvataḥ ǀ cit ǀ upa ǀ imam ǀ yajñam ǀ ā ǀ vahātaḥ ǀ indram ǁ

03.035.03   (Mandala. Sukta. Rik)

3.2.17.03    (Ashtaka. Adhyaya. Varga. Rik)

03.03.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उपो॑ नयस्व॒ वृष॑णा तपु॒ष्पोतेम॑व॒ त्वं वृ॑षभ स्वधावः ।

ग्रसे॑ता॒मश्वा॒ वि मु॑चे॒ह शोणा॑ दि॒वेदि॑वे स॒दृशी॑रद्धि धा॒नाः ॥

Samhita Devanagari Nonaccented

उपो नयस्व वृषणा तपुष्पोतेमव त्वं वृषभ स्वधावः ।

ग्रसेतामश्वा वि मुचेह शोणा दिवेदिवे सदृशीरद्धि धानाः ॥

Samhita Transcription Accented

úpo nayasva vṛ́ṣaṇā tapuṣpótémava tvám vṛṣabha svadhāvaḥ ǀ

grásetāmáśvā ví mucehá śóṇā divédive sadṛ́śīraddhi dhānā́ḥ ǁ

Samhita Transcription Nonaccented

upo nayasva vṛṣaṇā tapuṣpotemava tvam vṛṣabha svadhāvaḥ ǀ

grasetāmaśvā vi muceha śoṇā divedive sadṛśīraddhi dhānāḥ ǁ

Padapatha Devanagari Accented

उपो॒ इति॑ । न॒य॒स्व॒ । वृष॑णा । त॒पुः॒ऽपा । उ॒त । ई॒म् । अ॒व॒ । त्वम् । वृ॒ष॒भ॒ । स्व॒धा॒ऽवः॒ ।

ग्रसे॑ताम् । अश्वा॑ । वि । मु॒च॒ । इ॒ह । शोणा॑ । दि॒वेऽदि॑वे । स॒ऽदृशीः॑ । अ॒द्धि॒ । धा॒नाः ॥

Padapatha Devanagari Nonaccented

उपो इति । नयस्व । वृषणा । तपुःऽपा । उत । ईम् । अव । त्वम् । वृषभ । स्वधाऽवः ।

ग्रसेताम् । अश्वा । वि । मुच । इह । शोणा । दिवेऽदिवे । सऽदृशीः । अद्धि । धानाः ॥

Padapatha Transcription Accented

úpo íti ǀ nayasva ǀ vṛ́ṣaṇā ǀ tapuḥ-pā́ ǀ utá ǀ īm ǀ ava ǀ tvám ǀ vṛṣabha ǀ svadhā-vaḥ ǀ

grásetām ǀ áśvā ǀ ví ǀ muca ǀ ihá ǀ śóṇā ǀ divé-dive ǀ sa-dṛ́śīḥ ǀ addhi ǀ dhānā́ḥ ǁ

Padapatha Transcription Nonaccented

upo iti ǀ nayasva ǀ vṛṣaṇā ǀ tapuḥ-pā ǀ uta ǀ īm ǀ ava ǀ tvam ǀ vṛṣabha ǀ svadhā-vaḥ ǀ

grasetām ǀ aśvā ǀ vi ǀ muca ǀ iha ǀ śoṇā ǀ dive-dive ǀ sa-dṛśīḥ ǀ addhi ǀ dhānāḥ ǁ

03.035.04   (Mandala. Sukta. Rik)

3.2.17.04    (Ashtaka. Adhyaya. Varga. Rik)

03.03.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ब्रह्म॑णा ते ब्रह्म॒युजा॑ युनज्मि॒ हरी॒ सखा॑या सध॒माद॑ आ॒शू ।

स्थि॒रं रथं॑ सु॒खमिं॑द्राधि॒तिष्ठ॑न्प्रजा॒नन्वि॒द्वाँ उप॑ याहि॒ सोमं॑ ॥

Samhita Devanagari Nonaccented

ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू ।

स्थिरं रथं सुखमिंद्राधितिष्ठन्प्रजानन्विद्वाँ उप याहि सोमं ॥

Samhita Transcription Accented

bráhmaṇā te brahmayújā yunajmi hárī sákhāyā sadhamā́da āśū́ ǀ

sthirám rátham sukhámindrādhitíṣṭhanprajānánvidvā́m̐ úpa yāhi sómam ǁ

Samhita Transcription Nonaccented

brahmaṇā te brahmayujā yunajmi harī sakhāyā sadhamāda āśū ǀ

sthiram ratham sukhamindrādhitiṣṭhanprajānanvidvām̐ upa yāhi somam ǁ

Padapatha Devanagari Accented

ब्रह्म॑णा । ते॒ । ब्र॒ह्म॒ऽयुजा॑ । यु॒न॒ज्मि॒ । हरी॒ इति॑ । सखा॑या । स॒ध॒ऽमादे॑ । आ॒शू इति॑ ।

स्थि॒रम् । रथ॑म् । सु॒ऽखम् । इ॒न्द्र॒ । अ॒धि॒ऽतिष्ठ॑न् । प्र॒ऽजा॒नन् । वि॒द्वान् । उप॑ । या॒हि॒ । सोम॑म् ॥

Padapatha Devanagari Nonaccented

ब्रह्मणा । ते । ब्रह्मऽयुजा । युनज्मि । हरी इति । सखाया । सधऽमादे । आशू इति ।

स्थिरम् । रथम् । सुऽखम् । इन्द्र । अधिऽतिष्ठन् । प्रऽजानन् । विद्वान् । उप । याहि । सोमम् ॥

Padapatha Transcription Accented

bráhmaṇā ǀ te ǀ brahma-yújā ǀ yunajmi ǀ hárī íti ǀ sákhāyā ǀ sadha-mā́de ǀ āśū́ íti ǀ

sthirám ǀ rátham ǀ su-khám ǀ indra ǀ adhi-tíṣṭhan ǀ pra-jānán ǀ vidvā́n ǀ úpa ǀ yāhi ǀ sómam ǁ

Padapatha Transcription Nonaccented

brahmaṇā ǀ te ǀ brahma-yujā ǀ yunajmi ǀ harī iti ǀ sakhāyā ǀ sadha-māde ǀ āśū iti ǀ

sthiram ǀ ratham ǀ su-kham ǀ indra ǀ adhi-tiṣṭhan ǀ pra-jānan ǀ vidvān ǀ upa ǀ yāhi ǀ somam ǁ

03.035.05   (Mandala. Sukta. Rik)

3.2.17.05    (Ashtaka. Adhyaya. Varga. Rik)

03.03.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा ते॒ हरी॒ वृष॑णा वी॒तपृ॑ष्ठा॒ नि री॑रम॒न्यज॑मानासो अ॒न्ये ।

अ॒त्याया॑हि॒ शश्व॑तो व॒यं तेऽरं॑ सु॒तेभिः॑ कृणवाम॒ सोमैः॑ ॥

Samhita Devanagari Nonaccented

मा ते हरी वृषणा वीतपृष्ठा नि रीरमन्यजमानासो अन्ये ।

अत्यायाहि शश्वतो वयं तेऽरं सुतेभिः कृणवाम सोमैः ॥

Samhita Transcription Accented

mā́ te hárī vṛ́ṣaṇā vītápṛṣṭhā ní rīramanyájamānāso anyé ǀ

atyā́yāhi śáśvato vayám té’ram sutébhiḥ kṛṇavāma sómaiḥ ǁ

Samhita Transcription Nonaccented

mā te harī vṛṣaṇā vītapṛṣṭhā ni rīramanyajamānāso anye ǀ

atyāyāhi śaśvato vayam te’ram sutebhiḥ kṛṇavāma somaiḥ ǁ

Padapatha Devanagari Accented

मा । ते॒ । हरी॒ इति॑ । वृष॑णा । वी॒तऽपृ॑ष्ठा । नि । री॒र॒म॒न् । यज॑मानासः । अ॒न्ये ।

अ॒ति॒ऽआया॑हि । शश्व॑तः । व॒यम् । ते॒ । अर॑म् । सु॒तेभिः॑ । कृ॒ण॒वा॒म॒ । सोमैः॑ ॥

Padapatha Devanagari Nonaccented

मा । ते । हरी इति । वृषणा । वीतऽपृष्ठा । नि । रीरमन् । यजमानासः । अन्ये ।

अतिऽआयाहि । शश्वतः । वयम् । ते । अरम् । सुतेभिः । कृणवाम । सोमैः ॥

Padapatha Transcription Accented

mā́ ǀ te ǀ hárī íti ǀ vṛ́ṣaṇā ǀ vītá-pṛṣṭhā ǀ ní ǀ rīraman ǀ yájamānāsaḥ ǀ anyé ǀ

ati-ā́yāhi ǀ śáśvataḥ ǀ vayám ǀ te ǀ áram ǀ sutébhiḥ ǀ kṛṇavāma ǀ sómaiḥ ǁ

Padapatha Transcription Nonaccented

mā ǀ te ǀ harī iti ǀ vṛṣaṇā ǀ vīta-pṛṣṭhā ǀ ni ǀ rīraman ǀ yajamānāsaḥ ǀ anye ǀ

ati-āyāhi ǀ śaśvataḥ ǀ vayam ǀ te ǀ aram ǀ sutebhiḥ ǀ kṛṇavāma ǀ somaiḥ ǁ

03.035.06   (Mandala. Sukta. Rik)

3.2.18.01    (Ashtaka. Adhyaya. Varga. Rik)

03.03.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तवा॒यं सोम॒स्त्वमेह्य॒र्वाङ् श॑श्वत्त॒मं सु॒मना॑ अ॒स्य पा॑हि ।

अ॒स्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्या॑ दधि॒ष्वेमं ज॒ठर॒ इंदु॑मिंद्र ॥

Samhita Devanagari Nonaccented

तवायं सोमस्त्वमेह्यर्वाङ् शश्वत्तमं सुमना अस्य पाहि ।

अस्मिन्यज्ञे बर्हिष्या निषद्या दधिष्वेमं जठर इंदुमिंद्र ॥

Samhita Transcription Accented

távāyám sómastváméhyarvā́ṅ śaśvattamám sumánā asyá pāhi ǀ

asmínyajñé barhíṣyā́ niṣádyā dadhiṣvémám jaṭhára índumindra ǁ

Samhita Transcription Nonaccented

tavāyam somastvamehyarvāṅ śaśvattamam sumanā asya pāhi ǀ

asminyajñe barhiṣyā niṣadyā dadhiṣvemam jaṭhara indumindra ǁ

Padapatha Devanagari Accented

तव॑ । अ॒यम् । सोमः॑ । त्वम् । आ । इ॒हि॒ । अ॒र्वाङ् । श॒श्व॒त्ऽत॒मम् । सु॒ऽमनाः॑ । अ॒स्य । पा॒हि॒ ।

अ॒स्मिन् । य॒ज्ञे । ब॒र्हिषि॑ । आ । नि॒ऽसद्य॑ । द॒धि॒ष्व । इ॒मम् । ज॒ठरे॑ । इन्दु॑म् । इ॒न्द्र॒ ॥

Padapatha Devanagari Nonaccented

तव । अयम् । सोमः । त्वम् । आ । इहि । अर्वाङ् । शश्वत्ऽतमम् । सुऽमनाः । अस्य । पाहि ।

अस्मिन् । यज्ञे । बर्हिषि । आ । निऽसद्य । दधिष्व । इमम् । जठरे । इन्दुम् । इन्द्र ॥

Padapatha Transcription Accented

táva ǀ ayám ǀ sómaḥ ǀ tvám ǀ ā́ ǀ ihi ǀ arvā́ṅ ǀ śaśvat-tamám ǀ su-mánāḥ ǀ asyá ǀ pāhi ǀ

asmín ǀ yajñé ǀ barhíṣi ǀ ā́ ǀ ni-sádya ǀ dadhiṣvá ǀ imám ǀ jaṭháre ǀ índum ǀ indra ǁ

Padapatha Transcription Nonaccented

tava ǀ ayam ǀ somaḥ ǀ tvam ǀ ā ǀ ihi ǀ arvāṅ ǀ śaśvat-tamam ǀ su-manāḥ ǀ asya ǀ pāhi ǀ

asmin ǀ yajñe ǀ barhiṣi ǀ ā ǀ ni-sadya ǀ dadhiṣva ǀ imam ǀ jaṭhare ǀ indum ǀ indra ǁ

03.035.07   (Mandala. Sukta. Rik)

3.2.18.02    (Ashtaka. Adhyaya. Varga. Rik)

03.03.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्ती॒र्णं ते॑ ब॒र्हिः सु॒त इं॑द्र॒ सोमः॑ कृ॒ता धा॒ना अत्त॑वे ते॒ हरि॑भ्यां ।

तदो॑कसे पुरु॒शाका॑य॒ वृष्णे॑ म॒रुत्व॑ते॒ तुभ्यं॑ रा॒ता ह॒वींषि॑ ॥

Samhita Devanagari Nonaccented

स्तीर्णं ते बर्हिः सुत इंद्र सोमः कृता धाना अत्तवे ते हरिभ्यां ।

तदोकसे पुरुशाकाय वृष्णे मरुत्वते तुभ्यं राता हवींषि ॥

Samhita Transcription Accented

stīrṇám te barhíḥ sutá indra sómaḥ kṛtā́ dhānā́ áttave te háribhyām ǀ

tádokase puruśā́kāya vṛ́ṣṇe marútvate túbhyam rātā́ havī́ṃṣi ǁ

Samhita Transcription Nonaccented

stīrṇam te barhiḥ suta indra somaḥ kṛtā dhānā attave te haribhyām ǀ

tadokase puruśākāya vṛṣṇe marutvate tubhyam rātā havīṃṣi ǁ

Padapatha Devanagari Accented

स्ती॒र्णम् । ते॒ । ब॒र्हिः । सु॒तः । इ॒न्द्र॒ । सोमः॑ । कृ॒ताः । धा॒नाः । अत्त॑वे । ते॒ । हरि॑ऽभ्याम् ।

तत्ऽओ॑कसे । पु॒रु॒ऽशाका॑य । वृष्णे॑ । म॒रुत्व॑ते । तुभ्य॑म् । रा॒ता । ह॒वींषि॑ ॥

Padapatha Devanagari Nonaccented

स्तीर्णम् । ते । बर्हिः । सुतः । इन्द्र । सोमः । कृताः । धानाः । अत्तवे । ते । हरिऽभ्याम् ।

तत्ऽओकसे । पुरुऽशाकाय । वृष्णे । मरुत्वते । तुभ्यम् । राता । हवींषि ॥

Padapatha Transcription Accented

stīrṇám ǀ te ǀ barhíḥ ǀ sutáḥ ǀ indra ǀ sómaḥ ǀ kṛtā́ḥ ǀ dhānā́ḥ ǀ áttave ǀ te ǀ hári-bhyām ǀ

tát-okase ǀ puru-śā́kāya ǀ vṛ́ṣṇe ǀ marútvate ǀ túbhyam ǀ rātā́ ǀ havī́ṃṣi ǁ

Padapatha Transcription Nonaccented

stīrṇam ǀ te ǀ barhiḥ ǀ sutaḥ ǀ indra ǀ somaḥ ǀ kṛtāḥ ǀ dhānāḥ ǀ attave ǀ te ǀ hari-bhyām ǀ

tat-okase ǀ puru-śākāya ǀ vṛṣṇe ǀ marutvate ǀ tubhyam ǀ rātā ǀ havīṃṣi ǁ

03.035.08   (Mandala. Sukta. Rik)

3.2.18.03    (Ashtaka. Adhyaya. Varga. Rik)

03.03.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मं नरः॒ पर्व॑ता॒स्तुभ्य॒मापः॒ समिं॑द्र॒ गोभि॒र्मधु॑मंतमक्रन् ।

तस्या॒गत्या॑ सु॒मना॑ ऋष्व पाहि प्रजा॒नन्वि॒द्वान्प॒थ्या॒३॒॑ अनु॒ स्वाः ॥

Samhita Devanagari Nonaccented

इमं नरः पर्वतास्तुभ्यमापः समिंद्र गोभिर्मधुमंतमक्रन् ।

तस्यागत्या सुमना ऋष्व पाहि प्रजानन्विद्वान्पथ्या अनु स्वाः ॥

Samhita Transcription Accented

imám náraḥ párvatāstúbhyamā́paḥ sámindra góbhirmádhumantamakran ǀ

tásyāgátyā sumánā ṛṣva pāhi prajānánvidvā́npathyā́ ánu svā́ḥ ǁ

Samhita Transcription Nonaccented

imam naraḥ parvatāstubhyamāpaḥ samindra gobhirmadhumantamakran ǀ

tasyāgatyā sumanā ṛṣva pāhi prajānanvidvānpathyā anu svāḥ ǁ

Padapatha Devanagari Accented

इ॒मम् । नरः॑ । पर्व॑ताः । तुभ्य॑म् । आपः॑ । सम् । इ॒न्द्र॒ । गोभिः॑ । मधु॑ऽमन्तम् । अ॒क्र॒न् ।

तस्य॑ । आ॒ऽगत्य॑ । सु॒ऽमनाः॑ । ऋ॒ष्व॒ । पा॒हि॒ । प्र॒ऽजा॒नन् । वि॒द्वान् । प॒थ्याः॑ । अनु॑ । स्वाः ॥

Padapatha Devanagari Nonaccented

इमम् । नरः । पर्वताः । तुभ्यम् । आपः । सम् । इन्द्र । गोभिः । मधुऽमन्तम् । अक्रन् ।

तस्य । आऽगत्य । सुऽमनाः । ऋष्व । पाहि । प्रऽजानन् । विद्वान् । पथ्याः । अनु । स्वाः ॥

Padapatha Transcription Accented

imám ǀ náraḥ ǀ párvatāḥ ǀ túbhyam ǀ ā́paḥ ǀ sám ǀ indra ǀ góbhiḥ ǀ mádhu-mantam ǀ akran ǀ

tásya ǀ ā-gátya ǀ su-mánāḥ ǀ ṛṣva ǀ pāhi ǀ pra-jānán ǀ vidvā́n ǀ pathyā́ḥ ǀ ánu ǀ svā́ḥ ǁ

Padapatha Transcription Nonaccented

imam ǀ naraḥ ǀ parvatāḥ ǀ tubhyam ǀ āpaḥ ǀ sam ǀ indra ǀ gobhiḥ ǀ madhu-mantam ǀ akran ǀ

tasya ǀ ā-gatya ǀ su-manāḥ ǀ ṛṣva ǀ pāhi ǀ pra-jānan ǀ vidvān ǀ pathyāḥ ǀ anu ǀ svāḥ ǁ

03.035.09   (Mandala. Sukta. Rik)

3.2.18.04    (Ashtaka. Adhyaya. Varga. Rik)

03.03.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

याँ आभ॑जो म॒रुत॑ इंद्र॒ सोमे॒ ये त्वामव॑र्ध॒न्नभ॑वन्ग॒णस्ते॑ ।

तेभि॑रे॒तं स॒जोषा॑ वावशा॒नो॒३॒॑ऽग्नेः पि॑ब जि॒ह्वया॒ सोम॑मिंद्र ॥

Samhita Devanagari Nonaccented

याँ आभजो मरुत इंद्र सोमे ये त्वामवर्धन्नभवन्गणस्ते ।

तेभिरेतं सजोषा वावशानोऽग्नेः पिब जिह्वया सोममिंद्र ॥

Samhita Transcription Accented

yā́m̐ ā́bhajo marúta indra sóme yé tvā́mávardhannábhavangaṇáste ǀ

tébhiretám sajóṣā vāvaśāno’gnéḥ piba jihváyā sómamindra ǁ

Samhita Transcription Nonaccented

yām̐ ābhajo maruta indra some ye tvāmavardhannabhavangaṇaste ǀ

tebhiretam sajoṣā vāvaśāno’gneḥ piba jihvayā somamindra ǁ

Padapatha Devanagari Accented

यान् । आ । अभ॑जः । म॒रुतः॑ । इ॒न्द्र॒ । सोमे॑ । ये । त्वाम् । अव॑र्धन् । अभ॑वन् । ग॒णः । ते॒ ।

तेभिः॑ । ए॒तम् । स॒ऽजोषाः॑ । वा॒व॒शा॒नः । अ॒ग्नेः । पि॒ब॒ । जि॒ह्वया॑ । सोम॑म् । इ॒न्द्र॒ ॥

Padapatha Devanagari Nonaccented

यान् । आ । अभजः । मरुतः । इन्द्र । सोमे । ये । त्वाम् । अवर्धन् । अभवन् । गणः । ते ।

तेभिः । एतम् । सऽजोषाः । वावशानः । अग्नेः । पिब । जिह्वया । सोमम् । इन्द्र ॥

Padapatha Transcription Accented

yā́n ǀ ā́ ǀ ábhajaḥ ǀ marútaḥ ǀ indra ǀ sóme ǀ yé ǀ tvā́m ǀ ávardhan ǀ ábhavan ǀ gaṇáḥ ǀ te ǀ

tébhiḥ ǀ etám ǀ sa-jóṣāḥ ǀ vāvaśānáḥ ǀ agnéḥ ǀ piba ǀ jihváyā ǀ sómam ǀ indra ǁ

Padapatha Transcription Nonaccented

yān ǀ ā ǀ abhajaḥ ǀ marutaḥ ǀ indra ǀ some ǀ ye ǀ tvām ǀ avardhan ǀ abhavan ǀ gaṇaḥ ǀ te ǀ

tebhiḥ ǀ etam ǀ sa-joṣāḥ ǀ vāvaśānaḥ ǀ agneḥ ǀ piba ǀ jihvayā ǀ somam ǀ indra ǁ

03.035.10   (Mandala. Sukta. Rik)

3.2.18.05    (Ashtaka. Adhyaya. Varga. Rik)

03.03.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒ पिब॑ स्व॒धया॑ चित्सु॒तस्या॒ग्नेर्वा॑ पाहि जि॒ह्वया॑ यजत्र ।

अ॒ध्व॒र्योर्वा॒ प्रय॑तं शक्र॒ हस्ता॒द्धोतु॑र्वा य॒ज्ञं ह॒विषो॑ जुषस्व ॥

Samhita Devanagari Nonaccented

इंद्र पिब स्वधया चित्सुतस्याग्नेर्वा पाहि जिह्वया यजत्र ।

अध्वर्योर्वा प्रयतं शक्र हस्ताद्धोतुर्वा यज्ञं हविषो जुषस्व ॥

Samhita Transcription Accented

índra píba svadháyā citsutásyāgnérvā pāhi jihváyā yajatra ǀ

adhvaryórvā práyatam śakra hástāddhóturvā yajñám havíṣo juṣasva ǁ

Samhita Transcription Nonaccented

indra piba svadhayā citsutasyāgnervā pāhi jihvayā yajatra ǀ

adhvaryorvā prayatam śakra hastāddhoturvā yajñam haviṣo juṣasva ǁ

Padapatha Devanagari Accented

इन्द्र॑ । पिब॑ । स्व॒धया॑ । चि॒त् । सु॒तस्य॑ । अ॒ग्नेः । वा॒ । पा॒हि॒ । जि॒ह्वया॑ । य॒ज॒त्र॒ ।

अ॒ध्व॒र्योः । वा॒ । प्रऽय॑तम् । श॒क्र॒ । हस्ता॑त् । होतुः॑ । वा॒ । य॒ज्ञम् । ह॒विषः॑ । जु॒ष॒स्व॒ ॥

Padapatha Devanagari Nonaccented

इन्द्र । पिब । स्वधया । चित् । सुतस्य । अग्नेः । वा । पाहि । जिह्वया । यजत्र ।

अध्वर्योः । वा । प्रऽयतम् । शक्र । हस्तात् । होतुः । वा । यज्ञम् । हविषः । जुषस्व ॥

Padapatha Transcription Accented

índra ǀ píba ǀ svadháyā ǀ cit ǀ sutásya ǀ agnéḥ ǀ vā ǀ pāhi ǀ jihváyā ǀ yajatra ǀ

adhvaryóḥ ǀ vā ǀ prá-yatam ǀ śakra ǀ hástāt ǀ hótuḥ ǀ vā ǀ yajñám ǀ havíṣaḥ ǀ juṣasva ǁ

Padapatha Transcription Nonaccented

indra ǀ piba ǀ svadhayā ǀ cit ǀ sutasya ǀ agneḥ ǀ vā ǀ pāhi ǀ jihvayā ǀ yajatra ǀ

adhvaryoḥ ǀ vā ǀ pra-yatam ǀ śakra ǀ hastāt ǀ hotuḥ ǀ vā ǀ yajñam ǀ haviṣaḥ ǀ juṣasva ǁ

03.035.11   (Mandala. Sukta. Rik)

3.2.18.06    (Ashtaka. Adhyaya. Varga. Rik)

03.03.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।

शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥

Samhita Devanagari Nonaccented

शुनं हुवेम मघवानमिंद्रमस्मिन्भरे नृतमं वाजसातौ ।

शृण्वंतमुग्रमूतये समत्सु घ्नंतं वृत्राणि संजितं धनानां ॥

Samhita Transcription Accented

śunám huvema maghávānamíndramasmínbháre nṛ́tamam vā́jasātau ǀ

śṛṇvántamugrámūtáye samátsu ghnántam vṛtrā́ṇi saṃjítam dhánānām ǁ

Samhita Transcription Nonaccented

śunam huvema maghavānamindramasminbhare nṛtamam vājasātau ǀ

śṛṇvantamugramūtaye samatsu ghnantam vṛtrāṇi saṃjitam dhanānām ǁ

Padapatha Devanagari Accented

शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।

शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥

Padapatha Devanagari Nonaccented

शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।

शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥

Padapatha Transcription Accented

śunám ǀ huvema ǀ maghá-vānam ǀ índram ǀ asmín ǀ bháre ǀ nṛ́-tamam ǀ vā́ja-sātau ǀ

śṛṇvántam ǀ ugrám ǀ ūtáye ǀ samát-su ǀ ghnántam ǀ vṛtrā́ṇi ǀ sam-jítam ǀ dhánānām ǁ

Padapatha Transcription Nonaccented

śunam ǀ huvema ǀ magha-vānam ǀ indram ǀ asmin ǀ bhare ǀ nṛ-tamam ǀ vāja-sātau ǀ

śṛṇvantam ǀ ugram ǀ ūtaye ǀ samat-su ǀ ghnantam ǀ vṛtrāṇi ǀ sam-jitam ǀ dhanānām ǁ