SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 38

 

1. Info

To:    indra
From:   viśvāmitra gāthina or prajāpati vaiśvāmitra or prajāpati vācya
Metres:   1st set of styles: nicṛttriṣṭup (2-5, 8, 9); triṣṭup (1, 6, 10); bhurikpaṅkti (7)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.038.01   (Mandala. Sukta. Rik)

3.2.23.01    (Ashtaka. Adhyaya. Varga. Rik)

03.03.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि तष्टे॑व दीधया मनी॒षामत्यो॒ न वा॒जी सु॒धुरो॒ जिहा॑नः ।

अ॒भि प्रि॒याणि॒ मर्मृ॑श॒त्परा॑णि क॒वीँरि॑च्छामि सं॒दृशे॑ सुमे॒धाः ॥

Samhita Devanagari Nonaccented

अभि तष्टेव दीधया मनीषामत्यो न वाजी सुधुरो जिहानः ।

अभि प्रियाणि मर्मृशत्पराणि कवीँरिच्छामि संदृशे सुमेधाः ॥

Samhita Transcription Accented

abhí táṣṭeva dīdhayā manīṣā́mátyo ná vājī́ sudhúro jíhānaḥ ǀ

abhí priyā́ṇi mármṛśatpárāṇi kavī́m̐ricchāmi saṃdṛ́śe sumedhā́ḥ ǁ

Samhita Transcription Nonaccented

abhi taṣṭeva dīdhayā manīṣāmatyo na vājī sudhuro jihānaḥ ǀ

abhi priyāṇi marmṛśatparāṇi kavīm̐ricchāmi saṃdṛśe sumedhāḥ ǁ

Padapatha Devanagari Accented

अ॒भि । तष्टा॑ऽइव । दी॒ध॒य॒ । म॒नी॒षाम् । अत्यः॑ । न । वा॒जी । सु॒ऽधुरः॑ । जिहा॑नः ।

अ॒भि । प्रि॒याणि॑ । मर्मृ॑शत् । परा॑णि । क॒वीन् । इ॒च्छा॒मि॒ । स॒म्ऽदृशे॑ । सु॒ऽमे॒धाः ॥

Padapatha Devanagari Nonaccented

अभि । तष्टाऽइव । दीधय । मनीषाम् । अत्यः । न । वाजी । सुऽधुरः । जिहानः ।

अभि । प्रियाणि । मर्मृशत् । पराणि । कवीन् । इच्छामि । सम्ऽदृशे । सुऽमेधाः ॥

Padapatha Transcription Accented

abhí ǀ táṣṭā-iva ǀ dīdhaya ǀ manīṣā́m ǀ átyaḥ ǀ ná ǀ vājī́ ǀ su-dhúraḥ ǀ jíhānaḥ ǀ

abhí ǀ priyā́ṇi ǀ mármṛśat ǀ párāṇi ǀ kavī́n ǀ icchāmi ǀ sam-dṛ́śe ǀ su-medhā́ḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ taṣṭā-iva ǀ dīdhaya ǀ manīṣām ǀ atyaḥ ǀ na ǀ vājī ǀ su-dhuraḥ ǀ jihānaḥ ǀ

abhi ǀ priyāṇi ǀ marmṛśat ǀ parāṇi ǀ kavīn ǀ icchāmi ǀ sam-dṛśe ǀ su-medhāḥ ǁ

03.038.02   (Mandala. Sukta. Rik)

3.2.23.02    (Ashtaka. Adhyaya. Varga. Rik)

03.03.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒नोत पृ॑च्छ॒ जनि॑मा कवी॒नां म॑नो॒धृतः॑ सु॒कृत॑स्तक्षत॒ द्यां ।

इ॒मा उ॑ ते प्र॒ण्यो॒३॒॑ वर्ध॑माना॒ मनो॑वाता॒ अध॒ नु धर्म॑णि ग्मन् ॥

Samhita Devanagari Nonaccented

इनोत पृच्छ जनिमा कवीनां मनोधृतः सुकृतस्तक्षत द्यां ।

इमा उ ते प्रण्यो वर्धमाना मनोवाता अध नु धर्मणि ग्मन् ॥

Samhita Transcription Accented

inótá pṛccha jánimā kavīnā́m manodhṛ́taḥ sukṛ́tastakṣata dyā́m ǀ

imā́ u te praṇyo várdhamānā mánovātā ádha nú dhármaṇi gman ǁ

Samhita Transcription Nonaccented

inota pṛccha janimā kavīnām manodhṛtaḥ sukṛtastakṣata dyām ǀ

imā u te praṇyo vardhamānā manovātā adha nu dharmaṇi gman ǁ

Padapatha Devanagari Accented

इ॒ना । उ॒त । पृ॒च्छ॒ । जनि॑म । क॒वी॒नाम् । म॒नः॒ऽधृतः॑ । सु॒ऽकृतः॑ । त॒क्ष॒त॒ । द्याम् ।

इ॒माः । ऊं॒ इति॑ । ते॒ । प्र॒ऽन्यः॑ । वर्ध॑मानाः । मनः॑ऽवाताः । अध॑ । नु । धर्म॑णि । ग्म॒न् ॥

Padapatha Devanagari Nonaccented

इना । उत । पृच्छ । जनिम । कवीनाम् । मनःऽधृतः । सुऽकृतः । तक्षत । द्याम् ।

इमाः । ऊं इति । ते । प्रऽन्यः । वर्धमानाः । मनःऽवाताः । अध । नु । धर्मणि । ग्मन् ॥

Padapatha Transcription Accented

inā́ ǀ utá ǀ pṛccha ǀ jánima ǀ kavīnā́m ǀ manaḥ-dhṛ́taḥ ǀ su-kṛ́taḥ ǀ takṣata ǀ dyā́m ǀ

imā́ḥ ǀ ūṃ íti ǀ te ǀ pra-nyáḥ ǀ várdhamānāḥ ǀ mánaḥ-vātāḥ ǀ ádha ǀ nú ǀ dhármaṇi ǀ gman ǁ

Padapatha Transcription Nonaccented

inā ǀ uta ǀ pṛccha ǀ janima ǀ kavīnām ǀ manaḥ-dhṛtaḥ ǀ su-kṛtaḥ ǀ takṣata ǀ dyām ǀ

imāḥ ǀ ūṃ iti ǀ te ǀ pra-nyaḥ ǀ vardhamānāḥ ǀ manaḥ-vātāḥ ǀ adha ǀ nu ǀ dharmaṇi ǀ gman ǁ

03.038.03   (Mandala. Sukta. Rik)

3.2.23.03    (Ashtaka. Adhyaya. Varga. Rik)

03.03.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि षी॒मिदत्र॒ गुह्या॒ दधा॑ना उ॒त क्ष॒त्राय॒ रोद॑सी॒ समं॑जन् ।

सं मात्रा॑भिर्ममि॒रे ये॒मुरु॒र्वी अं॒तर्म॒ही समृ॑ते॒ धाय॑से धुः ॥

Samhita Devanagari Nonaccented

नि षीमिदत्र गुह्या दधाना उत क्षत्राय रोदसी समंजन् ।

सं मात्राभिर्ममिरे येमुरुर्वी अंतर्मही समृते धायसे धुः ॥

Samhita Transcription Accented

ní ṣīmídátra gúhyā dádhānā utá kṣatrā́ya ródasī sámañjan ǀ

sám mā́trābhirmamiré yemúrurvī́ antármahī́ sámṛte dhā́yase dhuḥ ǁ

Samhita Transcription Nonaccented

ni ṣīmidatra guhyā dadhānā uta kṣatrāya rodasī samañjan ǀ

sam mātrābhirmamire yemururvī antarmahī samṛte dhāyase dhuḥ ǁ

Padapatha Devanagari Accented

नि । सी॒म् । इत् । अत्र॑ । गुह्या॑ । दधा॑नाः । उ॒त । क्ष॒त्राय॑ । रोद॑सी॒ इति॑ । सम् । अ॒ञ्ज॒न् ।

सम् । मात्रा॑भिः । म॒मि॒रे । ये॒मुः । उ॒र्वी इति॑ । अ॒न्तः । म॒ही इति॑ । समृ॑ते॒ इति॒ सम्ऽऋ॑ते । धाय॑से । धु॒रिति॑ धुः ॥

Padapatha Devanagari Nonaccented

नि । सीम् । इत् । अत्र । गुह्या । दधानाः । उत । क्षत्राय । रोदसी इति । सम् । अञ्जन् ।

सम् । मात्राभिः । ममिरे । येमुः । उर्वी इति । अन्तः । मही इति । समृते इति सम्ऽऋते । धायसे । धुरिति धुः ॥

Padapatha Transcription Accented

ní ǀ sīm ǀ ít ǀ átra ǀ gúhyā ǀ dádhānāḥ ǀ utá ǀ kṣatrā́ya ǀ ródasī íti ǀ sám ǀ añjan ǀ

sám ǀ mā́trābhiḥ ǀ mamiré ǀ yemúḥ ǀ urvī́ íti ǀ antáḥ ǀ mahī́ íti ǀ sámṛte íti sám-ṛte ǀ dhā́yase ǀ dhuríti dhuḥ ǁ

Padapatha Transcription Nonaccented

ni ǀ sīm ǀ it ǀ atra ǀ guhyā ǀ dadhānāḥ ǀ uta ǀ kṣatrāya ǀ rodasī iti ǀ sam ǀ añjan ǀ

sam ǀ mātrābhiḥ ǀ mamire ǀ yemuḥ ǀ urvī iti ǀ antaḥ ǀ mahī iti ǀ samṛte iti sam-ṛte ǀ dhāyase ǀ dhuriti dhuḥ ǁ

03.038.04   (Mandala. Sukta. Rik)

3.2.23.04    (Ashtaka. Adhyaya. Varga. Rik)

03.03.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒तिष्ठं॑तं॒ परि॒ विश्वे॑ अभूषं॒छ्रियो॒ वसा॑नश्चरति॒ स्वरो॑चिः ।

म॒हत्तद्वृष्णो॒ असु॑रस्य॒ नामा वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ॥

Samhita Devanagari Nonaccented

आतिष्ठंतं परि विश्वे अभूषंछ्रियो वसानश्चरति स्वरोचिः ।

महत्तद्वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ ॥

Samhita Transcription Accented

ātíṣṭhantam pári víśve abhūṣañchríyo vásānaścarati svárociḥ ǀ

maháttádvṛ́ṣṇo ásurasya nā́mā́ viśvárūpo amṛ́tāni tasthau ǁ

Samhita Transcription Nonaccented

ātiṣṭhantam pari viśve abhūṣañchriyo vasānaścarati svarociḥ ǀ

mahattadvṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau ǁ

Padapatha Devanagari Accented

आ॒ऽतिष्ठ॑न्तम् । परि॑ । विश्वे॑ । अ॒भू॒ष॒न् । श्रियः॑ । वसा॑नः । च॒र॒ति॒ । स्वऽरो॑चिः ।

म॒हत् । तत् । वृष्णः॑ । असु॑रस्य । नाम॑ । आ । वि॒श्वऽरू॑पः । अ॒मृता॑नि । त॒स्थौ॒ ॥

Padapatha Devanagari Nonaccented

आऽतिष्ठन्तम् । परि । विश्वे । अभूषन् । श्रियः । वसानः । चरति । स्वऽरोचिः ।

महत् । तत् । वृष्णः । असुरस्य । नाम । आ । विश्वऽरूपः । अमृतानि । तस्थौ ॥

Padapatha Transcription Accented

ā-tíṣṭhantam ǀ pári ǀ víśve ǀ abhūṣan ǀ śríyaḥ ǀ vásānaḥ ǀ carati ǀ svá-rociḥ ǀ

mahát ǀ tát ǀ vṛ́ṣṇaḥ ǀ ásurasya ǀ nā́ma ǀ ā́ ǀ viśvá-rūpaḥ ǀ amṛ́tāni ǀ tasthau ǁ

Padapatha Transcription Nonaccented

ā-tiṣṭhantam ǀ pari ǀ viśve ǀ abhūṣan ǀ śriyaḥ ǀ vasānaḥ ǀ carati ǀ sva-rociḥ ǀ

mahat ǀ tat ǀ vṛṣṇaḥ ǀ asurasya ǀ nāma ǀ ā ǀ viśva-rūpaḥ ǀ amṛtāni ǀ tasthau ǁ

03.038.05   (Mandala. Sukta. Rik)

3.2.23.05    (Ashtaka. Adhyaya. Varga. Rik)

03.03.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

असू॑त॒ पूर्वो॑ वृष॒भो ज्याया॑नि॒मा अ॑स्य शु॒रुधः॑ संति पू॒र्वीः ।

दिवो॑ नपाता वि॒दथ॑स्य धी॒भिः क्ष॒त्रं रा॑जाना प्र॒दिवो॑ दधाथे ॥

Samhita Devanagari Nonaccented

असूत पूर्वो वृषभो ज्यायानिमा अस्य शुरुधः संति पूर्वीः ।

दिवो नपाता विदथस्य धीभिः क्षत्रं राजाना प्रदिवो दधाथे ॥

Samhita Transcription Accented

ásūta pū́rvo vṛṣabhó jyā́yānimā́ asya śurúdhaḥ santi pūrvī́ḥ ǀ

dívo napātā vidáthasya dhībhíḥ kṣatrám rājānā pradívo dadhāthe ǁ

Samhita Transcription Nonaccented

asūta pūrvo vṛṣabho jyāyānimā asya śurudhaḥ santi pūrvīḥ ǀ

divo napātā vidathasya dhībhiḥ kṣatram rājānā pradivo dadhāthe ǁ

Padapatha Devanagari Accented

असू॑त । पूर्वः॑ । वृ॒ष॒भः । ज्याया॑न् । इ॒माः । अ॒स्य॒ । शु॒रुधः॑ । स॒न्ति॒ । पू॒र्वीः ।

दिवः॑ । न॒पा॒ता॒ । वि॒दथ॑स्य । धी॒भिः । क्ष॒त्रम् । रा॒जा॒ना॒ । प्र॒ऽदिवः॑ । द॒धा॒थे॒ इति॑ ॥

Padapatha Devanagari Nonaccented

असूत । पूर्वः । वृषभः । ज्यायान् । इमाः । अस्य । शुरुधः । सन्ति । पूर्वीः ।

दिवः । नपाता । विदथस्य । धीभिः । क्षत्रम् । राजाना । प्रऽदिवः । दधाथे इति ॥

Padapatha Transcription Accented

ásūta ǀ pū́rvaḥ ǀ vṛṣabháḥ ǀ jyā́yān ǀ imā́ḥ ǀ asya ǀ śurúdhaḥ ǀ santi ǀ pūrvī́ḥ ǀ

dívaḥ ǀ napātā ǀ vidáthasya ǀ dhībhíḥ ǀ kṣatrám ǀ rājānā ǀ pra-dívaḥ ǀ dadhāthe íti ǁ

Padapatha Transcription Nonaccented

asūta ǀ pūrvaḥ ǀ vṛṣabhaḥ ǀ jyāyān ǀ imāḥ ǀ asya ǀ śurudhaḥ ǀ santi ǀ pūrvīḥ ǀ

divaḥ ǀ napātā ǀ vidathasya ǀ dhībhiḥ ǀ kṣatram ǀ rājānā ǀ pra-divaḥ ǀ dadhāthe iti ǁ

03.038.06   (Mandala. Sukta. Rik)

3.2.24.01    (Ashtaka. Adhyaya. Varga. Rik)

03.03.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रीणि॑ राजाना वि॒दथे॑ पु॒रूणि॒ परि॒ विश्वा॑नि भूषथः॒ सदां॑सि ।

अप॑श्य॒मत्र॒ मन॑सा जग॒न्वान्व्र॒ते गं॑ध॒र्वाँ अपि॑ वा॒युके॑शान् ॥

Samhita Devanagari Nonaccented

त्रीणि राजाना विदथे पुरूणि परि विश्वानि भूषथः सदांसि ।

अपश्यमत्र मनसा जगन्वान्व्रते गंधर्वाँ अपि वायुकेशान् ॥

Samhita Transcription Accented

trī́ṇi rājānā vidáthe purū́ṇi pári víśvāni bhūṣathaḥ sádāṃsi ǀ

ápaśyamátra mánasā jaganvā́nvraté gandharvā́m̐ ápi vāyúkeśān ǁ

Samhita Transcription Nonaccented

trīṇi rājānā vidathe purūṇi pari viśvāni bhūṣathaḥ sadāṃsi ǀ

apaśyamatra manasā jaganvānvrate gandharvām̐ api vāyukeśān ǁ

Padapatha Devanagari Accented

त्रीणि॑ । रा॒जा॒ना॒ । वि॒दथे॑ । पु॒रूणि॑ । परि॑ । विश्वा॑नि । भू॒ष॒थः॒ । सदां॑सि ।

अप॑श्यम् । अत्र॑ । मन॑सा । ज॒ग॒न्वान् । व्र॒ते । ग॒न्ध॒र्वान् । अपि॑ । वा॒युऽके॑शान् ॥

Padapatha Devanagari Nonaccented

त्रीणि । राजाना । विदथे । पुरूणि । परि । विश्वानि । भूषथः । सदांसि ।

अपश्यम् । अत्र । मनसा । जगन्वान् । व्रते । गन्धर्वान् । अपि । वायुऽकेशान् ॥

Padapatha Transcription Accented

trī́ṇi ǀ rājānā ǀ vidáthe ǀ purū́ṇi ǀ pári ǀ víśvāni ǀ bhūṣathaḥ ǀ sádāṃsi ǀ

ápaśyam ǀ átra ǀ mánasā ǀ jaganvā́n ǀ vraté ǀ gandharvā́n ǀ ápi ǀ vāyú-keśān ǁ

Padapatha Transcription Nonaccented

trīṇi ǀ rājānā ǀ vidathe ǀ purūṇi ǀ pari ǀ viśvāni ǀ bhūṣathaḥ ǀ sadāṃsi ǀ

apaśyam ǀ atra ǀ manasā ǀ jaganvān ǀ vrate ǀ gandharvān ǀ api ǀ vāyu-keśān ǁ

03.038.07   (Mandala. Sukta. Rik)

3.2.24.02    (Ashtaka. Adhyaya. Varga. Rik)

03.03.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तदिन्न्व॑स्य वृष॒भस्य॑ धे॒नोरा नाम॑भिर्ममिरे॒ सक्म्यं॒ गोः ।

अ॒न्यद॑न्यदसु॒र्यं१॒॑ वसा॑ना॒ नि मा॒यिनो॑ ममिरे रू॒पम॑स्मिन् ॥

Samhita Devanagari Nonaccented

तदिन्न्वस्य वृषभस्य धेनोरा नामभिर्ममिरे सक्म्यं गोः ।

अन्यदन्यदसुर्यं वसाना नि मायिनो ममिरे रूपमस्मिन् ॥

Samhita Transcription Accented

tádínnvásya vṛṣabhásya dhenórā́ nā́mabhirmamire sákmyam góḥ ǀ

anyádanyadasuryám vásānā ní māyíno mamire rūpámasmin ǁ

Samhita Transcription Nonaccented

tadinnvasya vṛṣabhasya dhenorā nāmabhirmamire sakmyam goḥ ǀ

anyadanyadasuryam vasānā ni māyino mamire rūpamasmin ǁ

Padapatha Devanagari Accented

तत् । इत् । नु । अ॒स्य॒ । वृ॒ष॒भस्य॑ । धे॒नोः । आ । नाम॑ऽभिः । म॒मि॒रे॒ । सक्म्य॑म् । गोः ।

अ॒न्यत्ऽअ॑न्यत् । अ॒सु॒र्य॑म् । वसा॑नाः । नि । मा॒यिनः॑ । म॒मि॒रे॒ । रू॒पम् । अ॒स्मि॒न् ॥

Padapatha Devanagari Nonaccented

तत् । इत् । नु । अस्य । वृषभस्य । धेनोः । आ । नामऽभिः । ममिरे । सक्म्यम् । गोः ।

अन्यत्ऽअन्यत् । असुर्यम् । वसानाः । नि । मायिनः । ममिरे । रूपम् । अस्मिन् ॥

Padapatha Transcription Accented

tát ǀ ít ǀ nú ǀ asya ǀ vṛṣabhásya ǀ dhenóḥ ǀ ā́ ǀ nā́ma-bhiḥ ǀ mamire ǀ sákmyam ǀ góḥ ǀ

anyát-anyat ǀ asuryám ǀ vásānāḥ ǀ ní ǀ māyínaḥ ǀ mamire ǀ rūpám ǀ asmin ǁ

Padapatha Transcription Nonaccented

tat ǀ it ǀ nu ǀ asya ǀ vṛṣabhasya ǀ dhenoḥ ǀ ā ǀ nāma-bhiḥ ǀ mamire ǀ sakmyam ǀ goḥ ǀ

anyat-anyat ǀ asuryam ǀ vasānāḥ ǀ ni ǀ māyinaḥ ǀ mamire ǀ rūpam ǀ asmin ǁ

03.038.08   (Mandala. Sukta. Rik)

3.2.24.03    (Ashtaka. Adhyaya. Varga. Rik)

03.03.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तदिन्न्व॑स्य सवि॒तुर्नकि॑र्मे हिर॒ण्ययी॑म॒मतिं॒ यामशि॑श्रेत् ।

आ सु॑ष्टु॒ती रोद॑सी विश्वमि॒न्वे अपी॑व॒ योषा॒ जनि॑मानि वव्रे ॥

Samhita Devanagari Nonaccented

तदिन्न्वस्य सवितुर्नकिर्मे हिरण्ययीममतिं यामशिश्रेत् ।

आ सुष्टुती रोदसी विश्वमिन्वे अपीव योषा जनिमानि वव्रे ॥

Samhita Transcription Accented

tádínnvásya savitúrnákirme hiraṇyáyīmamátim yā́máśiśret ǀ

ā́ suṣṭutī́ ródasī viśvaminvé ápīva yóṣā jánimāni vavre ǁ

Samhita Transcription Nonaccented

tadinnvasya saviturnakirme hiraṇyayīmamatim yāmaśiśret ǀ

ā suṣṭutī rodasī viśvaminve apīva yoṣā janimāni vavre ǁ

Padapatha Devanagari Accented

तत् । इत् । नु । अ॒स्य॒ । स॒वि॒तुः । नकिः॑ । मे॒ । हि॒र॒ण्ययी॑म् । अ॒मति॑म् । याम् । अशि॑श्रेत् ।

आ । सु॒ऽस्तु॒ती । रोद॑सी॒ इति॑ । वि॒श्व॒मि॒न्वे इति॑ वि॒श्व॒म्ऽइ॒न्वे । अपि॑ऽइव । योषा॑ । जनि॑मानि । व॒व्रे॒ ॥

Padapatha Devanagari Nonaccented

तत् । इत् । नु । अस्य । सवितुः । नकिः । मे । हिरण्ययीम् । अमतिम् । याम् । अशिश्रेत् ।

आ । सुऽस्तुती । रोदसी इति । विश्वमिन्वे इति विश्वम्ऽइन्वे । अपिऽइव । योषा । जनिमानि । वव्रे ॥

Padapatha Transcription Accented

tát ǀ ít ǀ nú ǀ asya ǀ savitúḥ ǀ nákiḥ ǀ me ǀ hiraṇyáyīm ǀ amátim ǀ yā́m ǀ áśiśret ǀ

ā́ ǀ su-stutī́ ǀ ródasī íti ǀ viśvaminvé íti viśvam-invé ǀ ápi-iva ǀ yóṣā ǀ jánimāni ǀ vavre ǁ

Padapatha Transcription Nonaccented

tat ǀ it ǀ nu ǀ asya ǀ savituḥ ǀ nakiḥ ǀ me ǀ hiraṇyayīm ǀ amatim ǀ yām ǀ aśiśret ǀ

ā ǀ su-stutī ǀ rodasī iti ǀ viśvaminve iti viśvam-inve ǀ api-iva ǀ yoṣā ǀ janimāni ǀ vavre ǁ

03.038.09   (Mandala. Sukta. Rik)

3.2.24.04    (Ashtaka. Adhyaya. Varga. Rik)

03.03.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वं प्र॒त्नस्य॑ साधथो म॒हो यद्दैवी॑ स्व॒स्तिः परि॑ णः स्यातं ।

गो॒पाजि॑ह्वस्य त॒स्थुषो॒ विरू॑पा॒ विश्वे॑ पश्यंति मा॒यिनः॑ कृ॒तानि॑ ॥

Samhita Devanagari Nonaccented

युवं प्रत्नस्य साधथो महो यद्दैवी स्वस्तिः परि णः स्यातं ।

गोपाजिह्वस्य तस्थुषो विरूपा विश्वे पश्यंति मायिनः कृतानि ॥

Samhita Transcription Accented

yuvám pratnásya sādhatho mahó yáddáivī svastíḥ pári ṇaḥ syātam ǀ

gopā́jihvasya tasthúṣo vírūpā víśve paśyanti māyínaḥ kṛtā́ni ǁ

Samhita Transcription Nonaccented

yuvam pratnasya sādhatho maho yaddaivī svastiḥ pari ṇaḥ syātam ǀ

gopājihvasya tasthuṣo virūpā viśve paśyanti māyinaḥ kṛtāni ǁ

Padapatha Devanagari Accented

यु॒वम् । प्र॒त्नस्य॑ । सा॒ध॒थः॒ । म॒हः । यत् । दैवी॑ । स्व॒स्तिः । परि॑ । नः॒ । स्या॒त॒म् ।

गो॒पाजि॑ह्वस्य । त॒स्थुषः॑ । विऽरू॑पा । विश्वे॑ । प॒श्य॒न्ति॒ । मा॒यिनः॑ । कृ॒तानि॑ ॥

Padapatha Devanagari Nonaccented

युवम् । प्रत्नस्य । साधथः । महः । यत् । दैवी । स्वस्तिः । परि । नः । स्यातम् ।

गोपाजिह्वस्य । तस्थुषः । विऽरूपा । विश्वे । पश्यन्ति । मायिनः । कृतानि ॥

Padapatha Transcription Accented

yuvám ǀ pratnásya ǀ sādhathaḥ ǀ maháḥ ǀ yát ǀ dáivī ǀ svastíḥ ǀ pári ǀ naḥ ǀ syātam ǀ

gopā́jihvasya ǀ tasthúṣaḥ ǀ ví-rūpā ǀ víśve ǀ paśyanti ǀ māyínaḥ ǀ kṛtā́ni ǁ

Padapatha Transcription Nonaccented

yuvam ǀ pratnasya ǀ sādhathaḥ ǀ mahaḥ ǀ yat ǀ daivī ǀ svastiḥ ǀ pari ǀ naḥ ǀ syātam ǀ

gopājihvasya ǀ tasthuṣaḥ ǀ vi-rūpā ǀ viśve ǀ paśyanti ǀ māyinaḥ ǀ kṛtāni ǁ

03.038.10   (Mandala. Sukta. Rik)

3.2.24.05    (Ashtaka. Adhyaya. Varga. Rik)

03.03.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।

शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥

Samhita Devanagari Nonaccented

शुनं हुवेम मघवानमिंद्रमस्मिन्भरे नृतमं वाजसातौ ।

शृण्वंतमुग्रमूतये समत्सु घ्नंतं वृत्राणि संजितं धनानां ॥

Samhita Transcription Accented

śunám huvema maghávānamíndramasmínbháre nṛ́tamam vā́jasātau ǀ

śṛṇvántamugrámūtáye samátsu ghnántam vṛtrā́ṇi saṃjítam dhánānām ǁ

Samhita Transcription Nonaccented

śunam huvema maghavānamindramasminbhare nṛtamam vājasātau ǀ

śṛṇvantamugramūtaye samatsu ghnantam vṛtrāṇi saṃjitam dhanānām ǁ

Padapatha Devanagari Accented

शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।

शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥

Padapatha Devanagari Nonaccented

शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।

शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥

Padapatha Transcription Accented

śunám ǀ huvema ǀ maghá-vānam ǀ índram ǀ asmín ǀ bháre ǀ nṛ́-tamam ǀ vā́ja-sātau ǀ

śṛṇvántam ǀ ugrám ǀ ūtáye ǀ samát-su ǀ ghnántam ǀ vṛtrā́ṇi ǀ sam-jítam ǀ dhánānām ǁ

Padapatha Transcription Nonaccented

śunam ǀ huvema ǀ magha-vānam ǀ indram ǀ asmin ǀ bhare ǀ nṛ-tamam ǀ vāja-sātau ǀ

śṛṇvantam ǀ ugram ǀ ūtaye ǀ samat-su ǀ ghnantam ǀ vṛtrāṇi ǀ sam-jitam ǀ dhanānām ǁ