SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 39

 

1. Info

To:    indra
From:   viśvāmitra gāthina
Metres:   1st set of styles: nicṛttriṣṭup (3-7); virāṭtrisṭup (1, 9); bhurikpaṅkti (2, 8)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.039.01   (Mandala. Sukta. Rik)

3.2.25.01    (Ashtaka. Adhyaya. Varga. Rik)

03.04.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रं॑ म॒तिर्हृ॒द आ व॒च्यमा॒नाच्छा॒ पतिं॒ स्तोम॑तष्टा जिगाति ।

या जागृ॑विर्वि॒दथे॑ श॒स्यमा॒नेंद्र॒ यत्ते॒ जाय॑ते वि॒द्धि तस्य॑ ॥

Samhita Devanagari Nonaccented

इंद्रं मतिर्हृद आ वच्यमानाच्छा पतिं स्तोमतष्टा जिगाति ।

या जागृविर्विदथे शस्यमानेंद्र यत्ते जायते विद्धि तस्य ॥

Samhita Transcription Accented

índram matírhṛdá ā́ vacyámānā́cchā pátim stómataṣṭā jigāti ǀ

yā́ jā́gṛvirvidáthe śasyámānéndra yátte jā́yate viddhí tásya ǁ

Samhita Transcription Nonaccented

indram matirhṛda ā vacyamānācchā patim stomataṣṭā jigāti ǀ

yā jāgṛvirvidathe śasyamānendra yatte jāyate viddhi tasya ǁ

Padapatha Devanagari Accented

इन्द्र॑म् । म॒तिः । हृ॒दः । आ । व॒च्यमा॑ना । अच्छ॑ । पति॑म् । स्तोम॑ऽतष्टा । जि॒गा॒ति॒ ।

या । जागृ॑विः । वि॒दथे॑ । श॒स्यमा॑ना । इन्द्र॑ । यत् । ते॒ । जाय॑ते । वि॒द्धि । तस्य॑ ॥

Padapatha Devanagari Nonaccented

इन्द्रम् । मतिः । हृदः । आ । वच्यमाना । अच्छ । पतिम् । स्तोमऽतष्टा । जिगाति ।

या । जागृविः । विदथे । शस्यमाना । इन्द्र । यत् । ते । जायते । विद्धि । तस्य ॥

Padapatha Transcription Accented

índram ǀ matíḥ ǀ hṛdáḥ ǀ ā́ ǀ vacyámānā ǀ áccha ǀ pátim ǀ stóma-taṣṭā ǀ jigāti ǀ

yā́ ǀ jā́gṛviḥ ǀ vidáthe ǀ śasyámānā ǀ índra ǀ yát ǀ te ǀ jā́yate ǀ viddhí ǀ tásya ǁ

Padapatha Transcription Nonaccented

indram ǀ matiḥ ǀ hṛdaḥ ǀ ā ǀ vacyamānā ǀ accha ǀ patim ǀ stoma-taṣṭā ǀ jigāti ǀ

yā ǀ jāgṛviḥ ǀ vidathe ǀ śasyamānā ǀ indra ǀ yat ǀ te ǀ jāyate ǀ viddhi ǀ tasya ǁ

03.039.02   (Mandala. Sukta. Rik)

3.2.25.02    (Ashtaka. Adhyaya. Varga. Rik)

03.04.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वश्चि॒दा पू॒र्व्या जाय॑माना॒ वि जागृ॑विर्वि॒दथे॑ श॒स्यमा॑ना ।

भ॒द्रा वस्त्रा॒ण्यर्जु॑ना॒ वसा॑ना॒ सेयम॒स्मे स॑न॒जा पित्र्या॒ धीः ॥

Samhita Devanagari Nonaccented

दिवश्चिदा पूर्व्या जायमाना वि जागृविर्विदथे शस्यमाना ।

भद्रा वस्त्राण्यर्जुना वसाना सेयमस्मे सनजा पित्र्या धीः ॥

Samhita Transcription Accented

diváścidā́ pūrvyā́ jā́yamānā ví jā́gṛvirvidáthe śasyámānā ǀ

bhadrā́ vástrāṇyárjunā vásānā séyámasmé sanajā́ pítryā dhī́ḥ ǁ

Samhita Transcription Nonaccented

divaścidā pūrvyā jāyamānā vi jāgṛvirvidathe śasyamānā ǀ

bhadrā vastrāṇyarjunā vasānā seyamasme sanajā pitryā dhīḥ ǁ

Padapatha Devanagari Accented

दि॒वः । चि॒त् । आ । पू॒र्व्या । जाय॑माना । वि । जागृ॑विः । वि॒दथे॑ । श॒स्यमा॑ना ।

भ॒द्रा । वस्त्रा॑णि । अर्जु॑ना । वसा॑ना । सा । इ॒यम् । अ॒स्मे इति॑ । स॒न॒ऽजा । पित्र्या॑ । धीः ॥

Padapatha Devanagari Nonaccented

दिवः । चित् । आ । पूर्व्या । जायमाना । वि । जागृविः । विदथे । शस्यमाना ।

भद्रा । वस्त्राणि । अर्जुना । वसाना । सा । इयम् । अस्मे इति । सनऽजा । पित्र्या । धीः ॥

Padapatha Transcription Accented

diváḥ ǀ cit ǀ ā́ ǀ pūrvyā́ ǀ jā́yamānā ǀ ví ǀ jā́gṛviḥ ǀ vidáthe ǀ śasyámānā ǀ

bhadrā́ ǀ vástrāṇi ǀ árjunā ǀ vásānā ǀ sā́ ǀ iyám ǀ asmé íti ǀ sana-jā́ ǀ pítryā ǀ dhī́ḥ ǁ

Padapatha Transcription Nonaccented

divaḥ ǀ cit ǀ ā ǀ pūrvyā ǀ jāyamānā ǀ vi ǀ jāgṛviḥ ǀ vidathe ǀ śasyamānā ǀ

bhadrā ǀ vastrāṇi ǀ arjunā ǀ vasānā ǀ sā ǀ iyam ǀ asme iti ǀ sana-jā ǀ pitryā ǀ dhīḥ ǁ

03.039.03   (Mandala. Sukta. Rik)

3.2.25.03    (Ashtaka. Adhyaya. Varga. Rik)

03.04.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒मा चि॒दत्र॑ यम॒सूर॑सूत जि॒ह्वाया॒ अग्रं॒ पत॒दा ह्यस्था॑त् ।

वपूं॑षि जा॒ता मि॑थु॒ना स॑चेते तमो॒हना॒ तपु॑षो बु॒ध्न एता॑ ॥

Samhita Devanagari Nonaccented

यमा चिदत्र यमसूरसूत जिह्वाया अग्रं पतदा ह्यस्थात् ।

वपूंषि जाता मिथुना सचेते तमोहना तपुषो बुध्न एता ॥

Samhita Transcription Accented

yamā́ cidátra yamasū́rasūta jihvā́yā ágram pátadā́ hyásthāt ǀ

vápūṃṣi jātā́ mithunā́ sacete tamohánā tápuṣo budhná étā ǁ

Samhita Transcription Nonaccented

yamā cidatra yamasūrasūta jihvāyā agram patadā hyasthāt ǀ

vapūṃṣi jātā mithunā sacete tamohanā tapuṣo budhna etā ǁ

Padapatha Devanagari Accented

य॒मा । चि॒त् । अत्र॑ । य॒म॒ऽसूः । अ॒सू॒त॒ । जि॒ह्वायाः॑ । अग्र॑म् । पत॑त् । आ । हि । अस्था॑त् ।

वपूं॑षि । जा॒ता । मि॒थु॒ना । स॒चे॒ते॒ इति॑ । त॒मः॒ऽहना॑ । तपु॑षः । बु॒ध्ने । आऽइ॑ता ॥

Padapatha Devanagari Nonaccented

यमा । चित् । अत्र । यमऽसूः । असूत । जिह्वायाः । अग्रम् । पतत् । आ । हि । अस्थात् ।

वपूंषि । जाता । मिथुना । सचेते इति । तमःऽहना । तपुषः । बुध्ने । आऽइता ॥

Padapatha Transcription Accented

yamā́ ǀ cit ǀ átra ǀ yama-sū́ḥ ǀ asūta ǀ jihvā́yāḥ ǀ ágram ǀ pátat ǀ ā́ ǀ hí ǀ ásthāt ǀ

vápūṃṣi ǀ jātā́ ǀ mithunā́ ǀ sacete íti ǀ tamaḥ-hánā ǀ tápuṣaḥ ǀ budhné ǀ ā́-itā ǁ

Padapatha Transcription Nonaccented

yamā ǀ cit ǀ atra ǀ yama-sūḥ ǀ asūta ǀ jihvāyāḥ ǀ agram ǀ patat ǀ ā ǀ hi ǀ asthāt ǀ

vapūṃṣi ǀ jātā ǀ mithunā ǀ sacete iti ǀ tamaḥ-hanā ǀ tapuṣaḥ ǀ budhne ǀ ā-itā ǁ

03.039.04   (Mandala. Sukta. Rik)

3.2.25.04    (Ashtaka. Adhyaya. Varga. Rik)

03.04.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नकि॑रेषां निंदि॒ता मर्त्ये॑षु॒ ये अ॒स्माकं॑ पि॒तरो॒ गोषु॑ यो॒धाः ।

इंद्र॑ एषां दृंहि॒ता माहि॑नावा॒नुद्गो॒त्राणि॑ ससृजे दं॒सना॑वान् ॥

Samhita Devanagari Nonaccented

नकिरेषां निंदिता मर्त्येषु ये अस्माकं पितरो गोषु योधाः ।

इंद्र एषां दृंहिता माहिनावानुद्गोत्राणि ससृजे दंसनावान् ॥

Samhita Transcription Accented

nákireṣām ninditā́ mártyeṣu yé asmā́kam pitáro góṣu yodhā́ḥ ǀ

índra eṣām dṛṃhitā́ mā́hināvānúdgotrā́ṇi sasṛje daṃsánāvān ǁ

Samhita Transcription Nonaccented

nakireṣām ninditā martyeṣu ye asmākam pitaro goṣu yodhāḥ ǀ

indra eṣām dṛṃhitā māhināvānudgotrāṇi sasṛje daṃsanāvān ǁ

Padapatha Devanagari Accented

नकिः॑ । ए॒षा॒म् । नि॒न्दि॒ता । मर्त्ये॑षु । ये । अ॒स्माक॑म् । पि॒तरः॑ । गोषु॑ । यो॒धाः ।

इन्द्रः॑ । ए॒षा॒म् । दृं॒हि॒ता । माहि॑नऽवान् । उत् । गो॒त्राणि॑ । स॒सृ॒जे॒ । दं॒सना॑ऽवान् ॥

Padapatha Devanagari Nonaccented

नकिः । एषाम् । निन्दिता । मर्त्येषु । ये । अस्माकम् । पितरः । गोषु । योधाः ।

इन्द्रः । एषाम् । दृंहिता । माहिनऽवान् । उत् । गोत्राणि । ससृजे । दंसनाऽवान् ॥

Padapatha Transcription Accented

nákiḥ ǀ eṣām ǀ ninditā́ ǀ mártyeṣu ǀ yé ǀ asmā́kam ǀ pitáraḥ ǀ góṣu ǀ yodhā́ḥ ǀ

índraḥ ǀ eṣām ǀ dṛṃhitā́ ǀ mā́hina-vān ǀ út ǀ gotrā́ṇi ǀ sasṛje ǀ daṃsánā-vān ǁ

Padapatha Transcription Nonaccented

nakiḥ ǀ eṣām ǀ ninditā ǀ martyeṣu ǀ ye ǀ asmākam ǀ pitaraḥ ǀ goṣu ǀ yodhāḥ ǀ

indraḥ ǀ eṣām ǀ dṛṃhitā ǀ māhina-vān ǀ ut ǀ gotrāṇi ǀ sasṛje ǀ daṃsanā-vān ǁ

03.039.05   (Mandala. Sukta. Rik)

3.2.25.05    (Ashtaka. Adhyaya. Varga. Rik)

03.04.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सखा॑ ह॒ यत्र॒ सखि॑भि॒र्नव॑ग्वैरभि॒ज्ञ्वा सत्व॑भि॒र्गा अ॑नु॒ग्मन् ।

स॒त्यं तदिंद्रो॑ द॒शभि॒र्दश॑ग्वैः॒ सूर्यं॑ विवेद॒ तम॑सि क्षि॒यंतं॑ ॥

Samhita Devanagari Nonaccented

सखा ह यत्र सखिभिर्नवग्वैरभिज्ञ्वा सत्वभिर्गा अनुग्मन् ।

सत्यं तदिंद्रो दशभिर्दशग्वैः सूर्यं विवेद तमसि क्षियंतं ॥

Samhita Transcription Accented

sákhā ha yátra sákhibhirnávagvairabhijñvā́ sátvabhirgā́ anugmán ǀ

satyám tádíndro daśábhirdáśagvaiḥ sū́ryam viveda támasi kṣiyántam ǁ

Samhita Transcription Nonaccented

sakhā ha yatra sakhibhirnavagvairabhijñvā satvabhirgā anugman ǀ

satyam tadindro daśabhirdaśagvaiḥ sūryam viveda tamasi kṣiyantam ǁ

Padapatha Devanagari Accented

सखा॑ । ह॒ । यत्र॑ । सखि॑ऽभिः । नव॑ऽग्वैः । अ॒भि॒ऽज्ञु । आ । सत्व॑ऽभिः । गाः । अ॒नु॒ऽग्मन् ।

स॒त्यम् । तत् । इन्द्रः॑ । द॒शऽभिः॑ । दश॑ऽग्वैः । सूर्य॑म् । वि॒वे॒द॒ । तम॑सि । क्षि॒यन्त॑म् ॥

Padapatha Devanagari Nonaccented

सखा । ह । यत्र । सखिऽभिः । नवऽग्वैः । अभिऽज्ञु । आ । सत्वऽभिः । गाः । अनुऽग्मन् ।

सत्यम् । तत् । इन्द्रः । दशऽभिः । दशऽग्वैः । सूर्यम् । विवेद । तमसि । क्षियन्तम् ॥

Padapatha Transcription Accented

sákhā ǀ ha ǀ yátra ǀ sákhi-bhiḥ ǀ náva-gvaiḥ ǀ abhi-jñú ǀ ā́ ǀ sátva-bhiḥ ǀ gā́ḥ ǀ anu-gmán ǀ

satyám ǀ tát ǀ índraḥ ǀ daśá-bhiḥ ǀ dáśa-gvaiḥ ǀ sū́ryam ǀ viveda ǀ támasi ǀ kṣiyántam ǁ

Padapatha Transcription Nonaccented

sakhā ǀ ha ǀ yatra ǀ sakhi-bhiḥ ǀ nava-gvaiḥ ǀ abhi-jñu ǀ ā ǀ satva-bhiḥ ǀ gāḥ ǀ anu-gman ǀ

satyam ǀ tat ǀ indraḥ ǀ daśa-bhiḥ ǀ daśa-gvaiḥ ǀ sūryam ǀ viveda ǀ tamasi ǀ kṣiyantam ǁ

03.039.06   (Mandala. Sukta. Rik)

3.2.26.01    (Ashtaka. Adhyaya. Varga. Rik)

03.04.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रो॒ मधु॒ संभृ॑तमु॒स्रिया॑यां प॒द्वद्वि॑वेद श॒फव॒न्नमे॒ गोः ।

गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्सु हस्ते॑ दधे॒ दक्षि॑णे॒ दक्षि॑णावान् ॥

Samhita Devanagari Nonaccented

इंद्रो मधु संभृतमुस्रियायां पद्वद्विवेद शफवन्नमे गोः ।

गुहा हितं गुह्यं गूळ्हमप्सु हस्ते दधे दक्षिणे दक्षिणावान् ॥

Samhita Transcription Accented

índro mádhu sámbhṛtamusríyāyām padvádviveda śaphávannáme góḥ ǀ

gúhā hitám gúhyam gūḷhámapsú háste dadhe dákṣiṇe dákṣiṇāvān ǁ

Samhita Transcription Nonaccented

indro madhu sambhṛtamusriyāyām padvadviveda śaphavanname goḥ ǀ

guhā hitam guhyam gūḷhamapsu haste dadhe dakṣiṇe dakṣiṇāvān ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । मधु॑ । सम्ऽभृ॑तम् । उ॒स्रिया॑याम् । प॒त्ऽवत् । वि॒वे॒द॒ । श॒फऽव॑त् । नमे॑ । गोः ।

गुहा॑ । हि॒तम् । गुह्य॑म् । गू॒ळ्हम् । अ॒प्ऽसु । हस्ते॑ । द॒धे॒ । दक्षि॑णे । दक्षि॑णऽवान् ॥

Padapatha Devanagari Nonaccented

इन्द्रः । मधु । सम्ऽभृतम् । उस्रियायाम् । पत्ऽवत् । विवेद । शफऽवत् । नमे । गोः ।

गुहा । हितम् । गुह्यम् । गूळ्हम् । अप्ऽसु । हस्ते । दधे । दक्षिणे । दक्षिणऽवान् ॥

Padapatha Transcription Accented

índraḥ ǀ mádhu ǀ sám-bhṛtam ǀ usríyāyām ǀ pat-vát ǀ viveda ǀ śaphá-vat ǀ náme ǀ góḥ ǀ

gúhā ǀ hitám ǀ gúhyam ǀ gūḷhám ǀ ap-sú ǀ háste ǀ dadhe ǀ dákṣiṇe ǀ dákṣiṇa-vān ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ madhu ǀ sam-bhṛtam ǀ usriyāyām ǀ pat-vat ǀ viveda ǀ śapha-vat ǀ name ǀ goḥ ǀ

guhā ǀ hitam ǀ guhyam ǀ gūḷham ǀ ap-su ǀ haste ǀ dadhe ǀ dakṣiṇe ǀ dakṣiṇa-vān ǁ

03.039.07   (Mandala. Sukta. Rik)

3.2.26.02    (Ashtaka. Adhyaya. Varga. Rik)

03.04.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ज्योति॑र्वृणीत॒ तम॑सो विजा॒नन्ना॒रे स्या॑म दुरि॒ताद॒भीके॑ ।

इ॒मा गिरः॑ सोमपाः सोमवृद्ध जु॒षस्वें॑द्र पुरु॒तम॑स्य का॒रोः ॥

Samhita Devanagari Nonaccented

ज्योतिर्वृणीत तमसो विजानन्नारे स्याम दुरितादभीके ।

इमा गिरः सोमपाः सोमवृद्ध जुषस्वेंद्र पुरुतमस्य कारोः ॥

Samhita Transcription Accented

jyótirvṛṇīta támaso vijānánnāré syāma duritā́dabhī́ke ǀ

imā́ gíraḥ somapāḥ somavṛddha juṣásvendra purutámasya kāróḥ ǁ

Samhita Transcription Nonaccented

jyotirvṛṇīta tamaso vijānannāre syāma duritādabhīke ǀ

imā giraḥ somapāḥ somavṛddha juṣasvendra purutamasya kāroḥ ǁ

Padapatha Devanagari Accented

ज्योतिः॑ । वृ॒णी॒त॒ । तम॑सः । वि॒ऽजा॒नन् । आ॒रे । स्या॒म॒ । दुः॒ऽइ॒तात् । अ॒भीके॑ ।

इ॒माः । गिरः॑ । सो॒म॒ऽपाः॒ । सो॒म॒ऽवृ॒द्ध॒ । जु॒षस्व॑ । इ॒न्द्र॒ । पु॒रु॒ऽतम॑स्य । का॒रोः ॥

Padapatha Devanagari Nonaccented

ज्योतिः । वृणीत । तमसः । विऽजानन् । आरे । स्याम । दुःऽइतात् । अभीके ।

इमाः । गिरः । सोमऽपाः । सोमऽवृद्ध । जुषस्व । इन्द्र । पुरुऽतमस्य । कारोः ॥

Padapatha Transcription Accented

jyótiḥ ǀ vṛṇīta ǀ támasaḥ ǀ vi-jānán ǀ āré ǀ syāma ǀ duḥ-itā́t ǀ abhī́ke ǀ

imā́ḥ ǀ gíraḥ ǀ soma-pāḥ ǀ soma-vṛddha ǀ juṣásva ǀ indra ǀ puru-támasya ǀ kāróḥ ǁ

Padapatha Transcription Nonaccented

jyotiḥ ǀ vṛṇīta ǀ tamasaḥ ǀ vi-jānan ǀ āre ǀ syāma ǀ duḥ-itāt ǀ abhīke ǀ

imāḥ ǀ giraḥ ǀ soma-pāḥ ǀ soma-vṛddha ǀ juṣasva ǀ indra ǀ puru-tamasya ǀ kāroḥ ǁ

03.039.08   (Mandala. Sukta. Rik)

3.2.26.03    (Ashtaka. Adhyaya. Varga. Rik)

03.04.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ज्योति॑र्य॒ज्ञाय॒ रोद॑सी॒ अनु॑ ष्यादा॒रे स्या॑म दुरि॒तस्य॒ भूरेः॑ ।

भूरि॑ चि॒द्धि तु॑ज॒तो मर्त्य॑स्य सुपा॒रासो॑ वसवो ब॒र्हणा॑वत् ॥

Samhita Devanagari Nonaccented

ज्योतिर्यज्ञाय रोदसी अनु ष्यादारे स्याम दुरितस्य भूरेः ।

भूरि चिद्धि तुजतो मर्त्यस्य सुपारासो वसवो बर्हणावत् ॥

Samhita Transcription Accented

jyótiryajñā́ya ródasī ánu ṣyādāré syāma duritásya bhū́reḥ ǀ

bhū́ri ciddhí tujató mártyasya supārā́so vasavo barháṇāvat ǁ

Samhita Transcription Nonaccented

jyotiryajñāya rodasī anu ṣyādāre syāma duritasya bhūreḥ ǀ

bhūri ciddhi tujato martyasya supārāso vasavo barhaṇāvat ǁ

Padapatha Devanagari Accented

ज्योतिः॑ । य॒ज्ञाय॑ । रोद॑सी॒ इति॑ । अनु॑ । स्या॒त् । आ॒रे । स्या॒म॒ । दुः॒ऽइ॒तस्य॑ । भूरेः॑ ।

भूरि॑ । चि॒त् । हि । तु॒ज॒तः । मर्त्य॑स्य । सु॒ऽपा॒रासः॑ । व॒स॒वः॒ । ब॒र्हणा॑ऽवत् ॥

Padapatha Devanagari Nonaccented

ज्योतिः । यज्ञाय । रोदसी इति । अनु । स्यात् । आरे । स्याम । दुःऽइतस्य । भूरेः ।

भूरि । चित् । हि । तुजतः । मर्त्यस्य । सुऽपारासः । वसवः । बर्हणाऽवत् ॥

Padapatha Transcription Accented

jyótiḥ ǀ yajñā́ya ǀ ródasī íti ǀ ánu ǀ syāt ǀ āré ǀ syāma ǀ duḥ-itásya ǀ bhū́reḥ ǀ

bhū́ri ǀ cit ǀ hí ǀ tujatáḥ ǀ mártyasya ǀ su-pārā́saḥ ǀ vasavaḥ ǀ barháṇā-vat ǁ

Padapatha Transcription Nonaccented

jyotiḥ ǀ yajñāya ǀ rodasī iti ǀ anu ǀ syāt ǀ āre ǀ syāma ǀ duḥ-itasya ǀ bhūreḥ ǀ

bhūri ǀ cit ǀ hi ǀ tujataḥ ǀ martyasya ǀ su-pārāsaḥ ǀ vasavaḥ ǀ barhaṇā-vat ǁ

03.039.09   (Mandala. Sukta. Rik)

3.2.26.04    (Ashtaka. Adhyaya. Varga. Rik)

03.04.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।

शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥

Samhita Devanagari Nonaccented

शुनं हुवेम मघवानमिंद्रमस्मिन्भरे नृतमं वाजसातौ ।

शृण्वंतमुग्रमूतये समत्सु घ्नंतं वृत्राणि संजितं धनानां ॥

Samhita Transcription Accented

śunám huvema maghávānamíndramasmínbháre nṛ́tamam vā́jasātau ǀ

śṛṇvántamugrámūtáye samátsu ghnántam vṛtrā́ṇi saṃjítam dhánānām ǁ

Samhita Transcription Nonaccented

śunam huvema maghavānamindramasminbhare nṛtamam vājasātau ǀ

śṛṇvantamugramūtaye samatsu ghnantam vṛtrāṇi saṃjitam dhanānām ǁ

Padapatha Devanagari Accented

शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।

शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥

Padapatha Devanagari Nonaccented

शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।

शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥

Padapatha Transcription Accented

śunám ǀ huvema ǀ maghá-vānam ǀ índram ǀ asmín ǀ bháre ǀ nṛ́-tamam ǀ vā́ja-sātau ǀ

śṛṇvántam ǀ ugrám ǀ ūtáye ǀ samát-su ǀ ghnántam ǀ vṛtrā́ṇi ǀ sam-jítam ǀ dhánānām ǁ

Padapatha Transcription Nonaccented

śunam ǀ huvema ǀ magha-vānam ǀ indram ǀ asmin ǀ bhare ǀ nṛ-tamam ǀ vāja-sātau ǀ

śṛṇvantam ǀ ugram ǀ ūtaye ǀ samat-su ǀ ghnantam ǀ vṛtrāṇi ǀ sam-jitam ǀ dhanānām ǁ