SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 40

 

1. Info

To:    indra
From:   viśvāmitra gāthina
Metres:   1st set of styles: gāyatrī (1-4, 6-9); nicṛdgāyatrī (5)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.040.01   (Mandala. Sukta. Rik)

3.3.01.01    (Ashtaka. Adhyaya. Varga. Rik)

03.04.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑ त्वा वृष॒भं व॒यं सु॒ते सोमे॑ हवामहे ।

स पा॑हि॒ मध्वो॒ अंध॑सः ॥

Samhita Devanagari Nonaccented

इंद्र त्वा वृषभं वयं सुते सोमे हवामहे ।

स पाहि मध्वो अंधसः ॥

Samhita Transcription Accented

índra tvā vṛṣabhám vayám suté sóme havāmahe ǀ

sá pāhi mádhvo ándhasaḥ ǁ

Samhita Transcription Nonaccented

indra tvā vṛṣabham vayam sute some havāmahe ǀ

sa pāhi madhvo andhasaḥ ǁ

Padapatha Devanagari Accented

इन्द्र॑ । त्वा॒ । वृ॒ष॒भम् । व॒यम् । सु॒ते । सोमे॑ । ह॒वा॒म॒हे॒ ।

सः । पा॒हि॒ । मध्वः॑ । अन्ध॑सः ॥

Padapatha Devanagari Nonaccented

इन्द्र । त्वा । वृषभम् । वयम् । सुते । सोमे । हवामहे ।

सः । पाहि । मध्वः । अन्धसः ॥

Padapatha Transcription Accented

índra ǀ tvā ǀ vṛṣabhám ǀ vayám ǀ suté ǀ sóme ǀ havāmahe ǀ

sáḥ ǀ pāhi ǀ mádhvaḥ ǀ ándhasaḥ ǁ

Padapatha Transcription Nonaccented

indra ǀ tvā ǀ vṛṣabham ǀ vayam ǀ sute ǀ some ǀ havāmahe ǀ

saḥ ǀ pāhi ǀ madhvaḥ ǀ andhasaḥ ǁ

03.040.02   (Mandala. Sukta. Rik)

3.3.01.02    (Ashtaka. Adhyaya. Varga. Rik)

03.04.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑ क्रतु॒विदं॑ सु॒तं सोमं॑ हर्य पुरुष्टुत ।

पिबा वृ॑षस्व॒ तातृ॑पिं ॥

Samhita Devanagari Nonaccented

इंद्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत ।

पिबा वृषस्व तातृपिं ॥

Samhita Transcription Accented

índra kratuvídam sutám sómam harya puruṣṭuta ǀ

píbā́ vṛṣasva tā́tṛpim ǁ

Samhita Transcription Nonaccented

indra kratuvidam sutam somam harya puruṣṭuta ǀ

pibā vṛṣasva tātṛpim ǁ

Padapatha Devanagari Accented

इन्द्र॑ । क्र॒तु॒ऽविद॑म् । सु॒तम् । सोम॑म् । ह॒र्य॒ । पु॒रु॒ऽस्तु॒त॒ ।

पिब॑ । आ । वृ॒ष॒स्व॒ । ततृ॑पिम् ॥

Padapatha Devanagari Nonaccented

इन्द्र । क्रतुऽविदम् । सुतम् । सोमम् । हर्य । पुरुऽस्तुत ।

पिब । आ । वृषस्व । ततृपिम् ॥

Padapatha Transcription Accented

índra ǀ kratu-vídam ǀ sutám ǀ sómam ǀ harya ǀ puru-stuta ǀ

píba ǀ ā́ ǀ vṛṣasva ǀ tátṛpim ǁ

Padapatha Transcription Nonaccented

indra ǀ kratu-vidam ǀ sutam ǀ somam ǀ harya ǀ puru-stuta ǀ

piba ǀ ā ǀ vṛṣasva ǀ tatṛpim ǁ

03.040.03   (Mandala. Sukta. Rik)

3.3.01.03    (Ashtaka. Adhyaya. Varga. Rik)

03.04.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒ प्र णो॑ धि॒तावा॑नं य॒ज्ञं विश्वे॑भिर्दे॒वेभिः॑ ।

ति॒रः स्त॑वान विश्पते ॥

Samhita Devanagari Nonaccented

इंद्र प्र णो धितावानं यज्ञं विश्वेभिर्देवेभिः ।

तिरः स्तवान विश्पते ॥

Samhita Transcription Accented

índra prá ṇo dhitā́vānam yajñám víśvebhirdevébhiḥ ǀ

tiráḥ stavāna viśpate ǁ

Samhita Transcription Nonaccented

indra pra ṇo dhitāvānam yajñam viśvebhirdevebhiḥ ǀ

tiraḥ stavāna viśpate ǁ

Padapatha Devanagari Accented

इन्द्र॑ । प्र । नः॒ । धि॒तऽवा॑नम् । य॒ज्ञम् । विश्वे॑भिः । दे॒वेभिः॑ ।

ति॒रः । स्त॒वा॒न॒ । वि॒श्प॒ते॒ ॥

Padapatha Devanagari Nonaccented

इन्द्र । प्र । नः । धितऽवानम् । यज्ञम् । विश्वेभिः । देवेभिः ।

तिरः । स्तवान । विश्पते ॥

Padapatha Transcription Accented

índra ǀ prá ǀ naḥ ǀ dhitá-vānam ǀ yajñám ǀ víśvebhiḥ ǀ devébhiḥ ǀ

tiráḥ ǀ stavāna ǀ viśpate ǁ

Padapatha Transcription Nonaccented

indra ǀ pra ǀ naḥ ǀ dhita-vānam ǀ yajñam ǀ viśvebhiḥ ǀ devebhiḥ ǀ

tiraḥ ǀ stavāna ǀ viśpate ǁ

03.040.04   (Mandala. Sukta. Rik)

3.3.01.04    (Ashtaka. Adhyaya. Varga. Rik)

03.04.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒ सोमाः॑ सु॒ता इ॒मे तव॒ प्र यं॑ति सत्पते ।

क्षयं॑ चं॒द्रास॒ इंद॑वः ॥

Samhita Devanagari Nonaccented

इंद्र सोमाः सुता इमे तव प्र यंति सत्पते ।

क्षयं चंद्रास इंदवः ॥

Samhita Transcription Accented

índra sómāḥ sutā́ imé táva prá yanti satpate ǀ

kṣáyam candrā́sa índavaḥ ǁ

Samhita Transcription Nonaccented

indra somāḥ sutā ime tava pra yanti satpate ǀ

kṣayam candrāsa indavaḥ ǁ

Padapatha Devanagari Accented

इन्द्र॑ । सोमाः॑ । सु॒ताः । इ॒मे । तव॑ । प्र । य॒न्ति॒ । स॒त्ऽप॒ते॒ ।

क्षय॑म् । च॒न्द्रासः॑ । इन्द॑वः ॥

Padapatha Devanagari Nonaccented

इन्द्र । सोमाः । सुताः । इमे । तव । प्र । यन्ति । सत्ऽपते ।

क्षयम् । चन्द्रासः । इन्दवः ॥

Padapatha Transcription Accented

índra ǀ sómāḥ ǀ sutā́ḥ ǀ imé ǀ táva ǀ prá ǀ yanti ǀ sat-pate ǀ

kṣáyam ǀ candrā́saḥ ǀ índavaḥ ǁ

Padapatha Transcription Nonaccented

indra ǀ somāḥ ǀ sutāḥ ǀ ime ǀ tava ǀ pra ǀ yanti ǀ sat-pate ǀ

kṣayam ǀ candrāsaḥ ǀ indavaḥ ǁ

03.040.05   (Mandala. Sukta. Rik)

3.3.01.05    (Ashtaka. Adhyaya. Varga. Rik)

03.04.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द॒धि॒ष्वा ज॒ठरे॑ सु॒तं सोम॑मिंद्र॒ वरे॑ण्यं ।

तव॑ द्यु॒क्षास॒ इंद॑वः ॥

Samhita Devanagari Nonaccented

दधिष्वा जठरे सुतं सोममिंद्र वरेण्यं ।

तव द्युक्षास इंदवः ॥

Samhita Transcription Accented

dadhiṣvā́ jaṭháre sutám sómamindra váreṇyam ǀ

táva dyukṣā́sa índavaḥ ǁ

Samhita Transcription Nonaccented

dadhiṣvā jaṭhare sutam somamindra vareṇyam ǀ

tava dyukṣāsa indavaḥ ǁ

Padapatha Devanagari Accented

द॒धि॒ष्व । ज॒ठरे॑ । सु॒तम् । सोम॑म् । इ॒न्द्र॒ । वरे॑ण्यम् ।

तव॑ । द्यु॒क्षासः॑ । इन्द॑वः ॥

Padapatha Devanagari Nonaccented

दधिष्व । जठरे । सुतम् । सोमम् । इन्द्र । वरेण्यम् ।

तव । द्युक्षासः । इन्दवः ॥

Padapatha Transcription Accented

dadhiṣvá ǀ jaṭháre ǀ sutám ǀ sómam ǀ indra ǀ váreṇyam ǀ

táva ǀ dyukṣā́saḥ ǀ índavaḥ ǁ

Padapatha Transcription Nonaccented

dadhiṣva ǀ jaṭhare ǀ sutam ǀ somam ǀ indra ǀ vareṇyam ǀ

tava ǀ dyukṣāsaḥ ǀ indavaḥ ǁ

03.040.06   (Mandala. Sukta. Rik)

3.3.02.01    (Ashtaka. Adhyaya. Varga. Rik)

03.04.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गिर्व॑णः पा॒हि नः॑ सु॒तं मधो॒र्धारा॑भिरज्यसे ।

इंद्र॒ त्वादा॑त॒मिद्यशः॑ ॥

Samhita Devanagari Nonaccented

गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे ।

इंद्र त्वादातमिद्यशः ॥

Samhita Transcription Accented

gírvaṇaḥ pāhí naḥ sutám mádhordhā́rābhirajyase ǀ

índra tvā́dātamídyáśaḥ ǁ

Samhita Transcription Nonaccented

girvaṇaḥ pāhi naḥ sutam madhordhārābhirajyase ǀ

indra tvādātamidyaśaḥ ǁ

Padapatha Devanagari Accented

गिर्व॑णः । पा॒हि । नः॒ । सु॒तम् । मधोः॑ । धारा॑भिः । अ॒ज्य॒से॒ ।

इन्द्र॑ । त्वाऽदा॑तम् । इत् । यशः॑ ॥

Padapatha Devanagari Nonaccented

गिर्वणः । पाहि । नः । सुतम् । मधोः । धाराभिः । अज्यसे ।

इन्द्र । त्वाऽदातम् । इत् । यशः ॥

Padapatha Transcription Accented

gírvaṇaḥ ǀ pāhí ǀ naḥ ǀ sutám ǀ mádhoḥ ǀ dhā́rābhiḥ ǀ ajyase ǀ

índra ǀ tvā́-dātam ǀ ít ǀ yáśaḥ ǁ

Padapatha Transcription Nonaccented

girvaṇaḥ ǀ pāhi ǀ naḥ ǀ sutam ǀ madhoḥ ǀ dhārābhiḥ ǀ ajyase ǀ

indra ǀ tvā-dātam ǀ it ǀ yaśaḥ ǁ

03.040.07   (Mandala. Sukta. Rik)

3.3.02.02    (Ashtaka. Adhyaya. Varga. Rik)

03.04.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि द्यु॒म्नानि॑ व॒निन॒ इंद्रं॑ सचंते॒ अक्षि॑ता ।

पी॒त्वी सोम॑स्य वावृधे ॥

Samhita Devanagari Nonaccented

अभि द्युम्नानि वनिन इंद्रं सचंते अक्षिता ।

पीत्वी सोमस्य वावृधे ॥

Samhita Transcription Accented

abhí dyumnā́ni vanína índram sacante ákṣitā ǀ

pītvī́ sómasya vāvṛdhe ǁ

Samhita Transcription Nonaccented

abhi dyumnāni vanina indram sacante akṣitā ǀ

pītvī somasya vāvṛdhe ǁ

Padapatha Devanagari Accented

अ॒भि । द्यु॒म्नानि॑ । व॒निनः॑ । इन्द्र॑म् । स॒च॒न्ते॒ । अक्षि॑ता ।

पी॒त्वी । सोम॑स्य । व॒वृ॒धे॒ ॥

Padapatha Devanagari Nonaccented

अभि । द्युम्नानि । वनिनः । इन्द्रम् । सचन्ते । अक्षिता ।

पीत्वी । सोमस्य । ववृधे ॥

Padapatha Transcription Accented

abhí ǀ dyumnā́ni ǀ vanínaḥ ǀ índram ǀ sacante ǀ ákṣitā ǀ

pītvī́ ǀ sómasya ǀ vavṛdhe ǁ

Padapatha Transcription Nonaccented

abhi ǀ dyumnāni ǀ vaninaḥ ǀ indram ǀ sacante ǀ akṣitā ǀ

pītvī ǀ somasya ǀ vavṛdhe ǁ

03.040.08   (Mandala. Sukta. Rik)

3.3.02.03    (Ashtaka. Adhyaya. Varga. Rik)

03.04.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒र्वा॒वतो॑ न॒ आ ग॑हि परा॒वत॑श्च वृत्रहन् ।

इ॒मा जु॑षस्व नो॒ गिरः॑ ॥

Samhita Devanagari Nonaccented

अर्वावतो न आ गहि परावतश्च वृत्रहन् ।

इमा जुषस्व नो गिरः ॥

Samhita Transcription Accented

arvāváto na ā́ gahi parāvátaśca vṛtrahan ǀ

imā́ juṣasva no gíraḥ ǁ

Samhita Transcription Nonaccented

arvāvato na ā gahi parāvataśca vṛtrahan ǀ

imā juṣasva no giraḥ ǁ

Padapatha Devanagari Accented

अ॒र्वा॒ऽवतः॑ । नः॒ । आ । ग॒हि॒ । प॒रा॒ऽवतः॑ । च॒ । वृ॒त्र॒ऽह॒न् ।

इ॒माः । जु॒ष॒स्व॒ । नः॒ । गिरः॑ ॥

Padapatha Devanagari Nonaccented

अर्वाऽवतः । नः । आ । गहि । पराऽवतः । च । वृत्रऽहन् ।

इमाः । जुषस्व । नः । गिरः ॥

Padapatha Transcription Accented

arvā-vátaḥ ǀ naḥ ǀ ā́ ǀ gahi ǀ parā-vátaḥ ǀ ca ǀ vṛtra-han ǀ

imā́ḥ ǀ juṣasva ǀ naḥ ǀ gíraḥ ǁ

Padapatha Transcription Nonaccented

arvā-vataḥ ǀ naḥ ǀ ā ǀ gahi ǀ parā-vataḥ ǀ ca ǀ vṛtra-han ǀ

imāḥ ǀ juṣasva ǀ naḥ ǀ giraḥ ǁ

03.040.09   (Mandala. Sukta. Rik)

3.3.02.04    (Ashtaka. Adhyaya. Varga. Rik)

03.04.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदं॑त॒रा प॑रा॒वत॑मर्वा॒वतं॑ च हू॒यसे॑ ।

इंद्रे॒ह तत॒ आ ग॑हि ॥

Samhita Devanagari Nonaccented

यदंतरा परावतमर्वावतं च हूयसे ।

इंद्रेह तत आ गहि ॥

Samhita Transcription Accented

yádantarā́ parāvátamarvāvátam ca hūyáse ǀ

índrehá táta ā́ gahi ǁ

Samhita Transcription Nonaccented

yadantarā parāvatamarvāvatam ca hūyase ǀ

indreha tata ā gahi ǁ

Padapatha Devanagari Accented

यत् । अ॒न्त॒रा । प॒रा॒ऽवत॑म् । अ॒र्वा॒ऽवत॑म् । च॒ । हू॒यसे॑ ।

इन्द्र॑ । इ॒ह । ततः॑ । आ । ग॒हि॒ ॥

Padapatha Devanagari Nonaccented

यत् । अन्तरा । पराऽवतम् । अर्वाऽवतम् । च । हूयसे ।

इन्द्र । इह । ततः । आ । गहि ॥

Padapatha Transcription Accented

yát ǀ antarā́ ǀ parā-vátam ǀ arvā-vátam ǀ ca ǀ hūyáse ǀ

índra ǀ ihá ǀ tátaḥ ǀ ā́ ǀ gahi ǁ

Padapatha Transcription Nonaccented

yat ǀ antarā ǀ parā-vatam ǀ arvā-vatam ǀ ca ǀ hūyase ǀ

indra ǀ iha ǀ tataḥ ǀ ā ǀ gahi ǁ