SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 42

 

1. Info

To:    indra
From:   viśvāmitra gāthina
Metres:   1st set of styles: gāyatrī (1, 4-7); nicṛdgāyatrī (2, 3, 8, 9)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.042.01   (Mandala. Sukta. Rik)

3.3.05.01    (Ashtaka. Adhyaya. Varga. Rik)

03.04.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॑ नः सु॒तमा ग॑हि॒ सोम॑मिंद्र॒ गवा॑शिरं ।

हरि॑भ्यां॒ यस्ते॑ अस्म॒युः ॥

Samhita Devanagari Nonaccented

उप नः सुतमा गहि सोममिंद्र गवाशिरं ।

हरिभ्यां यस्ते अस्मयुः ॥

Samhita Transcription Accented

úpa naḥ sutámā́ gahi sómamindra gávāśiram ǀ

háribhyām yáste asmayúḥ ǁ

Samhita Transcription Nonaccented

upa naḥ sutamā gahi somamindra gavāśiram ǀ

haribhyām yaste asmayuḥ ǁ

Padapatha Devanagari Accented

उप॑ । नः॒ । सु॒तम् । आ । ग॒हि॒ । सोम॑म् । इ॒न्द्र॒ । गोऽआ॑शिरम् ।

हरि॑ऽभ्याम् । यः । ते॒ । अ॒स्म॒ऽयुः ॥

Padapatha Devanagari Nonaccented

उप । नः । सुतम् । आ । गहि । सोमम् । इन्द्र । गोऽआशिरम् ।

हरिऽभ्याम् । यः । ते । अस्मऽयुः ॥

Padapatha Transcription Accented

úpa ǀ naḥ ǀ sutám ǀ ā́ ǀ gahi ǀ sómam ǀ indra ǀ gó-āśiram ǀ

hári-bhyām ǀ yáḥ ǀ te ǀ asma-yúḥ ǁ

Padapatha Transcription Nonaccented

upa ǀ naḥ ǀ sutam ǀ ā ǀ gahi ǀ somam ǀ indra ǀ go-āśiram ǀ

hari-bhyām ǀ yaḥ ǀ te ǀ asma-yuḥ ǁ

03.042.02   (Mandala. Sukta. Rik)

3.3.05.02    (Ashtaka. Adhyaya. Varga. Rik)

03.04.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमिं॑द्र॒ मद॒मा ग॑हि बर्हिः॒ष्ठां ग्राव॑भिः सु॒तं ।

कु॒विन्न्व॑स्य तृ॒प्णवः॑ ॥

Samhita Devanagari Nonaccented

तमिंद्र मदमा गहि बर्हिःष्ठां ग्रावभिः सुतं ।

कुविन्न्वस्य तृप्णवः ॥

Samhita Transcription Accented

támindra mádamā́ gahi barhiḥṣṭhā́m grā́vabhiḥ sutám ǀ

kuvínnvásya tṛpṇávaḥ ǁ

Samhita Transcription Nonaccented

tamindra madamā gahi barhiḥṣṭhām grāvabhiḥ sutam ǀ

kuvinnvasya tṛpṇavaḥ ǁ

Padapatha Devanagari Accented

तम् । इ॒न्द्र॒ । मद॑म् । आ । ग॒हि॒ । ब॒र्हिः॒ऽस्थाम् । ग्राव॑ऽभिः । सु॒तम् ।

कु॒वित् । नु । अ॒स्य॒ । तृ॒प्णवः॑ ॥

Padapatha Devanagari Nonaccented

तम् । इन्द्र । मदम् । आ । गहि । बर्हिःऽस्थाम् । ग्रावऽभिः । सुतम् ।

कुवित् । नु । अस्य । तृप्णवः ॥

Padapatha Transcription Accented

tám ǀ indra ǀ mádam ǀ ā́ ǀ gahi ǀ barhiḥ-sthā́m ǀ grā́va-bhiḥ ǀ sutám ǀ

kuvít ǀ nú ǀ asya ǀ tṛpṇávaḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ indra ǀ madam ǀ ā ǀ gahi ǀ barhiḥ-sthām ǀ grāva-bhiḥ ǀ sutam ǀ

kuvit ǀ nu ǀ asya ǀ tṛpṇavaḥ ǁ

03.042.03   (Mandala. Sukta. Rik)

3.3.05.03    (Ashtaka. Adhyaya. Varga. Rik)

03.04.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑मि॒त्था गिरो॒ ममाच्छा॑गुरिषि॒ता इ॒तः ।

आ॒वृते॒ सोम॑पीतये ॥

Samhita Devanagari Nonaccented

इंद्रमित्था गिरो ममाच्छागुरिषिता इतः ।

आवृते सोमपीतये ॥

Samhita Transcription Accented

índramitthā́ gíro mámā́cchāguriṣitā́ itáḥ ǀ

āvṛ́te sómapītaye ǁ

Samhita Transcription Nonaccented

indramitthā giro mamācchāguriṣitā itaḥ ǀ

āvṛte somapītaye ǁ

Padapatha Devanagari Accented

इन्द्र॑म् । इ॒त्था । गिरः॑ । मम॑ । अच्छ॑ । अ॒गुः॒ । इ॒षि॒ताः । इ॒तः ।

आ॒ऽवृते॑ । सोम॑ऽपीतये ॥

Padapatha Devanagari Nonaccented

इन्द्रम् । इत्था । गिरः । मम । अच्छ । अगुः । इषिताः । इतः ।

आऽवृते । सोमऽपीतये ॥

Padapatha Transcription Accented

índram ǀ itthā́ ǀ gíraḥ ǀ máma ǀ áccha ǀ aguḥ ǀ iṣitā́ḥ ǀ itáḥ ǀ

ā-vṛ́te ǀ sóma-pītaye ǁ

Padapatha Transcription Nonaccented

indram ǀ itthā ǀ giraḥ ǀ mama ǀ accha ǀ aguḥ ǀ iṣitāḥ ǀ itaḥ ǀ

ā-vṛte ǀ soma-pītaye ǁ

03.042.04   (Mandala. Sukta. Rik)

3.3.05.04    (Ashtaka. Adhyaya. Varga. Rik)

03.04.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रं॒ सोम॑स्य पी॒तये॒ स्तोमै॑रि॒ह ह॑वामहे ।

उ॒क्थेभिः॑ कु॒विदा॒गम॑त् ॥

Samhita Devanagari Nonaccented

इंद्रं सोमस्य पीतये स्तोमैरिह हवामहे ।

उक्थेभिः कुविदागमत् ॥

Samhita Transcription Accented

índram sómasya pītáye stómairihá havāmahe ǀ

ukthébhiḥ kuvídāgámat ǁ

Samhita Transcription Nonaccented

indram somasya pītaye stomairiha havāmahe ǀ

ukthebhiḥ kuvidāgamat ǁ

Padapatha Devanagari Accented

इन्द्र॑म् । सोम॑स्य । पी॒तये॑ । स्तोमैः॑ । इ॒ह । ह॒वा॒म॒हे॒ ।

उ॒क्थेभिः॑ । कु॒वित् । आ॒ऽगम॑त् ॥

Padapatha Devanagari Nonaccented

इन्द्रम् । सोमस्य । पीतये । स्तोमैः । इह । हवामहे ।

उक्थेभिः । कुवित् । आऽगमत् ॥

Padapatha Transcription Accented

índram ǀ sómasya ǀ pītáye ǀ stómaiḥ ǀ ihá ǀ havāmahe ǀ

ukthébhiḥ ǀ kuvít ǀ ā-gámat ǁ

Padapatha Transcription Nonaccented

indram ǀ somasya ǀ pītaye ǀ stomaiḥ ǀ iha ǀ havāmahe ǀ

ukthebhiḥ ǀ kuvit ǀ ā-gamat ǁ

03.042.05   (Mandala. Sukta. Rik)

3.3.05.05    (Ashtaka. Adhyaya. Varga. Rik)

03.04.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒ सोमाः॑ सु॒ता इ॒मे तांद॑धिष्व शतक्रतो ।

ज॒ठरे॑ वाजिनीवसो ॥

Samhita Devanagari Nonaccented

इंद्र सोमाः सुता इमे तांदधिष्व शतक्रतो ।

जठरे वाजिनीवसो ॥

Samhita Transcription Accented

índra sómāḥ sutā́ imé tā́ndadhiṣva śatakrato ǀ

jaṭháre vājinīvaso ǁ

Samhita Transcription Nonaccented

indra somāḥ sutā ime tāndadhiṣva śatakrato ǀ

jaṭhare vājinīvaso ǁ

Padapatha Devanagari Accented

इन्द्र॑ । सोमाः॑ । सु॒ताः । इ॒मे । तान् । द॒धि॒ष्व॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

ज॒ठरे॑ । वा॒जि॒नी॒व॒सो॒ इति॑ वाजिनीऽवसो ॥

Padapatha Devanagari Nonaccented

इन्द्र । सोमाः । सुताः । इमे । तान् । दधिष्व । शतक्रतो इति शतऽक्रतो ।

जठरे । वाजिनीवसो इति वाजिनीऽवसो ॥

Padapatha Transcription Accented

índra ǀ sómāḥ ǀ sutā́ḥ ǀ imé ǀ tā́n ǀ dadhiṣva ǀ śatakrato íti śata-krato ǀ

jaṭháre ǀ vājinīvaso íti vājinī-vaso ǁ

Padapatha Transcription Nonaccented

indra ǀ somāḥ ǀ sutāḥ ǀ ime ǀ tān ǀ dadhiṣva ǀ śatakrato iti śata-krato ǀ

jaṭhare ǀ vājinīvaso iti vājinī-vaso ǁ

03.042.06   (Mandala. Sukta. Rik)

3.3.06.01    (Ashtaka. Adhyaya. Varga. Rik)

03.04.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒द्मा हि त्वा॑ धनंज॒यं वाजे॑षु दधृ॒षं क॑वे ।

अधा॑ ते सु॒म्नमी॑महे ॥

Samhita Devanagari Nonaccented

विद्मा हि त्वा धनंजयं वाजेषु दधृषं कवे ।

अधा ते सुम्नमीमहे ॥

Samhita Transcription Accented

vidmā́ hí tvā dhanaṃjayám vā́jeṣu dadhṛṣám kave ǀ

ádhā te sumnámīmahe ǁ

Samhita Transcription Nonaccented

vidmā hi tvā dhanaṃjayam vājeṣu dadhṛṣam kave ǀ

adhā te sumnamīmahe ǁ

Padapatha Devanagari Accented

वि॒द्म । हि । त्वा॒ । ध॒न॒म्ऽज॒यम् । वाजे॑षु । द॒धृ॒षम् । क॒वे॒ ।

अध॑ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

विद्म । हि । त्वा । धनम्ऽजयम् । वाजेषु । दधृषम् । कवे ।

अध । ते । सुम्नम् । ईमहे ॥

Padapatha Transcription Accented

vidmá ǀ hí ǀ tvā ǀ dhanam-jayám ǀ vā́jeṣu ǀ dadhṛṣám ǀ kave ǀ

ádha ǀ te ǀ sumnám ǀ īmahe ǁ

Padapatha Transcription Nonaccented

vidma ǀ hi ǀ tvā ǀ dhanam-jayam ǀ vājeṣu ǀ dadhṛṣam ǀ kave ǀ

adha ǀ te ǀ sumnam ǀ īmahe ǁ

03.042.07   (Mandala. Sukta. Rik)

3.3.06.02    (Ashtaka. Adhyaya. Varga. Rik)

03.04.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒ममिं॑द्र॒ गवा॑शिरं॒ यवा॑शिरं च नः पिब ।

आ॒गत्या॒ वृष॑भिः सु॒तं ॥

Samhita Devanagari Nonaccented

इममिंद्र गवाशिरं यवाशिरं च नः पिब ।

आगत्या वृषभिः सुतं ॥

Samhita Transcription Accented

imámindra gávāśiram yávāśiram ca naḥ piba ǀ

āgátyā vṛ́ṣabhiḥ sutám ǁ

Samhita Transcription Nonaccented

imamindra gavāśiram yavāśiram ca naḥ piba ǀ

āgatyā vṛṣabhiḥ sutam ǁ

Padapatha Devanagari Accented

इ॒मम् । इ॒न्द्र॒ । गोऽआ॑शिरम् । यव॑ऽआशिरम् । च॒ । नः॒ । पि॒ब॒ ।

आ॒ऽगत्य॑ । वृष॑ऽभिः । सु॒तम् ॥

Padapatha Devanagari Nonaccented

इमम् । इन्द्र । गोऽआशिरम् । यवऽआशिरम् । च । नः । पिब ।

आऽगत्य । वृषऽभिः । सुतम् ॥

Padapatha Transcription Accented

imám ǀ indra ǀ gó-āśiram ǀ yáva-āśiram ǀ ca ǀ naḥ ǀ piba ǀ

ā-gátya ǀ vṛ́ṣa-bhiḥ ǀ sutám ǁ

Padapatha Transcription Nonaccented

imam ǀ indra ǀ go-āśiram ǀ yava-āśiram ǀ ca ǀ naḥ ǀ piba ǀ

ā-gatya ǀ vṛṣa-bhiḥ ǀ sutam ǁ

03.042.08   (Mandala. Sukta. Rik)

3.3.06.03    (Ashtaka. Adhyaya. Varga. Rik)

03.04.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तुभ्येदिं॑द्र॒ स्व ओ॒क्ये॒३॒॑ सोमं॑ चोदामि पी॒तये॑ ।

ए॒ष रा॑रंतु ते हृ॒दि ॥

Samhita Devanagari Nonaccented

तुभ्येदिंद्र स्व ओक्ये सोमं चोदामि पीतये ।

एष रारंतु ते हृदि ॥

Samhita Transcription Accented

túbhyédindra svá okyé sómam codāmi pītáye ǀ

eṣá rārantu te hṛdí ǁ

Samhita Transcription Nonaccented

tubhyedindra sva okye somam codāmi pītaye ǀ

eṣa rārantu te hṛdi ǁ

Padapatha Devanagari Accented

तुभ्य॑ । इत् । इ॒न्द्र॒ । स्वे । ओ॒क्ये॑ । सोम॑म् । चो॒दा॒मि॒ । पी॒तये॑ ।

ए॒षः । र॒र॒न्तु॒ । ते॒ । हृ॒दि ॥

Padapatha Devanagari Nonaccented

तुभ्य । इत् । इन्द्र । स्वे । ओक्ये । सोमम् । चोदामि । पीतये ।

एषः । ररन्तु । ते । हृदि ॥

Padapatha Transcription Accented

túbhya ǀ ít ǀ indra ǀ své ǀ okyé ǀ sómam ǀ codāmi ǀ pītáye ǀ

eṣáḥ ǀ rarantu ǀ te ǀ hṛdí ǁ

Padapatha Transcription Nonaccented

tubhya ǀ it ǀ indra ǀ sve ǀ okye ǀ somam ǀ codāmi ǀ pītaye ǀ

eṣaḥ ǀ rarantu ǀ te ǀ hṛdi ǁ

03.042.09   (Mandala. Sukta. Rik)

3.3.06.04    (Ashtaka. Adhyaya. Varga. Rik)

03.04.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वां सु॒तस्य॑ पी॒तये॑ प्र॒त्नमिं॑द्र हवामहे ।

कु॒शि॒कासो॑ अव॒स्यवः॑ ॥

Samhita Devanagari Nonaccented

त्वां सुतस्य पीतये प्रत्नमिंद्र हवामहे ।

कुशिकासो अवस्यवः ॥

Samhita Transcription Accented

tvā́m sutásya pītáye pratnámindra havāmahe ǀ

kuśikā́so avasyávaḥ ǁ

Samhita Transcription Nonaccented

tvām sutasya pītaye pratnamindra havāmahe ǀ

kuśikāso avasyavaḥ ǁ

Padapatha Devanagari Accented

त्वाम् । सु॒तस्य॑ । पी॒तये॑ । प्र॒त्नम् । इ॒न्द्र॒ । ह॒वा॒म॒हे॒ ।

कु॒शि॒कासः॑ । अ॒व॒स्यवः॑ ॥

Padapatha Devanagari Nonaccented

त्वाम् । सुतस्य । पीतये । प्रत्नम् । इन्द्र । हवामहे ।

कुशिकासः । अवस्यवः ॥

Padapatha Transcription Accented

tvā́m ǀ sutásya ǀ pītáye ǀ pratnám ǀ indra ǀ havāmahe ǀ

kuśikā́saḥ ǀ avasyávaḥ ǁ

Padapatha Transcription Nonaccented

tvām ǀ sutasya ǀ pītaye ǀ pratnam ǀ indra ǀ havāmahe ǀ

kuśikāsaḥ ǀ avasyavaḥ ǁ