SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 43

 

1. Info

To:    indra
From:   viśvāmitra gāthina
Metres:   1st set of styles: nicṛttriṣṭup (2, 4, 6); virāṭpaṅkti (1, 3); triṣṭup (7, 8); bhuriktriṣṭup (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.043.01   (Mandala. Sukta. Rik)

3.3.07.01    (Ashtaka. Adhyaya. Varga. Rik)

03.04.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ या॑ह्य॒र्वाङुप॑ वंधुरे॒ष्ठास्तवेदनु॑ प्र॒दिवः॑ सोम॒पेयं॑ ।

प्रि॒या सखा॑या॒ वि मु॒चोप॑ ब॒र्हिस्त्वामि॒मे ह॑व्य॒वाहो॑ हवंते ॥

Samhita Devanagari Nonaccented

आ याह्यर्वाङुप वंधुरेष्ठास्तवेदनु प्रदिवः सोमपेयं ।

प्रिया सखाया वि मुचोप बर्हिस्त्वामिमे हव्यवाहो हवंते ॥

Samhita Transcription Accented

ā́ yāhyarvā́ṅúpa vandhureṣṭhā́stávédánu pradívaḥ somapéyam ǀ

priyā́ sákhāyā ví mucópa barhístvā́mimé havyavā́ho havante ǁ

Samhita Transcription Nonaccented

ā yāhyarvāṅupa vandhureṣṭhāstavedanu pradivaḥ somapeyam ǀ

priyā sakhāyā vi mucopa barhistvāmime havyavāho havante ǁ

Padapatha Devanagari Accented

आ । या॒हि॒ । अ॒र्वाङ् । उप॑ । व॒न्धु॒रे॒ऽस्थाः । तव॑ । इत् । अनु॑ । प्र॒ऽदिवः॑ । सो॒म॒ऽपेय॑म् ।

प्रि॒या । सखा॑या । वि । मु॒च॒ । उप॑ । ब॒र्हिः । त्वाम् । इ॒मे । ह॒व्य॒ऽवाहः॑ । ह॒व॒न्ते॒ ॥

Padapatha Devanagari Nonaccented

आ । याहि । अर्वाङ् । उप । वन्धुरेऽस्थाः । तव । इत् । अनु । प्रऽदिवः । सोमऽपेयम् ।

प्रिया । सखाया । वि । मुच । उप । बर्हिः । त्वाम् । इमे । हव्यऽवाहः । हवन्ते ॥

Padapatha Transcription Accented

ā́ ǀ yāhi ǀ arvā́ṅ ǀ úpa ǀ vandhure-sthā́ḥ ǀ táva ǀ ít ǀ ánu ǀ pra-dívaḥ ǀ soma-péyam ǀ

priyā́ ǀ sákhāyā ǀ ví ǀ muca ǀ úpa ǀ barhíḥ ǀ tvā́m ǀ imé ǀ havya-vā́haḥ ǀ havante ǁ

Padapatha Transcription Nonaccented

ā ǀ yāhi ǀ arvāṅ ǀ upa ǀ vandhure-sthāḥ ǀ tava ǀ it ǀ anu ǀ pra-divaḥ ǀ soma-peyam ǀ

priyā ǀ sakhāyā ǀ vi ǀ muca ǀ upa ǀ barhiḥ ǀ tvām ǀ ime ǀ havya-vāhaḥ ǀ havante ǁ

03.043.02   (Mandala. Sukta. Rik)

3.3.07.02    (Ashtaka. Adhyaya. Varga. Rik)

03.04.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ या॑हि पू॒र्वीरति॑ चर्ष॒णीराँ अ॒र्य आ॒शिष॒ उप॑ नो॒ हरि॑भ्यां ।

इ॒मा हि त्वा॑ म॒तयः॒ स्तोम॑तष्टा॒ इंद्र॒ हवं॑ते स॒ख्यं जु॑षा॒णाः ॥

Samhita Devanagari Nonaccented

आ याहि पूर्वीरति चर्षणीराँ अर्य आशिष उप नो हरिभ्यां ।

इमा हि त्वा मतयः स्तोमतष्टा इंद्र हवंते सख्यं जुषाणाः ॥

Samhita Transcription Accented

ā́ yāhi pūrvī́ráti carṣaṇī́rā́m̐ aryá āśíṣa úpa no háribhyām ǀ

imā́ hí tvā matáyaḥ stómataṣṭā índra hávante sakhyám juṣāṇā́ḥ ǁ

Samhita Transcription Nonaccented

ā yāhi pūrvīrati carṣaṇīrām̐ arya āśiṣa upa no haribhyām ǀ

imā hi tvā matayaḥ stomataṣṭā indra havante sakhyam juṣāṇāḥ ǁ

Padapatha Devanagari Accented

आ । या॒हि॒ । पू॒र्वीः । अति॑ । च॒र्ष॒णीः । आ । अ॒र्यः । आ॒ऽशिषः॑ । उप॑ । नः॒ । हरि॑ऽभ्याम् ।

इ॒माः । हि । त्वा॒ । म॒तयः॑ । स्तोम॑ऽतष्टाः । इन्द्र॑ । हव॑न्ते । स॒ख्यम् । जु॒षा॒णाः ॥

Padapatha Devanagari Nonaccented

आ । याहि । पूर्वीः । अति । चर्षणीः । आ । अर्यः । आऽशिषः । उप । नः । हरिऽभ्याम् ।

इमाः । हि । त्वा । मतयः । स्तोमऽतष्टाः । इन्द्र । हवन्ते । सख्यम् । जुषाणाः ॥

Padapatha Transcription Accented

ā́ ǀ yāhi ǀ pūrvī́ḥ ǀ áti ǀ carṣaṇī́ḥ ǀ ā́ ǀ aryáḥ ǀ ā-śíṣaḥ ǀ úpa ǀ naḥ ǀ hári-bhyām ǀ

imā́ḥ ǀ hí ǀ tvā ǀ matáyaḥ ǀ stóma-taṣṭāḥ ǀ índra ǀ hávante ǀ sakhyám ǀ juṣāṇā́ḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ yāhi ǀ pūrvīḥ ǀ ati ǀ carṣaṇīḥ ǀ ā ǀ aryaḥ ǀ ā-śiṣaḥ ǀ upa ǀ naḥ ǀ hari-bhyām ǀ

imāḥ ǀ hi ǀ tvā ǀ matayaḥ ǀ stoma-taṣṭāḥ ǀ indra ǀ havante ǀ sakhyam ǀ juṣāṇāḥ ǁ

03.043.03   (Mandala. Sukta. Rik)

3.3.07.03    (Ashtaka. Adhyaya. Varga. Rik)

03.04.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ य॒ज्ञं न॑मो॒वृधं॑ स॒जोषा॒ इंद्र॑ देव॒ हरि॑भिर्याहि॒ तूयं॑ ।

अ॒हं हि त्वा॑ म॒तिभि॒र्जोह॑वीमि घृ॒तप्र॑याः सध॒मादे॒ मधू॑नां ॥

Samhita Devanagari Nonaccented

आ नो यज्ञं नमोवृधं सजोषा इंद्र देव हरिभिर्याहि तूयं ।

अहं हि त्वा मतिभिर्जोहवीमि घृतप्रयाः सधमादे मधूनां ॥

Samhita Transcription Accented

ā́ no yajñám namovṛ́dham sajóṣā índra deva háribhiryāhi tū́yam ǀ

ahám hí tvā matíbhirjóhavīmi ghṛtáprayāḥ sadhamā́de mádhūnām ǁ

Samhita Transcription Nonaccented

ā no yajñam namovṛdham sajoṣā indra deva haribhiryāhi tūyam ǀ

aham hi tvā matibhirjohavīmi ghṛtaprayāḥ sadhamāde madhūnām ǁ

Padapatha Devanagari Accented

आ । नः॒ । य॒ज्ञम् । न॒मः॒ऽवृध॑म् । स॒ऽजोषाः॑ । इन्द्र॑ । दे॒व॒ । हरि॑ऽभिः । या॒हि॒ । तूय॑म् ।

अ॒हम् । हि । त्वा॒ । म॒तिऽभिः॑ । जोह॑वीमि । घृ॒तऽप्र॑याः । स॒ध॒ऽमादे॑ । मधू॑नाम् ॥

Padapatha Devanagari Nonaccented

आ । नः । यज्ञम् । नमःऽवृधम् । सऽजोषाः । इन्द्र । देव । हरिऽभिः । याहि । तूयम् ।

अहम् । हि । त्वा । मतिऽभिः । जोहवीमि । घृतऽप्रयाः । सधऽमादे । मधूनाम् ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ yajñám ǀ namaḥ-vṛ́dham ǀ sa-jóṣāḥ ǀ índra ǀ deva ǀ hári-bhiḥ ǀ yāhi ǀ tū́yam ǀ

ahám ǀ hí ǀ tvā ǀ matí-bhiḥ ǀ jóhavīmi ǀ ghṛtá-prayāḥ ǀ sadha-mā́de ǀ mádhūnām ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ yajñam ǀ namaḥ-vṛdham ǀ sa-joṣāḥ ǀ indra ǀ deva ǀ hari-bhiḥ ǀ yāhi ǀ tūyam ǀ

aham ǀ hi ǀ tvā ǀ mati-bhiḥ ǀ johavīmi ǀ ghṛta-prayāḥ ǀ sadha-māde ǀ madhūnām ǁ

03.043.04   (Mandala. Sukta. Rik)

3.3.07.04    (Ashtaka. Adhyaya. Varga. Rik)

03.04.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ च॒ त्वामे॒ता वृष॑णा॒ वहा॑तो॒ हरी॒ सखा॑या सु॒धुरा॒ स्वंगा॑ ।

धा॒नाव॒दिंद्रः॒ सव॑नं जुषा॒णः सखा॒ सख्युः॑ शृणव॒द्वंद॑नानि ॥

Samhita Devanagari Nonaccented

आ च त्वामेता वृषणा वहातो हरी सखाया सुधुरा स्वंगा ।

धानावदिंद्रः सवनं जुषाणः सखा सख्युः शृणवद्वंदनानि ॥

Samhita Transcription Accented

ā́ ca tvā́metā́ vṛ́ṣaṇā váhāto hárī sákhāyā sudhúrā sváṅgā ǀ

dhānā́vadíndraḥ sávanam juṣāṇáḥ sákhā sákhyuḥ śṛṇavadvándanāni ǁ

Samhita Transcription Nonaccented

ā ca tvāmetā vṛṣaṇā vahāto harī sakhāyā sudhurā svaṅgā ǀ

dhānāvadindraḥ savanam juṣāṇaḥ sakhā sakhyuḥ śṛṇavadvandanāni ǁ

Padapatha Devanagari Accented

आ । च॒ । त्वाम् । ए॒ता । वृष॑णा । वहा॑तः । हरी॒ इति॑ । सखा॑या । सु॒ऽधुरा॑ । सु॒ऽअङ्गा॑ ।

धा॒नाऽव॑त् । इन्द्रः॑ । सव॑नम् । जु॒षा॒णः । सखा॑ । सख्युः॑ । शृ॒ण॒व॒त् । वन्द॑नानि ॥

Padapatha Devanagari Nonaccented

आ । च । त्वाम् । एता । वृषणा । वहातः । हरी इति । सखाया । सुऽधुरा । सुऽअङ्गा ।

धानाऽवत् । इन्द्रः । सवनम् । जुषाणः । सखा । सख्युः । शृणवत् । वन्दनानि ॥

Padapatha Transcription Accented

ā́ ǀ ca ǀ tvā́m ǀ etā́ ǀ vṛ́ṣaṇā ǀ váhātaḥ ǀ hárī íti ǀ sákhāyā ǀ su-dhúrā ǀ su-áṅgā ǀ

dhānā́-vat ǀ índraḥ ǀ sávanam ǀ juṣāṇáḥ ǀ sákhā ǀ sákhyuḥ ǀ śṛṇavat ǀ vándanāni ǁ

Padapatha Transcription Nonaccented

ā ǀ ca ǀ tvām ǀ etā ǀ vṛṣaṇā ǀ vahātaḥ ǀ harī iti ǀ sakhāyā ǀ su-dhurā ǀ su-aṅgā ǀ

dhānā-vat ǀ indraḥ ǀ savanam ǀ juṣāṇaḥ ǀ sakhā ǀ sakhyuḥ ǀ śṛṇavat ǀ vandanāni ǁ

03.043.05   (Mandala. Sukta. Rik)

3.3.07.05    (Ashtaka. Adhyaya. Varga. Rik)

03.04.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कु॒विन्मा॑ गो॒पां कर॑से॒ जन॑स्य कु॒विद्राजा॑नं मघवन्नृजीषिन् ।

कु॒विन्म॒ ऋषिं॑ पपि॒वांसं॑ सु॒तस्य॑ कु॒विन्मे॒ वस्वो॑ अ॒मृत॑स्य॒ शिक्षाः॑ ॥

Samhita Devanagari Nonaccented

कुविन्मा गोपां करसे जनस्य कुविद्राजानं मघवन्नृजीषिन् ।

कुविन्म ऋषिं पपिवांसं सुतस्य कुविन्मे वस्वो अमृतस्य शिक्षाः ॥

Samhita Transcription Accented

kuvínmā gopā́m kárase jánasya kuvídrā́jānam maghavannṛjīṣin ǀ

kuvínma ṛ́ṣim papivā́ṃsam sutásya kuvínme vásvo amṛ́tasya śíkṣāḥ ǁ

Samhita Transcription Nonaccented

kuvinmā gopām karase janasya kuvidrājānam maghavannṛjīṣin ǀ

kuvinma ṛṣim papivāṃsam sutasya kuvinme vasvo amṛtasya śikṣāḥ ǁ

Padapatha Devanagari Accented

कु॒वित् । मा॒ । गो॒पाम् । कर॑से । जन॑स्य । कु॒वित् । राजा॑नम् । म॒घ॒ऽव॒न् । ऋ॒जी॒षि॒न् ।

कु॒वित् । मा॒ । ऋषि॑म् । प॒पि॒ऽवांस॑म् । सु॒तस्य॑ । कु॒वित् । मे॒ । वस्वः॑ । अ॒मृत॑स्य । शिक्षाः॑ ॥

Padapatha Devanagari Nonaccented

कुवित् । मा । गोपाम् । करसे । जनस्य । कुवित् । राजानम् । मघऽवन् । ऋजीषिन् ।

कुवित् । मा । ऋषिम् । पपिऽवांसम् । सुतस्य । कुवित् । मे । वस्वः । अमृतस्य । शिक्षाः ॥

Padapatha Transcription Accented

kuvít ǀ mā ǀ gopā́m ǀ kárase ǀ jánasya ǀ kuvít ǀ rā́jānam ǀ magha-van ǀ ṛjīṣin ǀ

kuvít ǀ mā ǀ ṛ́ṣim ǀ papi-vā́ṃsam ǀ sutásya ǀ kuvít ǀ me ǀ vásvaḥ ǀ amṛ́tasya ǀ śíkṣāḥ ǁ

Padapatha Transcription Nonaccented

kuvit ǀ mā ǀ gopām ǀ karase ǀ janasya ǀ kuvit ǀ rājānam ǀ magha-van ǀ ṛjīṣin ǀ

kuvit ǀ mā ǀ ṛṣim ǀ papi-vāṃsam ǀ sutasya ǀ kuvit ǀ me ǀ vasvaḥ ǀ amṛtasya ǀ śikṣāḥ ǁ

03.043.06   (Mandala. Sukta. Rik)

3.3.07.06    (Ashtaka. Adhyaya. Varga. Rik)

03.04.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ त्वा॑ बृ॒हंतो॒ हर॑यो युजा॒ना अ॒र्वागिं॑द्र सध॒मादो॑ वहंतु ।

प्र ये द्वि॒ता दि॒व ऋं॒जंत्याताः॒ सुस॑म्मृष्टासो वृष॒भस्य॑ मू॒राः ॥

Samhita Devanagari Nonaccented

आ त्वा बृहंतो हरयो युजाना अर्वागिंद्र सधमादो वहंतु ।

प्र ये द्विता दिव ऋंजंत्याताः सुसम्मृष्टासो वृषभस्य मूराः ॥

Samhita Transcription Accented

ā́ tvā bṛhánto hárayo yujānā́ arvā́gindra sadhamā́do vahantu ǀ

prá yé dvitā́ divá ṛñjántyā́tāḥ súsammṛṣṭāso vṛṣabhásya mūrā́ḥ ǁ

Samhita Transcription Nonaccented

ā tvā bṛhanto harayo yujānā arvāgindra sadhamādo vahantu ǀ

pra ye dvitā diva ṛñjantyātāḥ susammṛṣṭāso vṛṣabhasya mūrāḥ ǁ

Padapatha Devanagari Accented

आ । त्वा॒ । बृ॒हन्तः॑ । हर॑यः । यु॒जा॒नाः । अ॒र्वाक् । इ॒न्द्र॒ । स॒ध॒ऽमादः॑ । व॒ह॒न्तु॒ ।

प्र । ये । द्वि॒ता । दि॒वः । ऋ॒ञ्जन्ति॑ । आताः॑ । सुऽस॑म्मृष्टासः । वृ॒ष॒भस्य॑ । मू॒राः ॥

Padapatha Devanagari Nonaccented

आ । त्वा । बृहन्तः । हरयः । युजानाः । अर्वाक् । इन्द्र । सधऽमादः । वहन्तु ।

प्र । ये । द्विता । दिवः । ऋञ्जन्ति । आताः । सुऽसम्मृष्टासः । वृषभस्य । मूराः ॥

Padapatha Transcription Accented

ā́ ǀ tvā ǀ bṛhántaḥ ǀ hárayaḥ ǀ yujānā́ḥ ǀ arvā́k ǀ indra ǀ sadha-mā́daḥ ǀ vahantu ǀ

prá ǀ yé ǀ dvitā́ ǀ diváḥ ǀ ṛñjánti ǀ ā́tāḥ ǀ sú-sammṛṣṭāsaḥ ǀ vṛṣabhásya ǀ mūrā́ḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ tvā ǀ bṛhantaḥ ǀ harayaḥ ǀ yujānāḥ ǀ arvāk ǀ indra ǀ sadha-mādaḥ ǀ vahantu ǀ

pra ǀ ye ǀ dvitā ǀ divaḥ ǀ ṛñjanti ǀ ātāḥ ǀ su-sammṛṣṭāsaḥ ǀ vṛṣabhasya ǀ mūrāḥ ǁ

03.043.07   (Mandala. Sukta. Rik)

3.3.07.07    (Ashtaka. Adhyaya. Varga. Rik)

03.04.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒ पिब॒ वृष॑धूतस्य॒ वृष्ण॒ आ यं ते॑ श्ये॒न उ॑श॒ते ज॒भार॑ ।

यस्य॒ मदे॑ च्या॒वय॑सि॒ प्र कृ॒ष्टीर्यस्य॒ मदे॒ अप॑ गो॒त्रा व॒वर्थ॑ ॥

Samhita Devanagari Nonaccented

इंद्र पिब वृषधूतस्य वृष्ण आ यं ते श्येन उशते जभार ।

यस्य मदे च्यावयसि प्र कृष्टीर्यस्य मदे अप गोत्रा ववर्थ ॥

Samhita Transcription Accented

índra píba vṛ́ṣadhūtasya vṛ́ṣṇa ā́ yám te śyená uśaté jabhā́ra ǀ

yásya máde cyāváyasi prá kṛṣṭī́ryásya máde ápa gotrā́ vavártha ǁ

Samhita Transcription Nonaccented

indra piba vṛṣadhūtasya vṛṣṇa ā yam te śyena uśate jabhāra ǀ

yasya made cyāvayasi pra kṛṣṭīryasya made apa gotrā vavartha ǁ

Padapatha Devanagari Accented

इन्द्र॑ । पिब॑ । वृष॑ऽधूतस्य । वृष्णः॑ । आ । यम् । ते॒ । श्ये॒नः । उ॒श॒ते । ज॒भार॑ ।

यस्य॑ । मदे॑ । च्य॒वय॑सि । प्र । कृ॒ष्टीः । यस्य॑ । मदे॑ । अप॑ । गो॒त्रा । व॒वर्थ॑ ॥

Padapatha Devanagari Nonaccented

इन्द्र । पिब । वृषऽधूतस्य । वृष्णः । आ । यम् । ते । श्येनः । उशते । जभार ।

यस्य । मदे । च्यवयसि । प्र । कृष्टीः । यस्य । मदे । अप । गोत्रा । ववर्थ ॥

Padapatha Transcription Accented

índra ǀ píba ǀ vṛ́ṣa-dhūtasya ǀ vṛ́ṣṇaḥ ǀ ā́ ǀ yám ǀ te ǀ śyenáḥ ǀ uśaté ǀ jabhā́ra ǀ

yásya ǀ máde ǀ cyaváyasi ǀ prá ǀ kṛṣṭī́ḥ ǀ yásya ǀ máde ǀ ápa ǀ gotrā́ ǀ vavártha ǁ

Padapatha Transcription Nonaccented

indra ǀ piba ǀ vṛṣa-dhūtasya ǀ vṛṣṇaḥ ǀ ā ǀ yam ǀ te ǀ śyenaḥ ǀ uśate ǀ jabhāra ǀ

yasya ǀ made ǀ cyavayasi ǀ pra ǀ kṛṣṭīḥ ǀ yasya ǀ made ǀ apa ǀ gotrā ǀ vavartha ǁ

03.043.08   (Mandala. Sukta. Rik)

3.3.07.08    (Ashtaka. Adhyaya. Varga. Rik)

03.04.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।

शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥

Samhita Devanagari Nonaccented

शुनं हुवेम मघवानमिंद्रमस्मिन्भरे नृतमं वाजसातौ ।

शृण्वंतमुग्रमूतये समत्सु घ्नंतं वृत्राणि संजितं धनानां ॥

Samhita Transcription Accented

śunám huvema maghávānamíndramasmínbháre nṛ́tamam vā́jasātau ǀ

śṛṇvántamugrámūtáye samátsu ghnántam vṛtrā́ṇi saṃjítam dhánānām ǁ

Samhita Transcription Nonaccented

śunam huvema maghavānamindramasminbhare nṛtamam vājasātau ǀ

śṛṇvantamugramūtaye samatsu ghnantam vṛtrāṇi saṃjitam dhanānām ǁ

Padapatha Devanagari Accented

शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।

शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥

Padapatha Devanagari Nonaccented

शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।

शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥

Padapatha Transcription Accented

śunám ǀ huvema ǀ maghá-vānam ǀ índram ǀ asmín ǀ bháre ǀ nṛ́-tamam ǀ vā́ja-sātau ǀ

śṛṇvántam ǀ ugrám ǀ ūtáye ǀ samát-su ǀ ghnántam ǀ vṛtrā́ṇi ǀ sam-jítam ǀ dhánānām ǁ

Padapatha Transcription Nonaccented

śunam ǀ huvema ǀ magha-vānam ǀ indram ǀ asmin ǀ bhare ǀ nṛ-tamam ǀ vāja-sātau ǀ

śṛṇvantam ǀ ugram ǀ ūtaye ǀ samat-su ǀ ghnantam ǀ vṛtrāṇi ǀ sam-jitam ǀ dhanānām ǁ