SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 7

 

1. Info

To:    agni
From:   vāmadeva gautama
Metres:   1st set of styles: triṣṭup (7, 10, 11); anuṣṭup (4, 6); nicṛttriṣṭup (8, 9); bhuriktriṣṭup (1); svarāḍuṣnik (2); nicṛdanuṣṭup (3); virāḍanuṣṭup (5)

2nd set of styles: anuṣṭubh (2-6); triṣṭubh (7-11); jagatī (1)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.007.01   (Mandala. Sukta. Rik)

3.5.06.01    (Ashtaka. Adhyaya. Varga. Rik)

04.01.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्यः॑ ।

यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं॑ वि॒शेवि॑शे ॥

Samhita Devanagari Nonaccented

अयमिह प्रथमो धायि धातृभिर्होता यजिष्ठो अध्वरेष्वीड्यः ।

यमप्नवानो भृगवो विरुरुचुर्वनेषु चित्रं विभ्वं विशेविशे ॥

Samhita Transcription Accented

ayámihá prathamó dhāyi dhātṛ́bhirhótā yájiṣṭho adhvaréṣvī́ḍyaḥ ǀ

yámápnavāno bhṛ́gavo virurucúrváneṣu citrám vibhvám viśéviśe ǁ

Samhita Transcription Nonaccented

ayamiha prathamo dhāyi dhātṛbhirhotā yajiṣṭho adhvareṣvīḍyaḥ ǀ

yamapnavāno bhṛgavo virurucurvaneṣu citram vibhvam viśeviśe ǁ

Padapatha Devanagari Accented

अ॒यम् । इ॒ह । प्र॒थ॒मः । धा॒यि॒ । धा॒तृऽभिः॑ । होता॑ । यजि॑ष्ठः । अ॒ध्व॒रेषु॑ । ईड्यः॑ ।

यम् । अप्न॑वानः । भृग॑वः । वि॒ऽरु॒रु॒चुः । वने॑षु । चि॒त्रम् । वि॒ऽभ्व॑म् । वि॒शेऽवि॑शे ॥

Padapatha Devanagari Nonaccented

अयम् । इह । प्रथमः । धायि । धातृऽभिः । होता । यजिष्ठः । अध्वरेषु । ईड्यः ।

यम् । अप्नवानः । भृगवः । विऽरुरुचुः । वनेषु । चित्रम् । विऽभ्वम् । विशेऽविशे ॥

Padapatha Transcription Accented

ayám ǀ ihá ǀ prathamáḥ ǀ dhāyi ǀ dhātṛ́-bhiḥ ǀ hótā ǀ yájiṣṭhaḥ ǀ adhvaréṣu ǀ ī́ḍyaḥ ǀ

yám ǀ ápnavānaḥ ǀ bhṛ́gavaḥ ǀ vi-rurucúḥ ǀ váneṣu ǀ citrám ǀ vi-bhvám ǀ viśé-viśe ǁ

Padapatha Transcription Nonaccented

ayam ǀ iha ǀ prathamaḥ ǀ dhāyi ǀ dhātṛ-bhiḥ ǀ hotā ǀ yajiṣṭhaḥ ǀ adhvareṣu ǀ īḍyaḥ ǀ

yam ǀ apnavānaḥ ǀ bhṛgavaḥ ǀ vi-rurucuḥ ǀ vaneṣu ǀ citram ǀ vi-bhvam ǀ viśe-viśe ǁ

04.007.02   (Mandala. Sukta. Rik)

3.5.06.02    (Ashtaka. Adhyaya. Varga. Rik)

04.01.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॑ क॒दा त॑ आनु॒षग्भुव॑द्दे॒वस्य॒ चेत॑नं ।

अधा॒ हि त्वा॑ जगृभ्रि॒रे मर्ता॑सो वि॒क्ष्वीड्यं॑ ॥

Samhita Devanagari Nonaccented

अग्ने कदा त आनुषग्भुवद्देवस्य चेतनं ।

अधा हि त्वा जगृभ्रिरे मर्तासो विक्ष्वीड्यं ॥

Samhita Transcription Accented

ágne kadā́ ta ānuṣágbhúvaddevásya cétanam ǀ

ádhā hí tvā jagṛbhriré mártāso vikṣvī́ḍyam ǁ

Samhita Transcription Nonaccented

agne kadā ta ānuṣagbhuvaddevasya cetanam ǀ

adhā hi tvā jagṛbhrire martāso vikṣvīḍyam ǁ

Padapatha Devanagari Accented

अग्ने॑ । क॒दा । ते॒ । आ॒नु॒षक् । भुव॑त् । दे॒वस्य॑ । चेत॑नम् ।

अध॑ । हि । त्वा॒ । ज॒गृ॒भ्रि॒रे । मर्ता॑सः । वि॒क्षु । ईड्य॑म् ॥

Padapatha Devanagari Nonaccented

अग्ने । कदा । ते । आनुषक् । भुवत् । देवस्य । चेतनम् ।

अध । हि । त्वा । जगृभ्रिरे । मर्तासः । विक्षु । ईड्यम् ॥

Padapatha Transcription Accented

ágne ǀ kadā́ ǀ te ǀ ānuṣák ǀ bhúvat ǀ devásya ǀ cétanam ǀ

ádha ǀ hí ǀ tvā ǀ jagṛbhriré ǀ mártāsaḥ ǀ vikṣú ǀ ī́ḍyam ǁ

Padapatha Transcription Nonaccented

agne ǀ kadā ǀ te ǀ ānuṣak ǀ bhuvat ǀ devasya ǀ cetanam ǀ

adha ǀ hi ǀ tvā ǀ jagṛbhrire ǀ martāsaḥ ǀ vikṣu ǀ īḍyam ǁ

04.007.03   (Mandala. Sukta. Rik)

3.5.06.03    (Ashtaka. Adhyaya. Varga. Rik)

04.01.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तावा॑नं॒ विचे॑तसं॒ पश्यं॑तो॒ द्यामि॑व॒ स्तृभिः॑ ।

विश्वे॑षामध्व॒राणां॑ हस्क॒र्तारं॒ दमे॑दमे ॥

Samhita Devanagari Nonaccented

ऋतावानं विचेतसं पश्यंतो द्यामिव स्तृभिः ।

विश्वेषामध्वराणां हस्कर्तारं दमेदमे ॥

Samhita Transcription Accented

ṛtā́vānam vícetasam páśyanto dyā́miva stṛ́bhiḥ ǀ

víśveṣāmadhvarā́ṇām haskartā́ram dámedame ǁ

Samhita Transcription Nonaccented

ṛtāvānam vicetasam paśyanto dyāmiva stṛbhiḥ ǀ

viśveṣāmadhvarāṇām haskartāram damedame ǁ

Padapatha Devanagari Accented

ऋ॒तऽवा॑नम् । विऽचे॑तसम् । पश्य॑न्तः । द्याम्ऽइ॑व । स्तृऽभिः॑ ।

विश्वे॑षाम् । अ॒ध्व॒राणा॑म् । ह॒स्क॒र्तार॑म् । दमे॑ऽदमे ॥

Padapatha Devanagari Nonaccented

ऋतऽवानम् । विऽचेतसम् । पश्यन्तः । द्याम्ऽइव । स्तृऽभिः ।

विश्वेषाम् । अध्वराणाम् । हस्कर्तारम् । दमेऽदमे ॥

Padapatha Transcription Accented

ṛtá-vānam ǀ ví-cetasam ǀ páśyantaḥ ǀ dyā́m-iva ǀ stṛ́-bhiḥ ǀ

víśveṣām ǀ adhvarā́ṇām ǀ haskartā́ram ǀ dáme-dame ǁ

Padapatha Transcription Nonaccented

ṛta-vānam ǀ vi-cetasam ǀ paśyantaḥ ǀ dyām-iva ǀ stṛ-bhiḥ ǀ

viśveṣām ǀ adhvarāṇām ǀ haskartāram ǀ dame-dame ǁ

04.007.04   (Mandala. Sukta. Rik)

3.5.06.04    (Ashtaka. Adhyaya. Varga. Rik)

04.01.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒शुं दू॒तं वि॒वस्व॑तो॒ विश्वा॒ यश्च॑र्ष॒णीर॒भि ।

आ ज॑भ्रुः के॒तुमा॒यवो॒ भृग॑वाणं वि॒शेवि॑शे ॥

Samhita Devanagari Nonaccented

आशुं दूतं विवस्वतो विश्वा यश्चर्षणीरभि ।

आ जभ्रुः केतुमायवो भृगवाणं विशेविशे ॥

Samhita Transcription Accented

āśúm dūtám vivásvato víśvā yáścarṣaṇī́rabhí ǀ

ā́ jabhruḥ ketúmāyávo bhṛ́gavāṇam viśéviśe ǁ

Samhita Transcription Nonaccented

āśum dūtam vivasvato viśvā yaścarṣaṇīrabhi ǀ

ā jabhruḥ ketumāyavo bhṛgavāṇam viśeviśe ǁ

Padapatha Devanagari Accented

आ॒शुम् । दू॒तम् । वि॒वस्व॑तः । विश्वाः॑ । यः । च॒र्ष॒णीः । अ॒भि ।

आ । ज॒भ्रुः॒ । के॒तुम् । आ॒यवः॑ । भृग॑वाणम् । वि॒शेऽवि॑शे ॥

Padapatha Devanagari Nonaccented

आशुम् । दूतम् । विवस्वतः । विश्वाः । यः । चर्षणीः । अभि ।

आ । जभ्रुः । केतुम् । आयवः । भृगवाणम् । विशेऽविशे ॥

Padapatha Transcription Accented

āśúm ǀ dūtám ǀ vivásvataḥ ǀ víśvāḥ ǀ yáḥ ǀ carṣaṇī́ḥ ǀ abhí ǀ

ā́ ǀ jabhruḥ ǀ ketúm ǀ āyávaḥ ǀ bhṛ́gavāṇam ǀ viśé-viśe ǁ

Padapatha Transcription Nonaccented

āśum ǀ dūtam ǀ vivasvataḥ ǀ viśvāḥ ǀ yaḥ ǀ carṣaṇīḥ ǀ abhi ǀ

ā ǀ jabhruḥ ǀ ketum ǀ āyavaḥ ǀ bhṛgavāṇam ǀ viśe-viśe ǁ

04.007.05   (Mandala. Sukta. Rik)

3.5.06.05    (Ashtaka. Adhyaya. Varga. Rik)

04.01.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमीं॒ होता॑रमानु॒षक्चि॑कि॒त्वांसं॒ नि षे॑दिरे ।

र॒ण्वं पा॑व॒कशो॑चिषं॒ यजि॑ष्ठं स॒प्त धाम॑भिः ॥

Samhita Devanagari Nonaccented

तमीं होतारमानुषक्चिकित्वांसं नि षेदिरे ।

रण्वं पावकशोचिषं यजिष्ठं सप्त धामभिः ॥

Samhita Transcription Accented

támīm hótāramānuṣákcikitvā́ṃsam ní ṣedire ǀ

raṇvám pāvakáśociṣam yájiṣṭham saptá dhā́mabhiḥ ǁ

Samhita Transcription Nonaccented

tamīm hotāramānuṣakcikitvāṃsam ni ṣedire ǀ

raṇvam pāvakaśociṣam yajiṣṭham sapta dhāmabhiḥ ǁ

Padapatha Devanagari Accented

तम् । ई॒म् । होता॑रम् । आ॒नु॒षक् । चि॒कि॒त्वांस॑म् । नि । से॒दि॒रे॒ ।

र॒ण्वम् । पा॒व॒कऽशो॑चिषम् । यजि॑ष्ठम् । स॒प्त । धाम॑ऽभिः ॥

Padapatha Devanagari Nonaccented

तम् । ईम् । होतारम् । आनुषक् । चिकित्वांसम् । नि । सेदिरे ।

रण्वम् । पावकऽशोचिषम् । यजिष्ठम् । सप्त । धामऽभिः ॥

Padapatha Transcription Accented

tám ǀ īm ǀ hótāram ǀ ānuṣák ǀ cikitvā́ṃsam ǀ ní ǀ sedire ǀ

raṇvám ǀ pāvaká-śociṣam ǀ yájiṣṭham ǀ saptá ǀ dhā́ma-bhiḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ īm ǀ hotāram ǀ ānuṣak ǀ cikitvāṃsam ǀ ni ǀ sedire ǀ

raṇvam ǀ pāvaka-śociṣam ǀ yajiṣṭham ǀ sapta ǀ dhāma-bhiḥ ǁ

04.007.06   (Mandala. Sukta. Rik)

3.5.07.01    (Ashtaka. Adhyaya. Varga. Rik)

04.01.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं शश्व॑तीषु मा॒तृषु॒ वन॒ आ वी॒तं अश्रि॑तं ।

चि॒त्रं संतं॒ गुहा॑ हि॒तं सु॒वेदं॑ कूचिद॒र्थिनं॑ ॥

Samhita Devanagari Nonaccented

तं शश्वतीषु मातृषु वन आ वीतं अश्रितं ।

चित्रं संतं गुहा हितं सुवेदं कूचिदर्थिनं ॥

Samhita Transcription Accented

tám śáśvatīṣu mātṛ́ṣu vána ā́ vītám áśritam ǀ

citrám sántam gúhā hitám suvédam kūcidarthínam ǁ

Samhita Transcription Nonaccented

tam śaśvatīṣu mātṛṣu vana ā vītam aśritam ǀ

citram santam guhā hitam suvedam kūcidarthinam ǁ

Padapatha Devanagari Accented

तम् । शश्व॑तीषु । मा॒तृषु॑ । वने॑ । आ । वी॒तम् । अश्रि॑तम् ।

चि॒त्रम् । सन्त॑म् । गुहा॑ । हि॒तम् । सु॒ऽवेद॑म् । कू॒चि॒त्ऽअ॒र्थिन॑म् ॥

Padapatha Devanagari Nonaccented

तम् । शश्वतीषु । मातृषु । वने । आ । वीतम् । अश्रितम् ।

चित्रम् । सन्तम् । गुहा । हितम् । सुऽवेदम् । कूचित्ऽअर्थिनम् ॥

Padapatha Transcription Accented

tám ǀ śáśvatīṣu ǀ mātṛ́ṣu ǀ váne ǀ ā́ ǀ vītám ǀ áśritam ǀ

citrám ǀ sántam ǀ gúhā ǀ hitám ǀ su-védam ǀ kūcit-arthínam ǁ

Padapatha Transcription Nonaccented

tam ǀ śaśvatīṣu ǀ mātṛṣu ǀ vane ǀ ā ǀ vītam ǀ aśritam ǀ

citram ǀ santam ǀ guhā ǀ hitam ǀ su-vedam ǀ kūcit-arthinam ǁ

04.007.07   (Mandala. Sukta. Rik)

3.5.07.02    (Ashtaka. Adhyaya. Varga. Rik)

04.01.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒सस्य॒ यद्वियु॑ता॒ सस्मि॒न्नूध॑न्नृ॒तस्य॒ धाम॑न्र॒णयं॑त दे॒वाः ।

म॒हाँ अ॒ग्निर्नम॑सा रा॒तह॑व्यो॒ वेर॑ध्व॒राय॒ सद॒मिदृ॒तावा॑ ॥

Samhita Devanagari Nonaccented

ससस्य यद्वियुता सस्मिन्नूधन्नृतस्य धामन्रणयंत देवाः ।

महाँ अग्निर्नमसा रातहव्यो वेरध्वराय सदमिदृतावा ॥

Samhita Transcription Accented

sasásya yádvíyutā sásminnū́dhannṛtásya dhā́manraṇáyanta devā́ḥ ǀ

mahā́m̐ agnírnámasā rātáhavyo véradhvarā́ya sádamídṛtā́vā ǁ

Samhita Transcription Nonaccented

sasasya yadviyutā sasminnūdhannṛtasya dhāmanraṇayanta devāḥ ǀ

mahām̐ agnirnamasā rātahavyo veradhvarāya sadamidṛtāvā ǁ

Padapatha Devanagari Accented

स॒सस्य॑ । यत् । विऽयु॑ता । सस्मि॑न् । ऊध॑न् । ऋ॒तस्य॑ । धाम॑न् । र॒णय॑न्त । दे॒वाः ।

म॒हान् । अ॒ग्निः । नम॑सा । रा॒तऽह॑व्यः । वेः । अ॒ध्व॒राय॑ । सद॑म् । इत् । ऋ॒तऽवा॑ ॥

Padapatha Devanagari Nonaccented

ससस्य । यत् । विऽयुता । सस्मिन् । ऊधन् । ऋतस्य । धामन् । रणयन्त । देवाः ।

महान् । अग्निः । नमसा । रातऽहव्यः । वेः । अध्वराय । सदम् । इत् । ऋतऽवा ॥

Padapatha Transcription Accented

sasásya ǀ yát ǀ ví-yutā ǀ sásmin ǀ ū́dhan ǀ ṛtásya ǀ dhā́man ǀ raṇáyanta ǀ devā́ḥ ǀ

mahā́n ǀ agníḥ ǀ námasā ǀ rātá-havyaḥ ǀ véḥ ǀ adhvarā́ya ǀ sádam ǀ ít ǀ ṛtá-vā ǁ

Padapatha Transcription Nonaccented

sasasya ǀ yat ǀ vi-yutā ǀ sasmin ǀ ūdhan ǀ ṛtasya ǀ dhāman ǀ raṇayanta ǀ devāḥ ǀ

mahān ǀ agniḥ ǀ namasā ǀ rāta-havyaḥ ǀ veḥ ǀ adhvarāya ǀ sadam ǀ it ǀ ṛta-vā ǁ

04.007.08   (Mandala. Sukta. Rik)

3.5.07.03    (Ashtaka. Adhyaya. Varga. Rik)

04.01.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वेर॑ध्व॒रस्य॑ दू॒त्या॑नि वि॒द्वानु॒भे अं॒ता रोद॑सी संचिकि॒त्वान् ।

दू॒त ई॑यसे प्र॒दिव॑ उरा॒णो वि॒दुष्ट॑रो दि॒व आ॒रोध॑नानि ॥

Samhita Devanagari Nonaccented

वेरध्वरस्य दूत्यानि विद्वानुभे अंता रोदसी संचिकित्वान् ।

दूत ईयसे प्रदिव उराणो विदुष्टरो दिव आरोधनानि ॥

Samhita Transcription Accented

véradhvarásya dūtyā́ni vidvā́nubhé antā́ ródasī saṃcikitvā́n ǀ

dūtá īyase pradíva urāṇó vidúṣṭaro divá āródhanāni ǁ

Samhita Transcription Nonaccented

veradhvarasya dūtyāni vidvānubhe antā rodasī saṃcikitvān ǀ

dūta īyase pradiva urāṇo viduṣṭaro diva ārodhanāni ǁ

Padapatha Devanagari Accented

वेः । अ॒ध्व॒रस्य॑ । दू॒त्या॑नि । वि॒द्वान् । उ॒भे इति॑ । अ॒न्तरिति॑ । रोद॑सी॒ इति॑ । स॒म्ऽचि॒कि॒त्वान् ।

दू॒तः । ई॒य॒से॒ । प्र॒ऽदिवः॑ । उ॒रा॒णः । वि॒दुःऽत॑रः । दि॒वः । आ॒ऽरोध॑नानि ॥

Padapatha Devanagari Nonaccented

वेः । अध्वरस्य । दूत्यानि । विद्वान् । उभे इति । अन्तरिति । रोदसी इति । सम्ऽचिकित्वान् ।

दूतः । ईयसे । प्रऽदिवः । उराणः । विदुःऽतरः । दिवः । आऽरोधनानि ॥

Padapatha Transcription Accented

véḥ ǀ adhvarásya ǀ dūtyā́ni ǀ vidvā́n ǀ ubhé íti ǀ antáríti ǀ ródasī íti ǀ sam-cikitvā́n ǀ

dūtáḥ ǀ īyase ǀ pra-dívaḥ ǀ urāṇáḥ ǀ vidúḥ-taraḥ ǀ diváḥ ǀ ā-ródhanāni ǁ

Padapatha Transcription Nonaccented

veḥ ǀ adhvarasya ǀ dūtyāni ǀ vidvān ǀ ubhe iti ǀ antariti ǀ rodasī iti ǀ sam-cikitvān ǀ

dūtaḥ ǀ īyase ǀ pra-divaḥ ǀ urāṇaḥ ǀ viduḥ-taraḥ ǀ divaḥ ǀ ā-rodhanāni ǁ

04.007.09   (Mandala. Sukta. Rik)

3.5.07.04    (Ashtaka. Adhyaya. Varga. Rik)

04.01.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कृ॒ष्णं त॒ एम॒ रुश॑तः पु॒रो भाश्च॑रि॒ष्ण्व१॒॑र्चिर्वपु॑षा॒मिदेकं॑ ।

यदप्र॑वीता॒ दध॑ते ह॒ गर्भं॑ स॒द्यश्चि॑ज्जा॒तो भव॒सीदु॑ दू॒तः ॥

Samhita Devanagari Nonaccented

कृष्णं त एम रुशतः पुरो भाश्चरिष्ण्वर्चिर्वपुषामिदेकं ।

यदप्रवीता दधते ह गर्भं सद्यश्चिज्जातो भवसीदु दूतः ॥

Samhita Transcription Accented

kṛṣṇám ta éma rúśataḥ puró bhā́ścariṣṇvárcírvápuṣāmídékam ǀ

yádápravītā dádhate ha gárbham sadyáścijjātó bhávasī́du dūtáḥ ǁ

Samhita Transcription Nonaccented

kṛṣṇam ta ema ruśataḥ puro bhāścariṣṇvarcirvapuṣāmidekam ǀ

yadapravītā dadhate ha garbham sadyaścijjāto bhavasīdu dūtaḥ ǁ

Padapatha Devanagari Accented

कृ॒ष्णम् । ते॒ । एम॑ । रुश॑तः । पु॒रः । भाः । च॒रि॒ष्णु । अ॒र्चिः । वपु॑षाम् । इत् । एक॑म् ।

यत् । अप्र॑ऽवीता । दध॑ते । ह॒ । गर्भ॑म् । स॒द्यः । चि॒त् । जा॒तः । भव॑सि । इत् । ऊं॒ इति॑ । दू॒तः ॥

Padapatha Devanagari Nonaccented

कृष्णम् । ते । एम । रुशतः । पुरः । भाः । चरिष्णु । अर्चिः । वपुषाम् । इत् । एकम् ।

यत् । अप्रऽवीता । दधते । ह । गर्भम् । सद्यः । चित् । जातः । भवसि । इत् । ऊं इति । दूतः ॥

Padapatha Transcription Accented

kṛṣṇám ǀ te ǀ éma ǀ rúśataḥ ǀ puráḥ ǀ bhā́ḥ ǀ cariṣṇú ǀ arcíḥ ǀ vápuṣām ǀ ít ǀ ékam ǀ

yát ǀ ápra-vītā ǀ dádhate ǀ ha ǀ gárbham ǀ sadyáḥ ǀ cit ǀ jātáḥ ǀ bhávasi ǀ ít ǀ ūṃ íti ǀ dūtáḥ ǁ

Padapatha Transcription Nonaccented

kṛṣṇam ǀ te ǀ ema ǀ ruśataḥ ǀ puraḥ ǀ bhāḥ ǀ cariṣṇu ǀ arciḥ ǀ vapuṣām ǀ it ǀ ekam ǀ

yat ǀ apra-vītā ǀ dadhate ǀ ha ǀ garbham ǀ sadyaḥ ǀ cit ǀ jātaḥ ǀ bhavasi ǀ it ǀ ūṃ iti ǀ dūtaḥ ǁ

04.007.10   (Mandala. Sukta. Rik)

3.5.07.05    (Ashtaka. Adhyaya. Varga. Rik)

04.01.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒द्यो जा॒तस्य॒ ददृ॑शान॒मोजो॒ यद॑स्य॒ वातो॑ अनु॒वाति॑ शो॒चिः ।

वृ॒णक्ति॑ ति॒ग्माम॑त॒सेषु॑ जि॒ह्वां स्थि॒रा चि॒दन्ना॑ दयते॒ वि जंभैः॑ ॥

Samhita Devanagari Nonaccented

सद्यो जातस्य ददृशानमोजो यदस्य वातो अनुवाति शोचिः ।

वृणक्ति तिग्मामतसेषु जिह्वां स्थिरा चिदन्ना दयते वि जंभैः ॥

Samhita Transcription Accented

sadyó jātásya dádṛśānamójo yádasya vā́to anuvā́ti śocíḥ ǀ

vṛṇákti tigmā́mataséṣu jihvā́m sthirā́ cidánnā dayate ví jámbhaiḥ ǁ

Samhita Transcription Nonaccented

sadyo jātasya dadṛśānamojo yadasya vāto anuvāti śociḥ ǀ

vṛṇakti tigmāmataseṣu jihvām sthirā cidannā dayate vi jambhaiḥ ǁ

Padapatha Devanagari Accented

स॒द्यः । जा॒तस्य॑ । ददृ॑शानम् । ओजः॑ । यत् । अ॒स्य॒ । वातः॑ । अ॒नु॒ऽवाति॑ । शो॒चिः ।

वृ॒णक्ति॑ । ति॒ग्माम् । अ॒त॒सेषु॑ । जि॒ह्वाम् । स्थि॒रा । चि॒त् । अन्ना॑ । द॒य॒ते॒ । वि । जम्भैः॑ ॥

Padapatha Devanagari Nonaccented

सद्यः । जातस्य । ददृशानम् । ओजः । यत् । अस्य । वातः । अनुऽवाति । शोचिः ।

वृणक्ति । तिग्माम् । अतसेषु । जिह्वाम् । स्थिरा । चित् । अन्ना । दयते । वि । जम्भैः ॥

Padapatha Transcription Accented

sadyáḥ ǀ jātásya ǀ dádṛśānam ǀ ójaḥ ǀ yát ǀ asya ǀ vā́taḥ ǀ anu-vā́ti ǀ śocíḥ ǀ

vṛṇákti ǀ tigmā́m ǀ ataséṣu ǀ jihvā́m ǀ sthirā́ ǀ cit ǀ ánnā ǀ dayate ǀ ví ǀ jámbhaiḥ ǁ

Padapatha Transcription Nonaccented

sadyaḥ ǀ jātasya ǀ dadṛśānam ǀ ojaḥ ǀ yat ǀ asya ǀ vātaḥ ǀ anu-vāti ǀ śociḥ ǀ

vṛṇakti ǀ tigmām ǀ ataseṣu ǀ jihvām ǀ sthirā ǀ cit ǀ annā ǀ dayate ǀ vi ǀ jambhaiḥ ǁ

04.007.11   (Mandala. Sukta. Rik)

3.5.07.06    (Ashtaka. Adhyaya. Varga. Rik)

04.01.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तृ॒षु यदन्ना॑ तृ॒षुणा॑ व॒वक्ष॑ तृ॒षुं दू॒तं कृ॑णुते य॒ह्वो अ॒ग्निः ।

वात॑स्य मे॒ळिं स॑चते नि॒जूर्व॑न्ना॒शुं न वा॑जयते हि॒न्वे अर्वा॑ ॥

Samhita Devanagari Nonaccented

तृषु यदन्ना तृषुणा ववक्ष तृषुं दूतं कृणुते यह्वो अग्निः ।

वातस्य मेळिं सचते निजूर्वन्नाशुं न वाजयते हिन्वे अर्वा ॥

Samhita Transcription Accented

tṛṣú yádánnā tṛṣúṇā vavákṣa tṛṣúm dūtám kṛṇute yahvó agníḥ ǀ

vā́tasya meḷím sacate nijū́rvannāśúm ná vājayate hinvé árvā ǁ

Samhita Transcription Nonaccented

tṛṣu yadannā tṛṣuṇā vavakṣa tṛṣum dūtam kṛṇute yahvo agniḥ ǀ

vātasya meḷim sacate nijūrvannāśum na vājayate hinve arvā ǁ

Padapatha Devanagari Accented

तृ॒षु । यत् । अन्ना॑ । तृ॒षुणा॑ । व॒वक्ष॑ । तृ॒षुम् । दू॒तम् । कृ॒णु॒ते॒ । य॒ह्वः । अ॒ग्निः ।

वात॑स्य । मे॒ळिम् । स॒च॒ते॒ । नि॒ऽजूर्व॑न् । आ॒शुम् । न । वा॒ज॒य॒ते॒ । हि॒न्वे । अर्वा॑ ॥

Padapatha Devanagari Nonaccented

तृषु । यत् । अन्ना । तृषुणा । ववक्ष । तृषुम् । दूतम् । कृणुते । यह्वः । अग्निः ।

वातस्य । मेळिम् । सचते । निऽजूर्वन् । आशुम् । न । वाजयते । हिन्वे । अर्वा ॥

Padapatha Transcription Accented

tṛṣú ǀ yát ǀ ánnā ǀ tṛṣúṇā ǀ vavákṣa ǀ tṛṣúm ǀ dūtám ǀ kṛṇute ǀ yahváḥ ǀ agníḥ ǀ

vā́tasya ǀ meḷím ǀ sacate ǀ ni-jū́rvan ǀ āśúm ǀ ná ǀ vājayate ǀ hinvé ǀ árvā ǁ

Padapatha Transcription Nonaccented

tṛṣu ǀ yat ǀ annā ǀ tṛṣuṇā ǀ vavakṣa ǀ tṛṣum ǀ dūtam ǀ kṛṇute ǀ yahvaḥ ǀ agniḥ ǀ

vātasya ǀ meḷim ǀ sacate ǀ ni-jūrvan ǀ āśum ǀ na ǀ vājayate ǀ hinve ǀ arvā ǁ