SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 6

 

1. Info

To:    agni
From:   vāmadeva gautama
Metres:   1st set of styles: virāṭtrisṭup (1, 3, 5, 8, 11); bhurikpaṅkti (2, 4, 9); svarāṭpaṅkti (6); nicṛttriṣṭup (7); triṣṭup (10)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.006.01   (Mandala. Sukta. Rik)

3.5.04.01    (Ashtaka. Adhyaya. Varga. Rik)

04.01.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऊ॒र्ध्व ऊ॒ षु णो॑ अध्वरस्य होत॒रग्ने॒ तिष्ठ॑ दे॒वता॑ता॒ यजी॑यान् ।

त्वं हि विश्व॑म॒भ्यसि॒ मन्म॒ प्र वे॒धस॑श्चित्तिरसि मनी॒षां ॥

Samhita Devanagari Nonaccented

ऊर्ध्व ऊ षु णो अध्वरस्य होतरग्ने तिष्ठ देवताता यजीयान् ।

त्वं हि विश्वमभ्यसि मन्म प्र वेधसश्चित्तिरसि मनीषां ॥

Samhita Transcription Accented

ūrdhvá ū ṣú ṇo adhvarasya hotarágne tíṣṭha devátātā yájīyān ǀ

tvám hí víśvamabhyási mánma prá vedhásaścittirasi manīṣā́m ǁ

Samhita Transcription Nonaccented

ūrdhva ū ṣu ṇo adhvarasya hotaragne tiṣṭha devatātā yajīyān ǀ

tvam hi viśvamabhyasi manma pra vedhasaścittirasi manīṣām ǁ

Padapatha Devanagari Accented

ऊ॒र्ध्वः । ऊं॒ इति॑ । सु । नः॒ । अ॒ध्व॒र॒स्य॒ । हो॒तः॒ । अग्ने॑ । तिष्ठ॑ । दे॒वऽता॑ता । यजी॑यान् ।

त्वम् । हि । विश्व॑म् । अ॒भि । असि॑ । मन्म॑ । प्र । वे॒धसः॑ । चि॒त् । ति॒र॒सि॒ । म॒नी॒षाम् ॥

Padapatha Devanagari Nonaccented

ऊर्ध्वः । ऊं इति । सु । नः । अध्वरस्य । होतः । अग्ने । तिष्ठ । देवऽताता । यजीयान् ।

त्वम् । हि । विश्वम् । अभि । असि । मन्म । प्र । वेधसः । चित् । तिरसि । मनीषाम् ॥

Padapatha Transcription Accented

ūrdhváḥ ǀ ūṃ íti ǀ sú ǀ naḥ ǀ adhvarasya ǀ hotaḥ ǀ ágne ǀ tíṣṭha ǀ devá-tātā ǀ yájīyān ǀ

tvám ǀ hí ǀ víśvam ǀ abhí ǀ ási ǀ mánma ǀ prá ǀ vedhásaḥ ǀ cit ǀ tirasi ǀ manīṣā́m ǁ

Padapatha Transcription Nonaccented

ūrdhvaḥ ǀ ūṃ iti ǀ su ǀ naḥ ǀ adhvarasya ǀ hotaḥ ǀ agne ǀ tiṣṭha ǀ deva-tātā ǀ yajīyān ǀ

tvam ǀ hi ǀ viśvam ǀ abhi ǀ asi ǀ manma ǀ pra ǀ vedhasaḥ ǀ cit ǀ tirasi ǀ manīṣām ǁ

04.006.02   (Mandala. Sukta. Rik)

3.5.04.02    (Ashtaka. Adhyaya. Varga. Rik)

04.01.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अमू॑रो॒ होता॒ न्य॑सादि वि॒क्ष्व१॒॑ग्निर्मं॒द्रो वि॒दथे॑षु॒ प्रचे॑ताः ।

ऊ॒र्ध्वं भा॒नुं स॑वि॒तेवा॑श्रे॒न्मेते॑व धू॒मं स्त॑भाय॒दुप॒ द्यां ॥

Samhita Devanagari Nonaccented

अमूरो होता न्यसादि विक्ष्वग्निर्मंद्रो विदथेषु प्रचेताः ।

ऊर्ध्वं भानुं सवितेवाश्रेन्मेतेव धूमं स्तभायदुप द्यां ॥

Samhita Transcription Accented

ámūro hótā nyásādi vikṣvágnírmandró vidátheṣu prácetāḥ ǀ

ūrdhvám bhānúm savitévāśrenméteva dhūmám stabhāyadúpa dyā́m ǁ

Samhita Transcription Nonaccented

amūro hotā nyasādi vikṣvagnirmandro vidatheṣu pracetāḥ ǀ

ūrdhvam bhānum savitevāśrenmeteva dhūmam stabhāyadupa dyām ǁ

Padapatha Devanagari Accented

अमू॑रः । होता॑ । नि । अ॒सा॒दि॒ । वि॒क्षु । अ॒ग्निः । म॒न्द्रः । वि॒दथे॑षु । प्रऽचे॑ताः ।

ऊ॒र्ध्वम् । भा॒नुम् । स॒वि॒ताऽइ॑व । अ॒श्रे॒त् । मेता॑ऽइव । धू॒मम् । स्त॒भा॒य॒त् । उप॑ । द्याम् ॥

Padapatha Devanagari Nonaccented

अमूरः । होता । नि । असादि । विक्षु । अग्निः । मन्द्रः । विदथेषु । प्रऽचेताः ।

ऊर्ध्वम् । भानुम् । सविताऽइव । अश्रेत् । मेताऽइव । धूमम् । स्तभायत् । उप । द्याम् ॥

Padapatha Transcription Accented

ámūraḥ ǀ hótā ǀ ní ǀ asādi ǀ vikṣú ǀ agníḥ ǀ mandráḥ ǀ vidátheṣu ǀ prá-cetāḥ ǀ

ūrdhvám ǀ bhānúm ǀ savitā́-iva ǀ aśret ǀ métā-iva ǀ dhūmám ǀ stabhāyat ǀ úpa ǀ dyā́m ǁ

Padapatha Transcription Nonaccented

amūraḥ ǀ hotā ǀ ni ǀ asādi ǀ vikṣu ǀ agniḥ ǀ mandraḥ ǀ vidatheṣu ǀ pra-cetāḥ ǀ

ūrdhvam ǀ bhānum ǀ savitā-iva ǀ aśret ǀ metā-iva ǀ dhūmam ǀ stabhāyat ǀ upa ǀ dyām ǁ

04.006.03   (Mandala. Sukta. Rik)

3.5.04.03    (Ashtaka. Adhyaya. Varga. Rik)

04.01.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒ता सु॑जू॒र्णी रा॒तिनी॑ घृ॒ताची॑ प्रदक्षि॒णिद्दे॒वता॑तिमुरा॒णः ।

उदु॒ स्वरु॑र्नव॒जा नाक्रः प॒श्वो अ॑नक्ति॒ सुधि॑तः सु॒मेकः॑ ॥

Samhita Devanagari Nonaccented

यता सुजूर्णी रातिनी घृताची प्रदक्षिणिद्देवतातिमुराणः ।

उदु स्वरुर्नवजा नाक्रः पश्वो अनक्ति सुधितः सुमेकः ॥

Samhita Transcription Accented

yatā́ sujūrṇī́ rātínī ghṛtā́cī pradakṣiṇíddevátātimurāṇáḥ ǀ

údu svárurnavajā́ nā́kráḥ paśvó anakti súdhitaḥ sumékaḥ ǁ

Samhita Transcription Nonaccented

yatā sujūrṇī rātinī ghṛtācī pradakṣiṇiddevatātimurāṇaḥ ǀ

udu svarurnavajā nākraḥ paśvo anakti sudhitaḥ sumekaḥ ǁ

Padapatha Devanagari Accented

य॒ता । सु॒ऽजू॒र्णिः । रा॒तिनी॑ । घृ॒ताची॑ । प्र॒ऽद॒क्षि॒णित् । दे॒वऽता॑तिम् । उ॒रा॒णः ।

उत् । ऊं॒ इति॑ । स्वरुः॑ । न॒व॒ऽजाः । न । अ॒क्रः । प॒श्वः । अ॒न॒क्ति॒ । सुऽधि॑तः । सु॒ऽमेकः॑ ॥

Padapatha Devanagari Nonaccented

यता । सुऽजूर्णिः । रातिनी । घृताची । प्रऽदक्षिणित् । देवऽतातिम् । उराणः ।

उत् । ऊं इति । स्वरुः । नवऽजाः । न । अक्रः । पश्वः । अनक्ति । सुऽधितः । सुऽमेकः ॥

Padapatha Transcription Accented

yatā́ ǀ su-jūrṇíḥ ǀ rātínī ǀ ghṛtā́cī ǀ pra-dakṣiṇít ǀ devá-tātim ǀ urāṇáḥ ǀ

út ǀ ūṃ íti ǀ sváruḥ ǀ nava-jā́ḥ ǀ ná ǀ akráḥ ǀ paśváḥ ǀ anakti ǀ sú-dhitaḥ ǀ su-mékaḥ ǁ

Padapatha Transcription Nonaccented

yatā ǀ su-jūrṇiḥ ǀ rātinī ǀ ghṛtācī ǀ pra-dakṣiṇit ǀ deva-tātim ǀ urāṇaḥ ǀ

ut ǀ ūṃ iti ǀ svaruḥ ǀ nava-jāḥ ǀ na ǀ akraḥ ǀ paśvaḥ ǀ anakti ǀ su-dhitaḥ ǀ su-mekaḥ ǁ

04.006.04   (Mandala. Sukta. Rik)

3.5.04.04    (Ashtaka. Adhyaya. Varga. Rik)

04.01.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्ती॒र्णे ब॒र्हिषि॑ समिधा॒ने अ॒ग्ना ऊ॒र्ध्वो अ॑ध्व॒र्युर्जु॑जुषा॒णो अ॑स्थात् ।

पर्य॒ग्निः प॑शु॒पा न होता॑ त्रिवि॒ष्ट्ये॑ति प्र॒दिव॑ उरा॒णः ॥

Samhita Devanagari Nonaccented

स्तीर्णे बर्हिषि समिधाने अग्ना ऊर्ध्वो अध्वर्युर्जुजुषाणो अस्थात् ।

पर्यग्निः पशुपा न होता त्रिविष्ट्येति प्रदिव उराणः ॥

Samhita Transcription Accented

stīrṇé barhíṣi samidhāné agnā́ ūrdhvó adhvaryúrjujuṣāṇó asthāt ǀ

páryagníḥ paśupā́ ná hótā triviṣṭyéti pradíva urāṇáḥ ǁ

Samhita Transcription Nonaccented

stīrṇe barhiṣi samidhāne agnā ūrdhvo adhvaryurjujuṣāṇo asthāt ǀ

paryagniḥ paśupā na hotā triviṣṭyeti pradiva urāṇaḥ ǁ

Padapatha Devanagari Accented

स्ती॒र्णे । ब॒र्हिषि॑ । स॒म्ऽइ॒धा॒ने । अ॒ग्नौ । ऊ॒र्ध्वः । अ॒ध्व॒र्युः । जु॒जु॒षा॒णः । अ॒स्था॒त् ।

परि॑ । अ॒ग्निः । प॒शु॒ऽपाः । न । होता॑ । त्रि॒ऽवि॒ष्टि । ए॒ति॒ । प्र॒ऽदिवः॑ । उ॒रा॒णः ॥

Padapatha Devanagari Nonaccented

स्तीर्णे । बर्हिषि । सम्ऽइधाने । अग्नौ । ऊर्ध्वः । अध्वर्युः । जुजुषाणः । अस्थात् ।

परि । अग्निः । पशुऽपाः । न । होता । त्रिऽविष्टि । एति । प्रऽदिवः । उराणः ॥

Padapatha Transcription Accented

stīrṇé ǀ barhíṣi ǀ sam-idhāné ǀ agnáu ǀ ūrdhváḥ ǀ adhvaryúḥ ǀ jujuṣāṇáḥ ǀ asthāt ǀ

pári ǀ agníḥ ǀ paśu-pā́ḥ ǀ ná ǀ hótā ǀ tri-viṣṭí ǀ eti ǀ pra-dívaḥ ǀ urāṇáḥ ǁ

Padapatha Transcription Nonaccented

stīrṇe ǀ barhiṣi ǀ sam-idhāne ǀ agnau ǀ ūrdhvaḥ ǀ adhvaryuḥ ǀ jujuṣāṇaḥ ǀ asthāt ǀ

pari ǀ agniḥ ǀ paśu-pāḥ ǀ na ǀ hotā ǀ tri-viṣṭi ǀ eti ǀ pra-divaḥ ǀ urāṇaḥ ǁ

04.006.05   (Mandala. Sukta. Rik)

3.5.04.05    (Ashtaka. Adhyaya. Varga. Rik)

04.01.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॒ त्मना॑ मि॒तद्रु॑रेति॒ होता॒ग्निर्मं॒द्रो मधु॑वचा ऋ॒तावा॑ ।

द्रवं॑त्यस्य वा॒जिनो॒ न शोका॒ भयं॑ते॒ विश्वा॒ भुव॑ना॒ यदभ्रा॑ट् ॥

Samhita Devanagari Nonaccented

परि त्मना मितद्रुरेति होताग्निर्मंद्रो मधुवचा ऋतावा ।

द्रवंत्यस्य वाजिनो न शोका भयंते विश्वा भुवना यदभ्राट् ॥

Samhita Transcription Accented

pári tmánā mitádrureti hótāgnírmandró mádhuvacā ṛtā́vā ǀ

drávantyasya vājíno ná śókā bháyante víśvā bhúvanā yádábhrāṭ ǁ

Samhita Transcription Nonaccented

pari tmanā mitadrureti hotāgnirmandro madhuvacā ṛtāvā ǀ

dravantyasya vājino na śokā bhayante viśvā bhuvanā yadabhrāṭ ǁ

Padapatha Devanagari Accented

परि॑ । त्मना॑ । मि॒तऽद्रुः॑ । ए॒ति॒ । होता॑ । अ॒ग्निः । म॒न्द्रः । मधु॑ऽवचाः । ऋ॒तऽवा॑ ।

द्रव॑न्ति । अ॒स्य॒ । वा॒जिनः॑ । न । शोकाः॑ । भय॑न्ते । विश्वा॑ । भुव॑ना । यत् । अभ्रा॑ट् ॥

Padapatha Devanagari Nonaccented

परि । त्मना । मितऽद्रुः । एति । होता । अग्निः । मन्द्रः । मधुऽवचाः । ऋतऽवा ।

द्रवन्ति । अस्य । वाजिनः । न । शोकाः । भयन्ते । विश्वा । भुवना । यत् । अभ्राट् ॥

Padapatha Transcription Accented

pári ǀ tmánā ǀ mitá-druḥ ǀ eti ǀ hótā ǀ agníḥ ǀ mandráḥ ǀ mádhu-vacāḥ ǀ ṛtá-vā ǀ

drávanti ǀ asya ǀ vājínaḥ ǀ ná ǀ śókāḥ ǀ bháyante ǀ víśvā ǀ bhúvanā ǀ yát ǀ ábhrāṭ ǁ

Padapatha Transcription Nonaccented

pari ǀ tmanā ǀ mita-druḥ ǀ eti ǀ hotā ǀ agniḥ ǀ mandraḥ ǀ madhu-vacāḥ ǀ ṛta-vā ǀ

dravanti ǀ asya ǀ vājinaḥ ǀ na ǀ śokāḥ ǀ bhayante ǀ viśvā ǀ bhuvanā ǀ yat ǀ abhrāṭ ǁ

04.006.06   (Mandala. Sukta. Rik)

3.5.05.01    (Ashtaka. Adhyaya. Varga. Rik)

04.01.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भ॒द्रा ते॑ अग्ने स्वनीक सं॒दृग्घो॒रस्य॑ स॒तो विषु॑णस्य॒ चारुः॑ ।

न यत्ते॑ शो॒चिस्तम॑सा॒ वरं॑त॒ न ध्व॒स्मान॑स्त॒न्वी॒३॒॑ रेप॒ आ धुः॑ ॥

Samhita Devanagari Nonaccented

भद्रा ते अग्ने स्वनीक संदृग्घोरस्य सतो विषुणस्य चारुः ।

न यत्ते शोचिस्तमसा वरंत न ध्वस्मानस्तन्वी रेप आ धुः ॥

Samhita Transcription Accented

bhadrā́ te agne svanīka saṃdṛ́gghorásya sató víṣuṇasya cā́ruḥ ǀ

ná yátte śocístámasā váranta ná dhvasmā́nastanvī́ répa ā́ dhuḥ ǁ

Samhita Transcription Nonaccented

bhadrā te agne svanīka saṃdṛgghorasya sato viṣuṇasya cāruḥ ǀ

na yatte śocistamasā varanta na dhvasmānastanvī repa ā dhuḥ ǁ

Padapatha Devanagari Accented

भ॒द्रा । ते॒ । अ॒ग्ने॒ । सु॒ऽअ॒नी॒क॒ । स॒म्ऽदृक् । घो॒रस्य॑ । स॒तः । विषु॑णस्य । चारुः॑ ।

न । यत् । ते॒ । शो॒चिः । तम॑सा । वर॑न्त । न । ध्व॒स्मानः॑ । त॒न्वि॑ । रेपः॑ । आ । धु॒रिति॑ धुः ॥

Padapatha Devanagari Nonaccented

भद्रा । ते । अग्ने । सुऽअनीक । सम्ऽदृक् । घोरस्य । सतः । विषुणस्य । चारुः ।

न । यत् । ते । शोचिः । तमसा । वरन्त । न । ध्वस्मानः । तन्वि । रेपः । आ । धुरिति धुः ॥

Padapatha Transcription Accented

bhadrā́ ǀ te ǀ agne ǀ su-anīka ǀ sam-dṛ́k ǀ ghorásya ǀ satáḥ ǀ víṣuṇasya ǀ cā́ruḥ ǀ

ná ǀ yát ǀ te ǀ śocíḥ ǀ támasā ǀ váranta ǀ ná ǀ dhvasmā́naḥ ǀ tanví ǀ répaḥ ǀ ā́ ǀ dhuríti dhuḥ ǁ

Padapatha Transcription Nonaccented

bhadrā ǀ te ǀ agne ǀ su-anīka ǀ sam-dṛk ǀ ghorasya ǀ sataḥ ǀ viṣuṇasya ǀ cāruḥ ǀ

na ǀ yat ǀ te ǀ śociḥ ǀ tamasā ǀ varanta ǀ na ǀ dhvasmānaḥ ǀ tanvi ǀ repaḥ ǀ ā ǀ dhuriti dhuḥ ǁ

04.006.07   (Mandala. Sukta. Rik)

3.5.05.02    (Ashtaka. Adhyaya. Varga. Rik)

04.01.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न यस्य॒ सातु॒र्जनि॑तो॒रवा॑रि॒ न मा॒तरा॑पि॒तरा॒ नू चि॑दि॒ष्टौ ।

अधा॑ मि॒त्रो न सुधि॑तः पाव॒को॒३॒॑ऽग्निर्दी॑दाय॒ मानु॑षीषु वि॒क्षु ॥

Samhita Devanagari Nonaccented

न यस्य सातुर्जनितोरवारि न मातरापितरा नू चिदिष्टौ ।

अधा मित्रो न सुधितः पावकोऽग्निर्दीदाय मानुषीषु विक्षु ॥

Samhita Transcription Accented

ná yásya sā́turjánitorávāri ná mātárāpitárā nū́ cidiṣṭáu ǀ

ádhā mitró ná súdhitaḥ pāvakó’gnírdīdāya mā́nuṣīṣu vikṣú ǁ

Samhita Transcription Nonaccented

na yasya sāturjanitoravāri na mātarāpitarā nū cidiṣṭau ǀ

adhā mitro na sudhitaḥ pāvako’gnirdīdāya mānuṣīṣu vikṣu ǁ

Padapatha Devanagari Accented

न । यस्य॑ । सातुः॑ । जनि॑तोः । अवा॑रि । न । मा॒तरा॑पि॒तरा॑ । नु । चि॒त् । इ॒ष्टौ ।

अध॑ । मि॒त्रः । न । सुऽधि॑तः । पा॒व॒कः । अ॒ग्निः । दी॒दा॒य॒ । मानु॑षीषु । वि॒क्षु ॥

Padapatha Devanagari Nonaccented

न । यस्य । सातुः । जनितोः । अवारि । न । मातरापितरा । नु । चित् । इष्टौ ।

अध । मित्रः । न । सुऽधितः । पावकः । अग्निः । दीदाय । मानुषीषु । विक्षु ॥

Padapatha Transcription Accented

ná ǀ yásya ǀ sā́tuḥ ǀ jánitoḥ ǀ ávāri ǀ ná ǀ mātárāpitárā ǀ nú ǀ cit ǀ iṣṭáu ǀ

ádha ǀ mitráḥ ǀ ná ǀ sú-dhitaḥ ǀ pāvakáḥ ǀ agníḥ ǀ dīdāya ǀ mā́nuṣīṣu ǀ vikṣú ǁ

Padapatha Transcription Nonaccented

na ǀ yasya ǀ sātuḥ ǀ janitoḥ ǀ avāri ǀ na ǀ mātarāpitarā ǀ nu ǀ cit ǀ iṣṭau ǀ

adha ǀ mitraḥ ǀ na ǀ su-dhitaḥ ǀ pāvakaḥ ǀ agniḥ ǀ dīdāya ǀ mānuṣīṣu ǀ vikṣu ǁ

04.006.08   (Mandala. Sukta. Rik)

3.5.05.03    (Ashtaka. Adhyaya. Varga. Rik)

04.01.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्विर्यं पंच॒ जीज॑नन्त्सं॒वसा॑नाः॒ स्वसा॑रो अ॒ग्निं मानु॑षीषु वि॒क्षु ।

उ॒ष॒र्बुध॑मथ॒र्यो॒३॒॑ न दंतं॑ शु॒क्रं स्वासं॑ पर॒शुं न ति॒ग्मं ॥

Samhita Devanagari Nonaccented

द्विर्यं पंच जीजनन्त्संवसानाः स्वसारो अग्निं मानुषीषु विक्षु ।

उषर्बुधमथर्यो न दंतं शुक्रं स्वासं परशुं न तिग्मं ॥

Samhita Transcription Accented

dvíryám páñca jī́janantsaṃvásānāḥ svásāro agním mā́nuṣīṣu vikṣú ǀ

uṣarbúdhamatharyó ná dántam śukrám svā́sam paraśúm ná tigmám ǁ

Samhita Transcription Nonaccented

dviryam pañca jījanantsaṃvasānāḥ svasāro agnim mānuṣīṣu vikṣu ǀ

uṣarbudhamatharyo na dantam śukram svāsam paraśum na tigmam ǁ

Padapatha Devanagari Accented

द्विः । यम् । पञ्च॑ । जीज॑नन् । स॒म्ऽवसा॑नाः । स्वसा॑रः । अ॒ग्निम् । मानु॑षीषु । वि॒क्षु ।

उ॒षः॒ऽबुध॑म् । अ॒थ॒र्यः॑ । न । दन्त॑म् । शु॒क्रम् । सु॒ऽआस॑म् । प॒र॒शुम् । न । ति॒ग्मम् ॥

Padapatha Devanagari Nonaccented

द्विः । यम् । पञ्च । जीजनन् । सम्ऽवसानाः । स्वसारः । अग्निम् । मानुषीषु । विक्षु ।

उषःऽबुधम् । अथर्यः । न । दन्तम् । शुक्रम् । सुऽआसम् । परशुम् । न । तिग्मम् ॥

Padapatha Transcription Accented

dvíḥ ǀ yám ǀ páñca ǀ jī́janan ǀ sam-vásānāḥ ǀ svásāraḥ ǀ agním ǀ mā́nuṣīṣu ǀ vikṣú ǀ

uṣaḥ-búdham ǀ atharyáḥ ǀ ná ǀ dántam ǀ śukrám ǀ su-ā́sam ǀ paraśúm ǀ ná ǀ tigmám ǁ

Padapatha Transcription Nonaccented

dviḥ ǀ yam ǀ pañca ǀ jījanan ǀ sam-vasānāḥ ǀ svasāraḥ ǀ agnim ǀ mānuṣīṣu ǀ vikṣu ǀ

uṣaḥ-budham ǀ atharyaḥ ǀ na ǀ dantam ǀ śukram ǀ su-āsam ǀ paraśum ǀ na ǀ tigmam ǁ

04.006.09   (Mandala. Sukta. Rik)

3.5.05.04    (Ashtaka. Adhyaya. Varga. Rik)

04.01.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॒ त्ये अ॑ग्ने ह॒रितो॑ घृत॒स्ना रोहि॑तास ऋ॒ज्वंचः॒ स्वंचः॑ ।

अ॒रु॒षासो॒ वृष॑ण ऋजुमु॒ष्का आ दे॒वता॑तिमह्वंत द॒स्माः ॥

Samhita Devanagari Nonaccented

तव त्ये अग्ने हरितो घृतस्ना रोहितास ऋज्वंचः स्वंचः ।

अरुषासो वृषण ऋजुमुष्का आ देवतातिमह्वंत दस्माः ॥

Samhita Transcription Accented

táva tyé agne haríto ghṛtasnā́ róhitāsa ṛjváñcaḥ sváñcaḥ ǀ

aruṣā́so vṛ́ṣaṇa ṛjumuṣkā́ ā́ devátātimahvanta dasmā́ḥ ǁ

Samhita Transcription Nonaccented

tava tye agne harito ghṛtasnā rohitāsa ṛjvañcaḥ svañcaḥ ǀ

aruṣāso vṛṣaṇa ṛjumuṣkā ā devatātimahvanta dasmāḥ ǁ

Padapatha Devanagari Accented

तव॑ । त्ये । अ॒ग्ने॒ । ह॒रितः॑ । घृ॒त॒ऽस्नाः । रोहि॑तासः । ऋ॒जु॒ऽअञ्चः॑ । सु॒ऽअञ्चः॑ ।

अ॒रु॒षासः॑ । वृष॑णः । ऋ॒जु॒ऽमु॒ष्काः । आ । दे॒वऽता॑तिम् । अ॒ह्व॒न्त॒ । द॒स्माः ॥

Padapatha Devanagari Nonaccented

तव । त्ये । अग्ने । हरितः । घृतऽस्नाः । रोहितासः । ऋजुऽअञ्चः । सुऽअञ्चः ।

अरुषासः । वृषणः । ऋजुऽमुष्काः । आ । देवऽतातिम् । अह्वन्त । दस्माः ॥

Padapatha Transcription Accented

táva ǀ tyé ǀ agne ǀ harítaḥ ǀ ghṛta-snā́ḥ ǀ róhitāsaḥ ǀ ṛju-áñcaḥ ǀ su-áñcaḥ ǀ

aruṣā́saḥ ǀ vṛ́ṣaṇaḥ ǀ ṛju-muṣkā́ḥ ǀ ā́ ǀ devá-tātim ǀ ahvanta ǀ dasmā́ḥ ǁ

Padapatha Transcription Nonaccented

tava ǀ tye ǀ agne ǀ haritaḥ ǀ ghṛta-snāḥ ǀ rohitāsaḥ ǀ ṛju-añcaḥ ǀ su-añcaḥ ǀ

aruṣāsaḥ ǀ vṛṣaṇaḥ ǀ ṛju-muṣkāḥ ǀ ā ǀ deva-tātim ǀ ahvanta ǀ dasmāḥ ǁ

04.006.10   (Mandala. Sukta. Rik)

3.5.05.05    (Ashtaka. Adhyaya. Varga. Rik)

04.01.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये ह॒ त्ये ते॒ सह॑माना अ॒यास॑स्त्वे॒षासो॑ अग्ने अ॒र्चय॒श्चरं॑ति ।

श्ये॒नासो॒ न दु॑वस॒नासो॒ अर्थं॑ तुविष्व॒णसो॒ मारु॑तं॒ न शर्धः॑ ॥

Samhita Devanagari Nonaccented

ये ह त्ये ते सहमाना अयासस्त्वेषासो अग्ने अर्चयश्चरंति ।

श्येनासो न दुवसनासो अर्थं तुविष्वणसो मारुतं न शर्धः ॥

Samhita Transcription Accented

yé ha tyé te sáhamānā ayā́sastveṣā́so agne arcáyaścáranti ǀ

śyenā́so ná duvasanā́so ártham tuviṣvaṇáso mā́rutam ná śárdhaḥ ǁ

Samhita Transcription Nonaccented

ye ha tye te sahamānā ayāsastveṣāso agne arcayaścaranti ǀ

śyenāso na duvasanāso artham tuviṣvaṇaso mārutam na śardhaḥ ǁ

Padapatha Devanagari Accented

ये । ह॒ । त्ये । ते॒ । सह॑मानाः । अ॒यासः॑ । त्वे॒षासः॑ । अ॒ग्ने॒ । अ॒र्चयः॑ । चर॑न्ति ।

श्ये॒नासः॑ । न । दु॒व॒स॒नासः॑ । अर्थ॑म् । तु॒वि॒ऽस्व॒नसः॑ । मारु॑तम् । न । शर्धः॑ ॥

Padapatha Devanagari Nonaccented

ये । ह । त्ये । ते । सहमानाः । अयासः । त्वेषासः । अग्ने । अर्चयः । चरन्ति ।

श्येनासः । न । दुवसनासः । अर्थम् । तुविऽस्वनसः । मारुतम् । न । शर्धः ॥

Padapatha Transcription Accented

yé ǀ ha ǀ tyé ǀ te ǀ sáhamānāḥ ǀ ayā́saḥ ǀ tveṣā́saḥ ǀ agne ǀ arcáyaḥ ǀ cáranti ǀ

śyenā́saḥ ǀ ná ǀ duvasanā́saḥ ǀ ártham ǀ tuvi-svanásaḥ ǀ mā́rutam ǀ ná ǀ śárdhaḥ ǁ

Padapatha Transcription Nonaccented

ye ǀ ha ǀ tye ǀ te ǀ sahamānāḥ ǀ ayāsaḥ ǀ tveṣāsaḥ ǀ agne ǀ arcayaḥ ǀ caranti ǀ

śyenāsaḥ ǀ na ǀ duvasanāsaḥ ǀ artham ǀ tuvi-svanasaḥ ǀ mārutam ǀ na ǀ śardhaḥ ǁ

04.006.11   (Mandala. Sukta. Rik)

3.5.05.06    (Ashtaka. Adhyaya. Varga. Rik)

04.01.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अका॑रि॒ ब्रह्म॑ समिधान॒ तुभ्यं॒ शंसा॑त्यु॒क्थं यज॑ते॒ व्यू॑ धाः ।

होता॑रम॒ग्निं मनु॑षो॒ नि षे॑दुर्नम॒स्यंत॑ उ॒शिजः॒ शंस॑मा॒योः ॥

Samhita Devanagari Nonaccented

अकारि ब्रह्म समिधान तुभ्यं शंसात्युक्थं यजते व्यू धाः ।

होतारमग्निं मनुषो नि षेदुर्नमस्यंत उशिजः शंसमायोः ॥

Samhita Transcription Accented

ákāri bráhma samidhāna túbhyam śáṃsātyukthám yájate vyū́ dhāḥ ǀ

hótāramagním mánuṣo ní ṣedurnamasyánta uśíjaḥ śáṃsamāyóḥ ǁ

Samhita Transcription Nonaccented

akāri brahma samidhāna tubhyam śaṃsātyuktham yajate vyū dhāḥ ǀ

hotāramagnim manuṣo ni ṣedurnamasyanta uśijaḥ śaṃsamāyoḥ ǁ

Padapatha Devanagari Accented

अका॑रि । ब्रह्म॑ । स॒म्ऽइ॒धा॒न॒ । तुभ्य॑म् । शंसा॑ति । उ॒क्थम् । यज॑ते । वि । ऊं॒ इति॑ । धाः॒ ।

होता॑रम् । अ॒ग्निम् । मनु॑षः । नि । से॒दुः॒ । न॒म॒स्यन्तः॑ । उ॒शिजः॑ । शंस॑म् । आ॒योः ॥

Padapatha Devanagari Nonaccented

अकारि । ब्रह्म । सम्ऽइधान । तुभ्यम् । शंसाति । उक्थम् । यजते । वि । ऊं इति । धाः ।

होतारम् । अग्निम् । मनुषः । नि । सेदुः । नमस्यन्तः । उशिजः । शंसम् । आयोः ॥

Padapatha Transcription Accented

ákāri ǀ bráhma ǀ sam-idhāna ǀ túbhyam ǀ śáṃsāti ǀ ukthám ǀ yájate ǀ ví ǀ ūṃ íti ǀ dhāḥ ǀ

hótāram ǀ agním ǀ mánuṣaḥ ǀ ní ǀ seduḥ ǀ namasyántaḥ ǀ uśíjaḥ ǀ śáṃsam ǀ āyóḥ ǁ

Padapatha Transcription Nonaccented

akāri ǀ brahma ǀ sam-idhāna ǀ tubhyam ǀ śaṃsāti ǀ uktham ǀ yajate ǀ vi ǀ ūṃ iti ǀ dhāḥ ǀ

hotāram ǀ agnim ǀ manuṣaḥ ǀ ni ǀ seduḥ ǀ namasyantaḥ ǀ uśijaḥ ǀ śaṃsam ǀ āyoḥ ǁ