SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 9

 

1. Info

To:    agni
From:   vāmadeva gautama
Metres:   1st set of styles: gāyatrī (1, 3, 4); virāḍgāyatrī (2, 6); nicṛdgāyatrī (7, 8); tripādgāyatrī (5)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.009.01   (Mandala. Sukta. Rik)

3.5.09.01    (Ashtaka. Adhyaya. Varga. Rik)

04.01.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॑ मृ॒ळ म॒हाँ अ॑सि॒ य ई॒मा दे॑व॒युं जनं॑ ।

इ॒येथ॑ ब॒र्हिरा॒सदं॑ ॥

Samhita Devanagari Nonaccented

अग्ने मृळ महाँ असि य ईमा देवयुं जनं ।

इयेथ बर्हिरासदं ॥

Samhita Transcription Accented

ágne mṛḷá mahā́m̐ asi yá īmā́ devayúm jánam ǀ

iyétha barhírāsádam ǁ

Samhita Transcription Nonaccented

agne mṛḷa mahām̐ asi ya īmā devayum janam ǀ

iyetha barhirāsadam ǁ

Padapatha Devanagari Accented

अग्ने॑ । मृ॒ळ । म॒हान् । अ॒सि॒ । यः । ई॒म् । आ । दे॒व॒ऽयुम् । जन॑म् ।

इ॒येथ॑ । ब॒र्हिः । आ॒ऽसद॑म् ॥

Padapatha Devanagari Nonaccented

अग्ने । मृळ । महान् । असि । यः । ईम् । आ । देवऽयुम् । जनम् ।

इयेथ । बर्हिः । आऽसदम् ॥

Padapatha Transcription Accented

ágne ǀ mṛḷá ǀ mahā́n ǀ asi ǀ yáḥ ǀ īm ǀ ā́ ǀ deva-yúm ǀ jánam ǀ

iyétha ǀ barhíḥ ǀ ā-sádam ǁ

Padapatha Transcription Nonaccented

agne ǀ mṛḷa ǀ mahān ǀ asi ǀ yaḥ ǀ īm ǀ ā ǀ deva-yum ǀ janam ǀ

iyetha ǀ barhiḥ ǀ ā-sadam ǁ

04.009.02   (Mandala. Sukta. Rik)

3.5.09.02    (Ashtaka. Adhyaya. Varga. Rik)

04.01.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स मानु॑षीषु दू॒ळभो॑ वि॒क्षु प्रा॒वीरम॑र्त्यः ।

दू॒तो विश्वे॑षां भुवत् ॥

Samhita Devanagari Nonaccented

स मानुषीषु दूळभो विक्षु प्रावीरमर्त्यः ।

दूतो विश्वेषां भुवत् ॥

Samhita Transcription Accented

sá mā́nuṣīṣu dūḷábho vikṣú prāvī́rámartyaḥ ǀ

dūtó víśveṣām bhuvat ǁ

Samhita Transcription Nonaccented

sa mānuṣīṣu dūḷabho vikṣu prāvīramartyaḥ ǀ

dūto viśveṣām bhuvat ǁ

Padapatha Devanagari Accented

सः । मानु॑षीषु । दुः॒ऽदभः॑ । वि॒क्षु । प्र॒ऽअ॒वीः । अम॑र्त्यः ।

दू॒तः । विश्वे॑षाम् । भु॒व॒त् ॥

Padapatha Devanagari Nonaccented

सः । मानुषीषु । दुःऽदभः । विक्षु । प्रऽअवीः । अमर्त्यः ।

दूतः । विश्वेषाम् । भुवत् ॥

Padapatha Transcription Accented

sáḥ ǀ mā́nuṣīṣu ǀ duḥ-dábhaḥ ǀ vikṣú ǀ pra-avī́ḥ ǀ ámartyaḥ ǀ

dūtáḥ ǀ víśveṣām ǀ bhuvat ǁ

Padapatha Transcription Nonaccented

saḥ ǀ mānuṣīṣu ǀ duḥ-dabhaḥ ǀ vikṣu ǀ pra-avīḥ ǀ amartyaḥ ǀ

dūtaḥ ǀ viśveṣām ǀ bhuvat ǁ

04.009.03   (Mandala. Sukta. Rik)

3.5.09.03    (Ashtaka. Adhyaya. Varga. Rik)

04.01.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स सद्म॒ परि॑ णीयते॒ होता॑ मं॒द्रो दिवि॑ष्टिषु ।

उ॒त पोता॒ नि षी॑दति ॥

Samhita Devanagari Nonaccented

स सद्म परि णीयते होता मंद्रो दिविष्टिषु ।

उत पोता नि षीदति ॥

Samhita Transcription Accented

sá sádma pári ṇīyate hótā mandró díviṣṭiṣu ǀ

utá pótā ní ṣīdati ǁ

Samhita Transcription Nonaccented

sa sadma pari ṇīyate hotā mandro diviṣṭiṣu ǀ

uta potā ni ṣīdati ǁ

Padapatha Devanagari Accented

सः । सद्म॑ । परि॑ । नी॒य॒ते॒ । होता॑ । म॒न्द्रः । दिवि॑ष्टिषु ।

उ॒त । पोता॑ । नि । सी॒द॒ति॒ ॥

Padapatha Devanagari Nonaccented

सः । सद्म । परि । नीयते । होता । मन्द्रः । दिविष्टिषु ।

उत । पोता । नि । सीदति ॥

Padapatha Transcription Accented

sáḥ ǀ sádma ǀ pári ǀ nīyate ǀ hótā ǀ mandráḥ ǀ díviṣṭiṣu ǀ

utá ǀ pótā ǀ ní ǀ sīdati ǁ

Padapatha Transcription Nonaccented

saḥ ǀ sadma ǀ pari ǀ nīyate ǀ hotā ǀ mandraḥ ǀ diviṣṭiṣu ǀ

uta ǀ potā ǀ ni ǀ sīdati ǁ

04.009.04   (Mandala. Sukta. Rik)

3.5.09.04    (Ashtaka. Adhyaya. Varga. Rik)

04.01.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त ग्ना अ॒ग्निर॑ध्व॒र उ॒तो गृ॒हप॑ति॒र्दमे॑ ।

उ॒त ब्र॒ह्मा नि षी॑दति ॥

Samhita Devanagari Nonaccented

उत ग्ना अग्निरध्वर उतो गृहपतिर्दमे ।

उत ब्रह्मा नि षीदति ॥

Samhita Transcription Accented

utá gnā́ agníradhvará utó gṛhápatirdáme ǀ

utá brahmā́ ní ṣīdati ǁ

Samhita Transcription Nonaccented

uta gnā agniradhvara uto gṛhapatirdame ǀ

uta brahmā ni ṣīdati ǁ

Padapatha Devanagari Accented

उ॒त । ग्नाः । अ॒ग्निः । अ॒ध्व॒रे । उ॒तो इति॑ । गृ॒हऽप॑तिः । दमे॑ ।

उ॒त । ब्र॒ह्मा । नि । सी॒द॒ति॒ ॥

Padapatha Devanagari Nonaccented

उत । ग्नाः । अग्निः । अध्वरे । उतो इति । गृहऽपतिः । दमे ।

उत । ब्रह्मा । नि । सीदति ॥

Padapatha Transcription Accented

utá ǀ gnā́ḥ ǀ agníḥ ǀ adhvaré ǀ utó íti ǀ gṛhá-patiḥ ǀ dáme ǀ

utá ǀ brahmā́ ǀ ní ǀ sīdati ǁ

Padapatha Transcription Nonaccented

uta ǀ gnāḥ ǀ agniḥ ǀ adhvare ǀ uto iti ǀ gṛha-patiḥ ǀ dame ǀ

uta ǀ brahmā ǀ ni ǀ sīdati ǁ

04.009.05   (Mandala. Sukta. Rik)

3.5.09.05    (Ashtaka. Adhyaya. Varga. Rik)

04.01.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वेषि॒ ह्य॑ध्वरीय॒तामु॑पव॒क्ता जना॑नां ।

ह॒व्या च॒ मानु॑षाणां ॥

Samhita Devanagari Nonaccented

वेषि ह्यध्वरीयतामुपवक्ता जनानां ।

हव्या च मानुषाणां ॥

Samhita Transcription Accented

véṣi hyádhvarīyatā́mupavaktā́ jánānām ǀ

havyā́ ca mā́nuṣāṇām ǁ

Samhita Transcription Nonaccented

veṣi hyadhvarīyatāmupavaktā janānām ǀ

havyā ca mānuṣāṇām ǁ

Padapatha Devanagari Accented

वेषि॑ । हि । अ॒ध्व॒रि॒ऽय॒ताम् । उ॒प॒ऽव॒क्ता । जना॑नाम् ।

ह॒व्या । च॒ । मानु॑षाणाम् ॥

Padapatha Devanagari Nonaccented

वेषि । हि । अध्वरिऽयताम् । उपऽवक्ता । जनानाम् ।

हव्या । च । मानुषाणाम् ॥

Padapatha Transcription Accented

véṣi ǀ hí ǀ adhvari-yatā́m ǀ upa-vaktā́ ǀ jánānām ǀ

havyā́ ǀ ca ǀ mā́nuṣāṇām ǁ

Padapatha Transcription Nonaccented

veṣi ǀ hi ǀ adhvari-yatām ǀ upa-vaktā ǀ janānām ǀ

havyā ǀ ca ǀ mānuṣāṇām ǁ

04.009.06   (Mandala. Sukta. Rik)

3.5.09.06    (Ashtaka. Adhyaya. Varga. Rik)

04.01.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वेषीद्व॑स्य दू॒त्यं१॒॑ यस्य॒ जुजो॑षो अध्व॒रं ।

ह॒व्यं मर्त॑स्य॒ वोळ्ह॑वे ॥

Samhita Devanagari Nonaccented

वेषीद्वस्य दूत्यं यस्य जुजोषो अध्वरं ।

हव्यं मर्तस्य वोळ्हवे ॥

Samhita Transcription Accented

véṣī́dvasya dūtyám yásya jújoṣo adhvarám ǀ

havyám mártasya vóḷhave ǁ

Samhita Transcription Nonaccented

veṣīdvasya dūtyam yasya jujoṣo adhvaram ǀ

havyam martasya voḷhave ǁ

Padapatha Devanagari Accented

वेषि॑ । इत् । ऊं॒ इति॑ । अ॒स्य॒ । दू॒त्य॑म् । यस्य॑ । जुजो॑षः । अ॒ध्व॒रम् ।

ह॒व्यम् । मर्त॑स्य । वोळ्ह॑वे ॥

Padapatha Devanagari Nonaccented

वेषि । इत् । ऊं इति । अस्य । दूत्यम् । यस्य । जुजोषः । अध्वरम् ।

हव्यम् । मर्तस्य । वोळ्हवे ॥

Padapatha Transcription Accented

véṣi ǀ ít ǀ ūṃ íti ǀ asya ǀ dūtyám ǀ yásya ǀ jújoṣaḥ ǀ adhvarám ǀ

havyám ǀ mártasya ǀ vóḷhave ǁ

Padapatha Transcription Nonaccented

veṣi ǀ it ǀ ūṃ iti ǀ asya ǀ dūtyam ǀ yasya ǀ jujoṣaḥ ǀ adhvaram ǀ

havyam ǀ martasya ǀ voḷhave ǁ

04.009.07   (Mandala. Sukta. Rik)

3.5.09.07    (Ashtaka. Adhyaya. Varga. Rik)

04.01.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्माकं॑ जोष्यध्व॒रम॒स्माकं॑ य॒ज्ञमं॑गिरः ।

अ॒स्माकं॑ शृणुधी॒ हवं॑ ॥

Samhita Devanagari Nonaccented

अस्माकं जोष्यध्वरमस्माकं यज्ञमंगिरः ।

अस्माकं शृणुधी हवं ॥

Samhita Transcription Accented

asmā́kam joṣyadhvarámasmā́kam yajñámaṅgiraḥ ǀ

asmā́kam śṛṇudhī hávam ǁ

Samhita Transcription Nonaccented

asmākam joṣyadhvaramasmākam yajñamaṅgiraḥ ǀ

asmākam śṛṇudhī havam ǁ

Padapatha Devanagari Accented

अ॒स्माक॑म् । जो॒षि॒ । अ॒ध्व॒रम् । अ॒स्माक॑म् । य॒ज्ञम् । अ॒ङ्गि॒रः॒ ।

अ॒स्माक॑म् । शृ॒णु॒धि॒ । हव॑म् ॥

Padapatha Devanagari Nonaccented

अस्माकम् । जोषि । अध्वरम् । अस्माकम् । यज्ञम् । अङ्गिरः ।

अस्माकम् । शृणुधि । हवम् ॥

Padapatha Transcription Accented

asmā́kam ǀ joṣi ǀ adhvarám ǀ asmā́kam ǀ yajñám ǀ aṅgiraḥ ǀ

asmā́kam ǀ śṛṇudhi ǀ hávam ǁ

Padapatha Transcription Nonaccented

asmākam ǀ joṣi ǀ adhvaram ǀ asmākam ǀ yajñam ǀ aṅgiraḥ ǀ

asmākam ǀ śṛṇudhi ǀ havam ǁ

04.009.08   (Mandala. Sukta. Rik)

3.5.09.08    (Ashtaka. Adhyaya. Varga. Rik)

04.01.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॑ ते दू॒ळभो॒ रथो॒ऽस्माँ अ॑श्नोतु वि॒श्वतः॑ ।

येन॒ रक्ष॑सि दा॒शुषः॑ ॥

Samhita Devanagari Nonaccented

परि ते दूळभो रथोऽस्माँ अश्नोतु विश्वतः ।

येन रक्षसि दाशुषः ॥

Samhita Transcription Accented

pári te dūḷábho rátho’smā́m̐ aśnotu viśvátaḥ ǀ

yéna rákṣasi dāśúṣaḥ ǁ

Samhita Transcription Nonaccented

pari te dūḷabho ratho’smām̐ aśnotu viśvataḥ ǀ

yena rakṣasi dāśuṣaḥ ǁ

Padapatha Devanagari Accented

परि॑ । ते॒ । दुः॒ऽदभः॑ । रथः॑ । अ॒स्मान् । अ॒श्नो॒तु॒ । वि॒श्वतः॑ ।

येन॑ । रक्ष॑सि । दा॒शुषः॑ ॥

Padapatha Devanagari Nonaccented

परि । ते । दुःऽदभः । रथः । अस्मान् । अश्नोतु । विश्वतः ।

येन । रक्षसि । दाशुषः ॥

Padapatha Transcription Accented

pári ǀ te ǀ duḥ-dábhaḥ ǀ ráthaḥ ǀ asmā́n ǀ aśnotu ǀ viśvátaḥ ǀ

yéna ǀ rákṣasi ǀ dāśúṣaḥ ǁ

Padapatha Transcription Nonaccented

pari ǀ te ǀ duḥ-dabhaḥ ǀ rathaḥ ǀ asmān ǀ aśnotu ǀ viśvataḥ ǀ

yena ǀ rakṣasi ǀ dāśuṣaḥ ǁ