SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 10

 

1. Info

To:    agni
From:   vāmadeva gautama
Metres:   1st set of styles: bhurikgāyatrī (2-4, 7); svarāḍuṣnik (5, 8); gāyatrī (1); virāḍuṣnik (6)

2nd set of styles: padapaṅkti (1-3); padapaṅkti or uṣṇih (4, 6, 7); mahāpadapaṅkti (5); uṣṇih (8)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.010.01   (Mandala. Sukta. Rik)

3.5.10.01    (Ashtaka. Adhyaya. Varga. Rik)

04.01.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ तम॒द्याश्वं॒ न स्तोमैः॒ क्रतुं॒ न भ॒द्रं हृ॑दि॒स्पृशं॑ ।

ऋ॒ध्यामा॑ त॒ ओहैः॑ ॥

Samhita Devanagari Nonaccented

अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशं ।

ऋध्यामा त ओहैः ॥

Samhita Transcription Accented

ágne támadyā́śvam ná stómaiḥ krátum ná bhadrám hṛdispṛ́śam ǀ

ṛdhyā́mā ta óhaiḥ ǁ

Samhita Transcription Nonaccented

agne tamadyāśvam na stomaiḥ kratum na bhadram hṛdispṛśam ǀ

ṛdhyāmā ta ohaiḥ ǁ

Padapatha Devanagari Accented

अग्ने॑ । तम् । अ॒द्य । अश्व॑म् । न । स्तोमैः॑ । क्रतु॑म् । न । भ॒द्रम् । हृ॒दि॒ऽस्पृश॑म् ।

ऋ॒ध्याम॑ । ते॒ । ओहैः॑ ॥

Padapatha Devanagari Nonaccented

अग्ने । तम् । अद्य । अश्वम् । न । स्तोमैः । क्रतुम् । न । भद्रम् । हृदिऽस्पृशम् ।

ऋध्याम । ते । ओहैः ॥

Padapatha Transcription Accented

ágne ǀ tám ǀ adyá ǀ áśvam ǀ ná ǀ stómaiḥ ǀ krátum ǀ ná ǀ bhadrám ǀ hṛdi-spṛ́śam ǀ

ṛdhyā́ma ǀ te ǀ óhaiḥ ǁ

Padapatha Transcription Nonaccented

agne ǀ tam ǀ adya ǀ aśvam ǀ na ǀ stomaiḥ ǀ kratum ǀ na ǀ bhadram ǀ hṛdi-spṛśam ǀ

ṛdhyāma ǀ te ǀ ohaiḥ ǁ

04.010.02   (Mandala. Sukta. Rik)

3.5.10.02    (Ashtaka. Adhyaya. Varga. Rik)

04.01.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधा॒ ह्य॑ग्ने॒ क्रतो॑र्भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः ।

र॒थीर्ऋ॒तस्य॑ बृह॒तो ब॒भूथ॑ ॥

Samhita Devanagari Nonaccented

अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः ।

रथीर्ऋतस्य बृहतो बभूथ ॥

Samhita Transcription Accented

ádhā hyágne krátorbhadrásya dákṣasya sādhóḥ ǀ

rathī́rṛtásya bṛható babhū́tha ǁ

Samhita Transcription Nonaccented

adhā hyagne kratorbhadrasya dakṣasya sādhoḥ ǀ

rathīrṛtasya bṛhato babhūtha ǁ

Padapatha Devanagari Accented

अध॑ । हि । अ॒ग्ने॒ । क्रतोः॑ । भ॒द्रस्य॑ । दक्ष॑स्य । सा॒धोः ।

र॒थीः । ऋ॒तस्य॑ । बृ॒ह॒तः । ब॒भूथ॑ ॥

Padapatha Devanagari Nonaccented

अध । हि । अग्ने । क्रतोः । भद्रस्य । दक्षस्य । साधोः ।

रथीः । ऋतस्य । बृहतः । बभूथ ॥

Padapatha Transcription Accented

ádha ǀ hí ǀ agne ǀ krátoḥ ǀ bhadrásya ǀ dákṣasya ǀ sādhóḥ ǀ

rathī́ḥ ǀ ṛtásya ǀ bṛhatáḥ ǀ babhū́tha ǁ

Padapatha Transcription Nonaccented

adha ǀ hi ǀ agne ǀ kratoḥ ǀ bhadrasya ǀ dakṣasya ǀ sādhoḥ ǀ

rathīḥ ǀ ṛtasya ǀ bṛhataḥ ǀ babhūtha ǁ

04.010.03   (Mandala. Sukta. Rik)

3.5.10.03    (Ashtaka. Adhyaya. Varga. Rik)

04.01.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒भिर्नो॑ अ॒र्कैर्भवा॑ नो अ॒र्वाङ् स्व१॒॑र्ण ज्योतिः॑ ।

अग्ने॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः ॥

Samhita Devanagari Nonaccented

एभिर्नो अर्कैर्भवा नो अर्वाङ् स्वर्ण ज्योतिः ।

अग्ने विश्वेभिः सुमना अनीकैः ॥

Samhita Transcription Accented

ebhírno arkáirbhávā no arvā́ṅ svárṇá jyótiḥ ǀ

ágne víśvebhiḥ sumánā ánīkaiḥ ǁ

Samhita Transcription Nonaccented

ebhirno arkairbhavā no arvāṅ svarṇa jyotiḥ ǀ

agne viśvebhiḥ sumanā anīkaiḥ ǁ

Padapatha Devanagari Accented

ए॒भिः । नः॒ । अ॒र्कैः । भव॑ । नः॒ । अ॒र्वाङ् । स्वः॑ । न । ज्योतिः॑ ।

अग्ने॑ । विश्वे॑भिः । सु॒ऽमनाः॑ । अनी॑कैः ॥

Padapatha Devanagari Nonaccented

एभिः । नः । अर्कैः । भव । नः । अर्वाङ् । स्वः । न । ज्योतिः ।

अग्ने । विश्वेभिः । सुऽमनाः । अनीकैः ॥

Padapatha Transcription Accented

ebhíḥ ǀ naḥ ǀ arkáiḥ ǀ bháva ǀ naḥ ǀ arvā́ṅ ǀ sváḥ ǀ ná ǀ jyótiḥ ǀ

ágne ǀ víśvebhiḥ ǀ su-mánāḥ ǀ ánīkaiḥ ǁ

Padapatha Transcription Nonaccented

ebhiḥ ǀ naḥ ǀ arkaiḥ ǀ bhava ǀ naḥ ǀ arvāṅ ǀ svaḥ ǀ na ǀ jyotiḥ ǀ

agne ǀ viśvebhiḥ ǀ su-manāḥ ǀ anīkaiḥ ǁ

04.010.04   (Mandala. Sukta. Rik)

3.5.10.04    (Ashtaka. Adhyaya. Varga. Rik)

04.01.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒भिष्टे॑ अ॒द्य गी॒र्भिर्गृ॒णंतोऽग्ने॒ दाशे॑म ।

प्र ते॑ दि॒वो न स्त॑नयंति॒ शुष्माः॑ ॥

Samhita Devanagari Nonaccented

आभिष्टे अद्य गीर्भिर्गृणंतोऽग्ने दाशेम ।

प्र ते दिवो न स्तनयंति शुष्माः ॥

Samhita Transcription Accented

ābhíṣṭe adyá gīrbhírgṛṇántó’gne dā́śema ǀ

prá te divó ná stanayanti śúṣmāḥ ǁ

Samhita Transcription Nonaccented

ābhiṣṭe adya gīrbhirgṛṇanto’gne dāśema ǀ

pra te divo na stanayanti śuṣmāḥ ǁ

Padapatha Devanagari Accented

आ॒भिः । ते॒ । अ॒द्य । गीः॒ऽभिः । गृ॒णन्तः॑ । अग्ने॑ । दाशे॑म ।

प्र । ते॒ । दि॒वः । न । स्त॒न॒य॒न्ति॒ । शुष्माः॑ ॥

Padapatha Devanagari Nonaccented

आभिः । ते । अद्य । गीःऽभिः । गृणन्तः । अग्ने । दाशेम ।

प्र । ते । दिवः । न । स्तनयन्ति । शुष्माः ॥

Padapatha Transcription Accented

ābhíḥ ǀ te ǀ adyá ǀ gīḥ-bhíḥ ǀ gṛṇántaḥ ǀ ágne ǀ dā́śema ǀ

prá ǀ te ǀ diváḥ ǀ ná ǀ stanayanti ǀ śúṣmāḥ ǁ

Padapatha Transcription Nonaccented

ābhiḥ ǀ te ǀ adya ǀ gīḥ-bhiḥ ǀ gṛṇantaḥ ǀ agne ǀ dāśema ǀ

pra ǀ te ǀ divaḥ ǀ na ǀ stanayanti ǀ śuṣmāḥ ǁ

04.010.05   (Mandala. Sukta. Rik)

3.5.10.05    (Ashtaka. Adhyaya. Varga. Rik)

04.01.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॒ स्वादि॒ष्ठाग्ने॒ संदृ॑ष्टिरि॒दा चि॒दह्न॑ इ॒दा चि॑द॒क्तोः ।

श्रि॒ये रु॒क्मो न रो॑चत उपा॒के ॥

Samhita Devanagari Nonaccented

तव स्वादिष्ठाग्ने संदृष्टिरिदा चिदह्न इदा चिदक्तोः ।

श्रिये रुक्मो न रोचत उपाके ॥

Samhita Transcription Accented

táva svā́diṣṭhā́gne sáṃdṛṣṭiridā́ cidáhna idā́ cidaktóḥ ǀ

śriyé rukmó ná rocata upāké ǁ

Samhita Transcription Nonaccented

tava svādiṣṭhāgne saṃdṛṣṭiridā cidahna idā cidaktoḥ ǀ

śriye rukmo na rocata upāke ǁ

Padapatha Devanagari Accented

तव॑ । स्वादि॑ष्ठा । अग्ने॑ । सम्ऽदृ॑ष्टिः । इ॒दा । चि॒त् । अह्नः॑ । इ॒दा । चि॒त् । अ॒क्तोः ।

श्रि॒ये । रु॒क्मः । न । रो॒च॒ते॒ । उ॒पा॒के ॥

Padapatha Devanagari Nonaccented

तव । स्वादिष्ठा । अग्ने । सम्ऽदृष्टिः । इदा । चित् । अह्नः । इदा । चित् । अक्तोः ।

श्रिये । रुक्मः । न । रोचते । उपाके ॥

Padapatha Transcription Accented

táva ǀ svā́diṣṭhā ǀ ágne ǀ sám-dṛṣṭiḥ ǀ idā́ ǀ cit ǀ áhnaḥ ǀ idā́ ǀ cit ǀ aktóḥ ǀ

śriyé ǀ rukmáḥ ǀ ná ǀ rocate ǀ upāké ǁ

Padapatha Transcription Nonaccented

tava ǀ svādiṣṭhā ǀ agne ǀ sam-dṛṣṭiḥ ǀ idā ǀ cit ǀ ahnaḥ ǀ idā ǀ cit ǀ aktoḥ ǀ

śriye ǀ rukmaḥ ǀ na ǀ rocate ǀ upāke ǁ

04.010.06   (Mandala. Sukta. Rik)

3.5.10.06    (Ashtaka. Adhyaya. Varga. Rik)

04.01.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

घृ॒तं न पू॒तं त॒नूर॑रे॒पाः शुचि॒ हिर॑ण्यं ।

तत्ते॑ रु॒क्मो न रो॑चत स्वधावः ॥

Samhita Devanagari Nonaccented

घृतं न पूतं तनूररेपाः शुचि हिरण्यं ।

तत्ते रुक्मो न रोचत स्वधावः ॥

Samhita Transcription Accented

ghṛtám ná pūtám tanū́rarepā́ḥ śúci híraṇyam ǀ

tátte rukmó ná rocata svadhāvaḥ ǁ

Samhita Transcription Nonaccented

ghṛtam na pūtam tanūrarepāḥ śuci hiraṇyam ǀ

tatte rukmo na rocata svadhāvaḥ ǁ

Padapatha Devanagari Accented

घृ॒तम् । न । पू॒तम् । त॒नूः । अ॒रे॒पाः । शुचि॑ । हिर॑ण्यम् ।

तत् । ते॒ । रु॒क्मः । न । रो॒च॒त॒ । स्व॒धा॒ऽवः॒ ॥

Padapatha Devanagari Nonaccented

घृतम् । न । पूतम् । तनूः । अरेपाः । शुचि । हिरण्यम् ।

तत् । ते । रुक्मः । न । रोचत । स्वधाऽवः ॥

Padapatha Transcription Accented

ghṛtám ǀ ná ǀ pūtám ǀ tanū́ḥ ǀ arepā́ḥ ǀ śúci ǀ híraṇyam ǀ

tát ǀ te ǀ rukmáḥ ǀ ná ǀ rocata ǀ svadhā-vaḥ ǁ

Padapatha Transcription Nonaccented

ghṛtam ǀ na ǀ pūtam ǀ tanūḥ ǀ arepāḥ ǀ śuci ǀ hiraṇyam ǀ

tat ǀ te ǀ rukmaḥ ǀ na ǀ rocata ǀ svadhā-vaḥ ǁ

04.010.07   (Mandala. Sukta. Rik)

3.5.10.07    (Ashtaka. Adhyaya. Varga. Rik)

04.01.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कृ॒तं चि॒द्धि ष्मा॒ सने॑मि॒ द्वेषोऽग्न॑ इ॒नोषि॒ मर्ता॑त् ।

इ॒त्था यज॑मानादृतावः ॥

Samhita Devanagari Nonaccented

कृतं चिद्धि ष्मा सनेमि द्वेषोऽग्न इनोषि मर्तात् ।

इत्था यजमानादृतावः ॥

Samhita Transcription Accented

kṛtám ciddhí ṣmā sánemi dvéṣó’gna inóṣi mártāt ǀ

itthā́ yájamānādṛtāvaḥ ǁ

Samhita Transcription Nonaccented

kṛtam ciddhi ṣmā sanemi dveṣo’gna inoṣi martāt ǀ

itthā yajamānādṛtāvaḥ ǁ

Padapatha Devanagari Accented

कृ॒तम् । चि॒त् । हि । स्म॒ । सने॑मि । द्वेषः॑ । अग्ने॑ । इ॒नोषि॑ । मर्ता॑त् ।

इ॒त्था । यज॑मानात् । ऋ॒त॒ऽवः॒ ॥

Padapatha Devanagari Nonaccented

कृतम् । चित् । हि । स्म । सनेमि । द्वेषः । अग्ने । इनोषि । मर्तात् ।

इत्था । यजमानात् । ऋतऽवः ॥

Padapatha Transcription Accented

kṛtám ǀ cit ǀ hí ǀ sma ǀ sánemi ǀ dvéṣaḥ ǀ ágne ǀ inóṣi ǀ mártāt ǀ

itthā́ ǀ yájamānāt ǀ ṛta-vaḥ ǁ

Padapatha Transcription Nonaccented

kṛtam ǀ cit ǀ hi ǀ sma ǀ sanemi ǀ dveṣaḥ ǀ agne ǀ inoṣi ǀ martāt ǀ

itthā ǀ yajamānāt ǀ ṛta-vaḥ ǁ

04.010.08   (Mandala. Sukta. Rik)

3.5.10.08    (Ashtaka. Adhyaya. Varga. Rik)

04.01.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शि॒वा नः॑ स॒ख्या संतु॑ भ्रा॒त्राग्ने॑ दे॒वेषु॑ यु॒ष्मे ।

सा नो॒ नाभिः॒ सद॑ने॒ सस्मि॒न्नूध॑न् ॥

Samhita Devanagari Nonaccented

शिवा नः सख्या संतु भ्रात्राग्ने देवेषु युष्मे ।

सा नो नाभिः सदने सस्मिन्नूधन् ॥

Samhita Transcription Accented

śivā́ naḥ sakhyā́ sántu bhrātrā́gne devéṣu yuṣmé ǀ

sā́ no nā́bhiḥ sádane sásminnū́dhan ǁ

Samhita Transcription Nonaccented

śivā naḥ sakhyā santu bhrātrāgne deveṣu yuṣme ǀ

sā no nābhiḥ sadane sasminnūdhan ǁ

Padapatha Devanagari Accented

शि॒वा । नः॒ । स॒ख्या । सन्तु॑ । भ्रा॒त्रा । अग्ने॑ । दे॒वेषु॑ । यु॒ष्मे इति॑ ।

सा । नः॒ । नाभिः॑ । सद॑ने । सस्मि॑न् । ऊध॑न् ॥

Padapatha Devanagari Nonaccented

शिवा । नः । सख्या । सन्तु । भ्रात्रा । अग्ने । देवेषु । युष्मे इति ।

सा । नः । नाभिः । सदने । सस्मिन् । ऊधन् ॥

Padapatha Transcription Accented

śivā́ ǀ naḥ ǀ sakhyā́ ǀ sántu ǀ bhrātrā́ ǀ ágne ǀ devéṣu ǀ yuṣmé íti ǀ

sā́ ǀ naḥ ǀ nā́bhiḥ ǀ sádane ǀ sásmin ǀ ū́dhan ǁ

Padapatha Transcription Nonaccented

śivā ǀ naḥ ǀ sakhyā ǀ santu ǀ bhrātrā ǀ agne ǀ deveṣu ǀ yuṣme iti ǀ

sā ǀ naḥ ǀ nābhiḥ ǀ sadane ǀ sasmin ǀ ūdhan ǁ