SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 47

 

1. Info

To:    1: vāyu;
2-4: indra, vāyu
From:   vāmadeva gautama
Metres:   1st set of styles: anuṣṭup (1, 3); bhuriguṣṇik (2); nicṛdanuṣṭup (4)

2nd set of styles: anuṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.047.01   (Mandala. Sukta. Rik)

3.7.23.01    (Ashtaka. Adhyaya. Varga. Rik)

04.05.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वायो॑ शु॒क्रो अ॑यामि ते॒ मध्वो॒ अग्रं॒ दिवि॑ष्टिषु ।

आ या॑हि॒ सोम॑पीतये स्पा॒र्हो दे॑व नि॒युत्व॑ता ॥

Samhita Devanagari Nonaccented

वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु ।

आ याहि सोमपीतये स्पार्हो देव नियुत्वता ॥

Samhita Transcription Accented

vā́yo śukró ayāmi te mádhvo ágram díviṣṭiṣu ǀ

ā́ yāhi sómapītaye spārhó deva niyútvatā ǁ

Samhita Transcription Nonaccented

vāyo śukro ayāmi te madhvo agram diviṣṭiṣu ǀ

ā yāhi somapītaye spārho deva niyutvatā ǁ

Padapatha Devanagari Accented

वायो॒ इति॑ । शु॒क्रः । अ॒या॒मि॒ । ते॒ । मध्वः॑ । अग्र॑म् । दिवि॑ष्टिषु ।

आ । या॒हि॒ । सोम॑ऽपीतये । स्पा॒र्हः । दे॒व॒ । नि॒युत्व॑ता ॥

Padapatha Devanagari Nonaccented

वायो इति । शुक्रः । अयामि । ते । मध्वः । अग्रम् । दिविष्टिषु ।

आ । याहि । सोमऽपीतये । स्पार्हः । देव । नियुत्वता ॥

Padapatha Transcription Accented

vā́yo íti ǀ śukráḥ ǀ ayāmi ǀ te ǀ mádhvaḥ ǀ ágram ǀ díviṣṭiṣu ǀ

ā́ ǀ yāhi ǀ sóma-pītaye ǀ spārháḥ ǀ deva ǀ niyútvatā ǁ

Padapatha Transcription Nonaccented

vāyo iti ǀ śukraḥ ǀ ayāmi ǀ te ǀ madhvaḥ ǀ agram ǀ diviṣṭiṣu ǀ

ā ǀ yāhi ǀ soma-pītaye ǀ spārhaḥ ǀ deva ǀ niyutvatā ǁ

04.047.02   (Mandala. Sukta. Rik)

3.7.23.02    (Ashtaka. Adhyaya. Varga. Rik)

04.05.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑श्च वायवेषां॒ सोमा॑नां पी॒तिम॑र्हथः ।

यु॒वां हि यंतींद॑वो नि॒म्नमापो॒ न स॒ध्र्य॑क् ॥

Samhita Devanagari Nonaccented

इंद्रश्च वायवेषां सोमानां पीतिमर्हथः ।

युवां हि यंतींदवो निम्नमापो न सध्र्यक् ॥

Samhita Transcription Accented

índraśca vāyaveṣām sómānām pītímarhathaḥ ǀ

yuvā́m hí yántī́ndavo nimnámā́po ná sadhryák ǁ

Samhita Transcription Nonaccented

indraśca vāyaveṣām somānām pītimarhathaḥ ǀ

yuvām hi yantīndavo nimnamāpo na sadhryak ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । च॒ । वा॒यो॒ इति॑ । ए॒षा॒म् । सोमा॑नाम् । पी॒तिम् । अ॒र्ह॒थः॒ ।

यु॒वाम् । हि । यन्ति॑ । इन्द॑वः । नि॒म्नम् । आपः॑ । न । स॒ध्र्य॑क् ॥

Padapatha Devanagari Nonaccented

इन्द्रः । च । वायो इति । एषाम् । सोमानाम् । पीतिम् । अर्हथः ।

युवाम् । हि । यन्ति । इन्दवः । निम्नम् । आपः । न । सध्र्यक् ॥

Padapatha Transcription Accented

índraḥ ǀ ca ǀ vāyo íti ǀ eṣām ǀ sómānām ǀ pītím ǀ arhathaḥ ǀ

yuvā́m ǀ hí ǀ yánti ǀ índavaḥ ǀ nimnám ǀ ā́paḥ ǀ ná ǀ sadhryák ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ ca ǀ vāyo iti ǀ eṣām ǀ somānām ǀ pītim ǀ arhathaḥ ǀ

yuvām ǀ hi ǀ yanti ǀ indavaḥ ǀ nimnam ǀ āpaḥ ǀ na ǀ sadhryak ǁ

04.047.03   (Mandala. Sukta. Rik)

3.7.23.03    (Ashtaka. Adhyaya. Varga. Rik)

04.05.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वाय॒विंद्र॑श्च शु॒ष्मिणा॑ स॒रथं॑ शवसस्पती ।

नि॒युत्वं॑ता न ऊ॒तय॒ आ या॑तं॒ सोम॑पीतये ॥

Samhita Devanagari Nonaccented

वायविंद्रश्च शुष्मिणा सरथं शवसस्पती ।

नियुत्वंता न ऊतय आ यातं सोमपीतये ॥

Samhita Transcription Accented

vā́yavíndraśca śuṣmíṇā sarátham śavasaspatī ǀ

niyútvantā na ūtáya ā́ yātam sómapītaye ǁ

Samhita Transcription Nonaccented

vāyavindraśca śuṣmiṇā saratham śavasaspatī ǀ

niyutvantā na ūtaya ā yātam somapītaye ǁ

Padapatha Devanagari Accented

वायो॒ इति॑ । इन्द्रः॑ । च॒ । शु॒ष्मिणा॑ । स॒ऽरथ॑म् । श॒व॒सः॒ । प॒ती॒ इति॑ ।

नि॒युत्व॑न्ता । नः॒ । ऊ॒तये॑ । आ । या॒त॒म् । सोम॑ऽपीतये ॥

Padapatha Devanagari Nonaccented

वायो इति । इन्द्रः । च । शुष्मिणा । सऽरथम् । शवसः । पती इति ।

नियुत्वन्ता । नः । ऊतये । आ । यातम् । सोमऽपीतये ॥

Padapatha Transcription Accented

vā́yo íti ǀ índraḥ ǀ ca ǀ śuṣmíṇā ǀ sa-rátham ǀ śavasaḥ ǀ patī íti ǀ

niyútvantā ǀ naḥ ǀ ūtáye ǀ ā́ ǀ yātam ǀ sóma-pītaye ǁ

Padapatha Transcription Nonaccented

vāyo iti ǀ indraḥ ǀ ca ǀ śuṣmiṇā ǀ sa-ratham ǀ śavasaḥ ǀ patī iti ǀ

niyutvantā ǀ naḥ ǀ ūtaye ǀ ā ǀ yātam ǀ soma-pītaye ǁ

04.047.04   (Mandala. Sukta. Rik)

3.7.23.04    (Ashtaka. Adhyaya. Varga. Rik)

04.05.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या वां॒ संति॑ पुरु॒स्पृहो॑ नि॒युतो॑ दा॒शुषे॑ नरा ।

अ॒स्मे ता य॑ज्ञवाह॒सेंद्र॑वायू॒ नि य॑च्छतं ॥

Samhita Devanagari Nonaccented

या वां संति पुरुस्पृहो नियुतो दाशुषे नरा ।

अस्मे ता यज्ञवाहसेंद्रवायू नि यच्छतं ॥

Samhita Transcription Accented

yā́ vām sánti puruspṛ́ho niyúto dāśúṣe narā ǀ

asmé tā́ yajñavāhaséndravāyū ní yacchatam ǁ

Samhita Transcription Nonaccented

yā vām santi puruspṛho niyuto dāśuṣe narā ǀ

asme tā yajñavāhasendravāyū ni yacchatam ǁ

Padapatha Devanagari Accented

याः । वा॒म् । सन्ति॑ । पु॒रु॒ऽस्पृहः॑ । नि॒ऽयुतः॑ । दा॒शुषे॑ । न॒रा॒ ।

अ॒स्मे इति॑ । ताः । य॒ज्ञ॒ऽवा॒ह॒सा॒ । इन्द्र॑वायू॒ इति॑ । नि । य॒च्छ॒त॒म् ॥

Padapatha Devanagari Nonaccented

याः । वाम् । सन्ति । पुरुऽस्पृहः । निऽयुतः । दाशुषे । नरा ।

अस्मे इति । ताः । यज्ञऽवाहसा । इन्द्रवायू इति । नि । यच्छतम् ॥

Padapatha Transcription Accented

yā́ḥ ǀ vām ǀ sánti ǀ puru-spṛ́haḥ ǀ ni-yútaḥ ǀ dāśúṣe ǀ narā ǀ

asmé íti ǀ tā́ḥ ǀ yajña-vāhasā ǀ índravāyū íti ǀ ní ǀ yacchatam ǁ

Padapatha Transcription Nonaccented

yāḥ ǀ vām ǀ santi ǀ puru-spṛhaḥ ǀ ni-yutaḥ ǀ dāśuṣe ǀ narā ǀ

asme iti ǀ tāḥ ǀ yajña-vāhasā ǀ indravāyū iti ǀ ni ǀ yacchatam ǁ