SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 46

 

1. Info

To:    indra, vāyu
From:   vāmadeva gautama
Metres:   1st set of styles: gāyatrī (2, 3, 5-7); virāḍgāyatrī (1); nicṛdgāyatrī (4)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.046.01   (Mandala. Sukta. Rik)

3.7.22.01    (Ashtaka. Adhyaya. Varga. Rik)

04.05.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्रं॑ पिबा॒ मधू॑नां सु॒तं वा॑यो॒ दिवि॑ष्टिषु ।

त्वं हि पू॑र्व॒पा असि॑ ॥

Samhita Devanagari Nonaccented

अग्रं पिबा मधूनां सुतं वायो दिविष्टिषु ।

त्वं हि पूर्वपा असि ॥

Samhita Transcription Accented

ágram pibā mádhūnām sutám vāyo díviṣṭiṣu ǀ

tvám hí pūrvapā́ ási ǁ

Samhita Transcription Nonaccented

agram pibā madhūnām sutam vāyo diviṣṭiṣu ǀ

tvam hi pūrvapā asi ǁ

Padapatha Devanagari Accented

अग्र॑म् । पि॒ब॒ । मधू॑नाम् । सु॒तम् । वा॒यो॒ इति॑ । दिवि॑ष्टिषु ।

त्वम् । हि । पू॒र्व॒ऽपाः । असि॑ ॥

Padapatha Devanagari Nonaccented

अग्रम् । पिब । मधूनाम् । सुतम् । वायो इति । दिविष्टिषु ।

त्वम् । हि । पूर्वऽपाः । असि ॥

Padapatha Transcription Accented

ágram ǀ piba ǀ mádhūnām ǀ sutám ǀ vāyo íti ǀ díviṣṭiṣu ǀ

tvám ǀ hí ǀ pūrva-pā́ḥ ǀ ási ǁ

Padapatha Transcription Nonaccented

agram ǀ piba ǀ madhūnām ǀ sutam ǀ vāyo iti ǀ diviṣṭiṣu ǀ

tvam ǀ hi ǀ pūrva-pāḥ ǀ asi ǁ

04.046.02   (Mandala. Sukta. Rik)

3.7.22.02    (Ashtaka. Adhyaya. Varga. Rik)

04.05.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श॒तेना॑ नो अ॒भिष्टि॑भिर्नि॒युत्वाँ॒ इंद्र॑सारथिः ।

वायो॑ सु॒तस्य॑ तृंपतं ॥

Samhita Devanagari Nonaccented

शतेना नो अभिष्टिभिर्नियुत्वाँ इंद्रसारथिः ।

वायो सुतस्य तृंपतं ॥

Samhita Transcription Accented

śaténā no abhíṣṭibhirniyútvām̐ índrasārathiḥ ǀ

vā́yo sutásya tṛmpatam ǁ

Samhita Transcription Nonaccented

śatenā no abhiṣṭibhirniyutvām̐ indrasārathiḥ ǀ

vāyo sutasya tṛmpatam ǁ

Padapatha Devanagari Accented

श॒तेन॑ । नः॒ । अ॒भिष्टि॑ऽभिः । नि॒युत्वा॑न् । इन्द्र॑ऽसारथिः ।

वायो॒ इति॑ । सु॒तस्य॑ । तृ॒म्प॒त॒म् ॥

Padapatha Devanagari Nonaccented

शतेन । नः । अभिष्टिऽभिः । नियुत्वान् । इन्द्रऽसारथिः ।

वायो इति । सुतस्य । तृम्पतम् ॥

Padapatha Transcription Accented

śaténa ǀ naḥ ǀ abhíṣṭi-bhiḥ ǀ niyútvān ǀ índra-sārathiḥ ǀ

vā́yo íti ǀ sutásya ǀ tṛmpatam ǁ

Padapatha Transcription Nonaccented

śatena ǀ naḥ ǀ abhiṣṭi-bhiḥ ǀ niyutvān ǀ indra-sārathiḥ ǀ

vāyo iti ǀ sutasya ǀ tṛmpatam ǁ

04.046.03   (Mandala. Sukta. Rik)

3.7.22.03    (Ashtaka. Adhyaya. Varga. Rik)

04.05.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वां॑ स॒हस्रं॒ हर॑य॒ इंद्र॑वायू अ॒भि प्रयः॑ ।

वहं॑तु॒ सोम॑पीतये ॥

Samhita Devanagari Nonaccented

आ वां सहस्रं हरय इंद्रवायू अभि प्रयः ।

वहंतु सोमपीतये ॥

Samhita Transcription Accented

ā́ vām sahásram háraya índravāyū abhí práyaḥ ǀ

váhantu sómapītaye ǁ

Samhita Transcription Nonaccented

ā vām sahasram haraya indravāyū abhi prayaḥ ǀ

vahantu somapītaye ǁ

Padapatha Devanagari Accented

आ । वा॒म् । स॒हस्र॑म् । हर॑यः । इन्द्र॑वायू॒ इति॑ । अ॒भि । प्रयः॑ ।

वह॑न्तु । सोम॑ऽपीतये ॥

Padapatha Devanagari Nonaccented

आ । वाम् । सहस्रम् । हरयः । इन्द्रवायू इति । अभि । प्रयः ।

वहन्तु । सोमऽपीतये ॥

Padapatha Transcription Accented

ā́ ǀ vām ǀ sahásram ǀ hárayaḥ ǀ índravāyū íti ǀ abhí ǀ práyaḥ ǀ

váhantu ǀ sóma-pītaye ǁ

Padapatha Transcription Nonaccented

ā ǀ vām ǀ sahasram ǀ harayaḥ ǀ indravāyū iti ǀ abhi ǀ prayaḥ ǀ

vahantu ǀ soma-pītaye ǁ

04.046.04   (Mandala. Sukta. Rik)

3.7.22.04    (Ashtaka. Adhyaya. Varga. Rik)

04.05.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रथं॒ हिर॑ण्यवंधुर॒मिंद्र॑वायू स्वध्व॒रं ।

आ हि स्थाथो॑ दिवि॒स्पृशं॑ ॥

Samhita Devanagari Nonaccented

रथं हिरण्यवंधुरमिंद्रवायू स्वध्वरं ।

आ हि स्थाथो दिविस्पृशं ॥

Samhita Transcription Accented

rátham híraṇyavandhuramíndravāyū svadhvarám ǀ

ā́ hí sthā́tho divispṛ́śam ǁ

Samhita Transcription Nonaccented

ratham hiraṇyavandhuramindravāyū svadhvaram ǀ

ā hi sthātho divispṛśam ǁ

Padapatha Devanagari Accented

रथ॑म् । हिर॑ण्यऽवन्धुरम् । इन्द्र॑वायू॒ इति॑ । सु॒ऽअ॒ध्व॒रम् ।

आ । हि । स्थाथः॑ । दि॒वि॒ऽस्पृश॑म् ॥

Padapatha Devanagari Nonaccented

रथम् । हिरण्यऽवन्धुरम् । इन्द्रवायू इति । सुऽअध्वरम् ।

आ । हि । स्थाथः । दिविऽस्पृशम् ॥

Padapatha Transcription Accented

rátham ǀ híraṇya-vandhuram ǀ índravāyū íti ǀ su-adhvarám ǀ

ā́ ǀ hí ǀ sthā́thaḥ ǀ divi-spṛ́śam ǁ

Padapatha Transcription Nonaccented

ratham ǀ hiraṇya-vandhuram ǀ indravāyū iti ǀ su-adhvaram ǀ

ā ǀ hi ǀ sthāthaḥ ǀ divi-spṛśam ǁ

04.046.05   (Mandala. Sukta. Rik)

3.7.22.05    (Ashtaka. Adhyaya. Varga. Rik)

04.05.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रथे॑न पृथु॒पाज॑सा दा॒श्वांस॒मुप॑ गच्छतं ।

इंद्र॑वायू इ॒हा ग॑तं ॥

Samhita Devanagari Nonaccented

रथेन पृथुपाजसा दाश्वांसमुप गच्छतं ।

इंद्रवायू इहा गतं ॥

Samhita Transcription Accented

ráthena pṛthupā́jasā dāśvā́ṃsamúpa gacchatam ǀ

índravāyū ihā́ gatam ǁ

Samhita Transcription Nonaccented

rathena pṛthupājasā dāśvāṃsamupa gacchatam ǀ

indravāyū ihā gatam ǁ

Padapatha Devanagari Accented

रथे॑न । पृ॒थु॒ऽपाज॑सा । दा॒श्वांस॑म् । उप॑ । ग॒च्छ॒त॒म् ।

इन्द्र॑वायू॒ इति॑ । इ॒ह । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

रथेन । पृथुऽपाजसा । दाश्वांसम् । उप । गच्छतम् ।

इन्द्रवायू इति । इह । आ । गतम् ॥

Padapatha Transcription Accented

ráthena ǀ pṛthu-pā́jasā ǀ dāśvā́ṃsam ǀ úpa ǀ gacchatam ǀ

índravāyū íti ǀ ihá ǀ ā́ ǀ gatam ǁ

Padapatha Transcription Nonaccented

rathena ǀ pṛthu-pājasā ǀ dāśvāṃsam ǀ upa ǀ gacchatam ǀ

indravāyū iti ǀ iha ǀ ā ǀ gatam ǁ

04.046.06   (Mandala. Sukta. Rik)

3.7.22.06    (Ashtaka. Adhyaya. Varga. Rik)

04.05.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑वायू अ॒यं सु॒तस्तं दे॒वेभिः॑ स॒जोष॑सा ।

पिब॑तं दा॒शुषो॑ गृ॒हे ॥

Samhita Devanagari Nonaccented

इंद्रवायू अयं सुतस्तं देवेभिः सजोषसा ।

पिबतं दाशुषो गृहे ॥

Samhita Transcription Accented

índravāyū ayám sutástám devébhiḥ sajóṣasā ǀ

píbatam dāśúṣo gṛhé ǁ

Samhita Transcription Nonaccented

indravāyū ayam sutastam devebhiḥ sajoṣasā ǀ

pibatam dāśuṣo gṛhe ǁ

Padapatha Devanagari Accented

इन्द्र॑वायू॒ इति॑ । अ॒यम् । सु॒तः । तम् । दे॒वेभिः॑ । स॒ऽजोष॑सा ।

पिब॑तम् । दा॒शुषः॑ । गृ॒हे ॥

Padapatha Devanagari Nonaccented

इन्द्रवायू इति । अयम् । सुतः । तम् । देवेभिः । सऽजोषसा ।

पिबतम् । दाशुषः । गृहे ॥

Padapatha Transcription Accented

índravāyū íti ǀ ayám ǀ sutáḥ ǀ tám ǀ devébhiḥ ǀ sa-jóṣasā ǀ

píbatam ǀ dāśúṣaḥ ǀ gṛhé ǁ

Padapatha Transcription Nonaccented

indravāyū iti ǀ ayam ǀ sutaḥ ǀ tam ǀ devebhiḥ ǀ sa-joṣasā ǀ

pibatam ǀ dāśuṣaḥ ǀ gṛhe ǁ

04.046.07   (Mandala. Sukta. Rik)

3.7.22.07    (Ashtaka. Adhyaya. Varga. Rik)

04.05.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒ह प्र॒याण॑मस्तु वा॒मिंद्र॑वायू वि॒मोच॑नं ।

इ॒ह वां॒ सोम॑पीतये ॥

Samhita Devanagari Nonaccented

इह प्रयाणमस्तु वामिंद्रवायू विमोचनं ।

इह वां सोमपीतये ॥

Samhita Transcription Accented

ihá prayā́ṇamastu vāmíndravāyū vimócanam ǀ

ihá vām sómapītaye ǁ

Samhita Transcription Nonaccented

iha prayāṇamastu vāmindravāyū vimocanam ǀ

iha vām somapītaye ǁ

Padapatha Devanagari Accented

इ॒ह । प्र॒ऽयान॑म् । अ॒स्तु॒ । वा॒म् । इन्द्र॑वायू॒ इति॑ । वि॒ऽमोच॑नम् ।

इ॒ह । वा॒म् । सोम॑ऽपीतये ॥

Padapatha Devanagari Nonaccented

इह । प्रऽयानम् । अस्तु । वाम् । इन्द्रवायू इति । विऽमोचनम् ।

इह । वाम् । सोमऽपीतये ॥

Padapatha Transcription Accented

ihá ǀ pra-yā́nam ǀ astu ǀ vām ǀ índravāyū íti ǀ vi-mócanam ǀ

ihá ǀ vām ǀ sóma-pītaye ǁ

Padapatha Transcription Nonaccented

iha ǀ pra-yānam ǀ astu ǀ vām ǀ indravāyū iti ǀ vi-mocanam ǀ

iha ǀ vām ǀ soma-pītaye ǁ