SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 49

 

1. Info

To:    indra, bṛhaspati
From:   vāmadeva gautama
Metres:   1st set of styles: gāyatrī (2-6); nicṛdgāyatrī (1)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.049.01   (Mandala. Sukta. Rik)

3.7.25.01    (Ashtaka. Adhyaya. Varga. Rik)

04.05.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दं वा॑मा॒स्ये॑ ह॒विः प्रि॒यमिं॑द्राबृहस्पती ।

उ॒क्थं मद॑श्च शस्यते ॥

Samhita Devanagari Nonaccented

इदं वामास्ये हविः प्रियमिंद्राबृहस्पती ।

उक्थं मदश्च शस्यते ॥

Samhita Transcription Accented

idám vāmāsyé havíḥ priyámindrābṛhaspatī ǀ

ukthám mádaśca śasyate ǁ

Samhita Transcription Nonaccented

idam vāmāsye haviḥ priyamindrābṛhaspatī ǀ

uktham madaśca śasyate ǁ

Padapatha Devanagari Accented

इ॒दम् । वा॒म् । आ॒स्ये॑ । ह॒विः । प्रि॒यम् । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ ।

उ॒क्थम् । मदः॑ । च॒ । श॒स्य॒ते॒ ॥

Padapatha Devanagari Nonaccented

इदम् । वाम् । आस्ये । हविः । प्रियम् । इन्द्राबृहस्पती इति ।

उक्थम् । मदः । च । शस्यते ॥

Padapatha Transcription Accented

idám ǀ vām ǀ āsyé ǀ havíḥ ǀ priyám ǀ indrābṛhaspatī íti ǀ

ukthám ǀ mádaḥ ǀ ca ǀ śasyate ǁ

Padapatha Transcription Nonaccented

idam ǀ vām ǀ āsye ǀ haviḥ ǀ priyam ǀ indrābṛhaspatī iti ǀ

uktham ǀ madaḥ ǀ ca ǀ śasyate ǁ

04.049.02   (Mandala. Sukta. Rik)

3.7.25.02    (Ashtaka. Adhyaya. Varga. Rik)

04.05.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं वां॒ परि॑ षिच्यते॒ सोम॑ इंद्राबृहस्पती ।

चारु॒र्मदा॑य पी॒तये॑ ॥

Samhita Devanagari Nonaccented

अयं वां परि षिच्यते सोम इंद्राबृहस्पती ।

चारुर्मदाय पीतये ॥

Samhita Transcription Accented

ayám vām pári ṣicyate sóma indrābṛhaspatī ǀ

cā́rurmádāya pītáye ǁ

Samhita Transcription Nonaccented

ayam vām pari ṣicyate soma indrābṛhaspatī ǀ

cārurmadāya pītaye ǁ

Padapatha Devanagari Accented

अ॒यम् । वा॒म् । परि॑ । सि॒च्य॒ते॒ । सोमः॑ । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ ।

चारुः॑ । मदा॑य । पी॒तये॑ ॥

Padapatha Devanagari Nonaccented

अयम् । वाम् । परि । सिच्यते । सोमः । इन्द्राबृहस्पती इति ।

चारुः । मदाय । पीतये ॥

Padapatha Transcription Accented

ayám ǀ vām ǀ pári ǀ sicyate ǀ sómaḥ ǀ indrābṛhaspatī íti ǀ

cā́ruḥ ǀ mádāya ǀ pītáye ǁ

Padapatha Transcription Nonaccented

ayam ǀ vām ǀ pari ǀ sicyate ǀ somaḥ ǀ indrābṛhaspatī iti ǀ

cāruḥ ǀ madāya ǀ pītaye ǁ

04.049.03   (Mandala. Sukta. Rik)

3.7.25.03    (Ashtaka. Adhyaya. Varga. Rik)

04.05.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ न॑ इंद्राबृहस्पती गृ॒हमिंद्र॑श्च गच्छतं ।

सो॒म॒पा सोम॑पीतये ॥

Samhita Devanagari Nonaccented

आ न इंद्राबृहस्पती गृहमिंद्रश्च गच्छतं ।

सोमपा सोमपीतये ॥

Samhita Transcription Accented

ā́ na indrābṛhaspatī gṛhámíndraśca gacchatam ǀ

somapā́ sómapītaye ǁ

Samhita Transcription Nonaccented

ā na indrābṛhaspatī gṛhamindraśca gacchatam ǀ

somapā somapītaye ǁ

Padapatha Devanagari Accented

आ । नः॒ । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ । गृ॒हम् । इन्द्रः॑ । च॒ । ग॒च्छ॒त॒म् ।

सो॒म॒ऽपा । सोम॑ऽपीतये ॥

Padapatha Devanagari Nonaccented

आ । नः । इन्द्राबृहस्पती इति । गृहम् । इन्द्रः । च । गच्छतम् ।

सोमऽपा । सोमऽपीतये ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ indrābṛhaspatī íti ǀ gṛhám ǀ índraḥ ǀ ca ǀ gacchatam ǀ

soma-pā́ ǀ sóma-pītaye ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ indrābṛhaspatī iti ǀ gṛham ǀ indraḥ ǀ ca ǀ gacchatam ǀ

soma-pā ǀ soma-pītaye ǁ

04.049.04   (Mandala. Sukta. Rik)

3.7.25.04    (Ashtaka. Adhyaya. Varga. Rik)

04.05.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मे इं॑द्राबृहस्पती र॒यिं ध॑त्तं शत॒ग्विनं॑ ।

अश्वा॑वंतं सह॒स्रिणं॑ ॥

Samhita Devanagari Nonaccented

अस्मे इंद्राबृहस्पती रयिं धत्तं शतग्विनं ।

अश्वावंतं सहस्रिणं ॥

Samhita Transcription Accented

asmé indrābṛhaspatī rayím dhattam śatagvínam ǀ

áśvāvantam sahasríṇam ǁ

Samhita Transcription Nonaccented

asme indrābṛhaspatī rayim dhattam śatagvinam ǀ

aśvāvantam sahasriṇam ǁ

Padapatha Devanagari Accented

अ॒स्मे इति॑ । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ । र॒यिम् । ध॒त्त॒म् । श॒त॒ऽग्विन॑म् ।

अश्व॑ऽवन्तम् । स॒ह॒स्रिण॑म् ॥

Padapatha Devanagari Nonaccented

अस्मे इति । इन्द्राबृहस्पती इति । रयिम् । धत्तम् । शतऽग्विनम् ।

अश्वऽवन्तम् । सहस्रिणम् ॥

Padapatha Transcription Accented

asmé íti ǀ indrābṛhaspatī íti ǀ rayím ǀ dhattam ǀ śata-gvínam ǀ

áśva-vantam ǀ sahasríṇam ǁ

Padapatha Transcription Nonaccented

asme iti ǀ indrābṛhaspatī iti ǀ rayim ǀ dhattam ǀ śata-gvinam ǀ

aśva-vantam ǀ sahasriṇam ǁ

04.049.05   (Mandala. Sukta. Rik)

3.7.25.05    (Ashtaka. Adhyaya. Varga. Rik)

04.05.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॒बृह॒स्पती॑ व॒यं सु॒ते गी॒र्भिर्ह॑वामहे ।

अ॒स्य सोम॑स्य पी॒तये॑ ॥

Samhita Devanagari Nonaccented

इंद्राबृहस्पती वयं सुते गीर्भिर्हवामहे ।

अस्य सोमस्य पीतये ॥

Samhita Transcription Accented

índrābṛ́haspátī vayám suté gīrbhírhavāmahe ǀ

asyá sómasya pītáye ǁ

Samhita Transcription Nonaccented

indrābṛhaspatī vayam sute gīrbhirhavāmahe ǀ

asya somasya pītaye ǁ

Padapatha Devanagari Accented

इन्द्रा॒बृह॒स्पती॒ इति॑ । व॒यम् । सु॒ते । गीः॒ऽभिः । ह॒वा॒म॒हे॒ ।

अ॒स्य । सोम॑स्य । पी॒तये॑ ॥

Padapatha Devanagari Nonaccented

इन्द्राबृहस्पती इति । वयम् । सुते । गीःऽभिः । हवामहे ।

अस्य । सोमस्य । पीतये ॥

Padapatha Transcription Accented

índrābṛ́haspátī íti ǀ vayám ǀ suté ǀ gīḥ-bhíḥ ǀ havāmahe ǀ

asyá ǀ sómasya ǀ pītáye ǁ

Padapatha Transcription Nonaccented

indrābṛhaspatī iti ǀ vayam ǀ sute ǀ gīḥ-bhiḥ ǀ havāmahe ǀ

asya ǀ somasya ǀ pītaye ǁ

04.049.06   (Mandala. Sukta. Rik)

3.7.25.06    (Ashtaka. Adhyaya. Varga. Rik)

04.05.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोम॑मिंद्राबृहस्पती॒ पिब॑तं दा॒शुषो॑ गृ॒हे ।

मा॒दये॑थां॒ तदो॑कसा ॥

Samhita Devanagari Nonaccented

सोममिंद्राबृहस्पती पिबतं दाशुषो गृहे ।

मादयेथां तदोकसा ॥

Samhita Transcription Accented

sómamindrābṛhaspatī píbatam dāśúṣo gṛhé ǀ

mādáyethām tádokasā ǁ

Samhita Transcription Nonaccented

somamindrābṛhaspatī pibatam dāśuṣo gṛhe ǀ

mādayethām tadokasā ǁ

Padapatha Devanagari Accented

सोम॑म् । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ । पिब॑तम् । दा॒शुषः॑ । गृ॒हे ।

मा॒दये॑थाम् । तत्ऽओ॑कसा ॥

Padapatha Devanagari Nonaccented

सोमम् । इन्द्राबृहस्पती इति । पिबतम् । दाशुषः । गृहे ।

मादयेथाम् । तत्ऽओकसा ॥

Padapatha Transcription Accented

sómam ǀ indrābṛhaspatī íti ǀ píbatam ǀ dāśúṣaḥ ǀ gṛhé ǀ

mādáyethām ǀ tát-okasā ǁ

Padapatha Transcription Nonaccented

somam ǀ indrābṛhaspatī iti ǀ pibatam ǀ dāśuṣaḥ ǀ gṛhe ǀ

mādayethām ǀ tat-okasā ǁ