SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 50

 

1. Info

To:    1-9: bṛhaspati;
10, 11: indra, bṛhaspati
From:   vāmadeva gautama
Metres:   1st set of styles: nicṛttriṣṭup (1-3, 6, 7, 9); virāṭtrisṭup (4, 5, 11); triṣṭup (8, 10)

2nd set of styles: triṣṭubh (1-9, 11); jagatī (10)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.050.01   (Mandala. Sukta. Rik)

3.7.26.01    (Ashtaka. Adhyaya. Varga. Rik)

04.05.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्त॒स्तंभ॒ सह॑सा॒ वि ज्मो अंता॒न्बृह॒स्पति॑स्त्रिषध॒स्थो रवे॑ण ।

तं प्र॒त्नास॒ ऋष॑यो॒ दीध्या॑नाः पु॒रो विप्रा॑ दधिरे मं॒द्रजि॑ह्वं ॥

Samhita Devanagari Nonaccented

यस्तस्तंभ सहसा वि ज्मो अंतान्बृहस्पतिस्त्रिषधस्थो रवेण ।

तं प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मंद्रजिह्वं ॥

Samhita Transcription Accented

yástastámbha sáhasā ví jmó ántānbṛ́haspátistriṣadhasthó ráveṇa ǀ

tám pratnā́sa ṛ́ṣayo dī́dhyānāḥ puró víprā dadhire mandrájihvam ǁ

Samhita Transcription Nonaccented

yastastambha sahasā vi jmo antānbṛhaspatistriṣadhastho raveṇa ǀ

tam pratnāsa ṛṣayo dīdhyānāḥ puro viprā dadhire mandrajihvam ǁ

Padapatha Devanagari Accented

यः । त॒स्तम्भ॑ । सह॑सा । वि । ज्मः । अन्ता॑न् । बृह॒स्पतिः॑ । त्रि॒ऽस॒ध॒स्थः । रवे॑ण ।

तम् । प्र॒त्नासः॑ । ऋष॑यः । दीध्या॑नाः । पु॒रः । विप्राः॑ । द॒धि॒रे॒ । म॒न्द्रऽजि॑ह्वम् ॥

Padapatha Devanagari Nonaccented

यः । तस्तम्भ । सहसा । वि । ज्मः । अन्तान् । बृहस्पतिः । त्रिऽसधस्थः । रवेण ।

तम् । प्रत्नासः । ऋषयः । दीध्यानाः । पुरः । विप्राः । दधिरे । मन्द्रऽजिह्वम् ॥

Padapatha Transcription Accented

yáḥ ǀ tastámbha ǀ sáhasā ǀ ví ǀ jmáḥ ǀ ántān ǀ bṛ́haspátiḥ ǀ tri-sadhastháḥ ǀ ráveṇa ǀ

tám ǀ pratnā́saḥ ǀ ṛ́ṣayaḥ ǀ dī́dhyānāḥ ǀ puráḥ ǀ víprāḥ ǀ dadhire ǀ mandrá-jihvam ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ tastambha ǀ sahasā ǀ vi ǀ jmaḥ ǀ antān ǀ bṛhaspatiḥ ǀ tri-sadhasthaḥ ǀ raveṇa ǀ

tam ǀ pratnāsaḥ ǀ ṛṣayaḥ ǀ dīdhyānāḥ ǀ puraḥ ǀ viprāḥ ǀ dadhire ǀ mandra-jihvam ǁ

04.050.02   (Mandala. Sukta. Rik)

3.7.26.02    (Ashtaka. Adhyaya. Varga. Rik)

04.05.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धु॒नेत॑यः सुप्रके॒तं मदं॑तो॒ बृह॑स्पते अ॒भि ये न॑स्तत॒स्रे ।

पृषं॑तं सृ॒प्रमद॑ब्धमू॒र्वं बृह॑स्पते॒ रक्ष॑तादस्य॒ योनिं॑ ॥

Samhita Devanagari Nonaccented

धुनेतयः सुप्रकेतं मदंतो बृहस्पते अभि ये नस्ततस्रे ।

पृषंतं सृप्रमदब्धमूर्वं बृहस्पते रक्षतादस्य योनिं ॥

Samhita Transcription Accented

dhunétayaḥ supraketám mádanto bṛ́haspate abhí yé nastatasré ǀ

pṛ́ṣantam sṛprámádabdhamūrvám bṛ́haspate rákṣatādasya yónim ǁ

Samhita Transcription Nonaccented

dhunetayaḥ supraketam madanto bṛhaspate abhi ye nastatasre ǀ

pṛṣantam sṛpramadabdhamūrvam bṛhaspate rakṣatādasya yonim ǁ

Padapatha Devanagari Accented

धु॒नऽइ॑तयः । सु॒ऽप्र॒के॒तम् । मद॑न्तः । बृह॑स्पते । अ॒भि । ये । नः॒ । त॒त॒स्रे ।

पृष॑न्तम् । सृ॒प्रम् । अद॑ब्धम् । ऊ॒र्वम् । बृह॑स्पते । रक्ष॑तात् । अ॒स्य॒ । योनि॑म् ॥

Padapatha Devanagari Nonaccented

धुनऽइतयः । सुऽप्रकेतम् । मदन्तः । बृहस्पते । अभि । ये । नः । ततस्रे ।

पृषन्तम् । सृप्रम् । अदब्धम् । ऊर्वम् । बृहस्पते । रक्षतात् । अस्य । योनिम् ॥

Padapatha Transcription Accented

dhuná-itayaḥ ǀ su-praketám ǀ mádantaḥ ǀ bṛ́haspate ǀ abhí ǀ yé ǀ naḥ ǀ tatasré ǀ

pṛ́ṣantam ǀ sṛprám ǀ ádabdham ǀ ūrvám ǀ bṛ́haspate ǀ rákṣatāt ǀ asya ǀ yónim ǁ

Padapatha Transcription Nonaccented

dhuna-itayaḥ ǀ su-praketam ǀ madantaḥ ǀ bṛhaspate ǀ abhi ǀ ye ǀ naḥ ǀ tatasre ǀ

pṛṣantam ǀ sṛpram ǀ adabdham ǀ ūrvam ǀ bṛhaspate ǀ rakṣatāt ǀ asya ǀ yonim ǁ

04.050.03   (Mandala. Sukta. Rik)

3.7.26.03    (Ashtaka. Adhyaya. Varga. Rik)

04.05.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृह॑स्पते॒ या प॑र॒मा प॑रा॒वदत॒ आ त॑ ऋत॒स्पृशो॒ नि षे॑दुः ।

तुभ्यं॑ खा॒ता अ॑व॒ता अद्रि॑दुग्धा॒ मध्वः॑ श्चोतंत्य॒भितो॑ विर॒प्शं ॥

Samhita Devanagari Nonaccented

बृहस्पते या परमा परावदत आ त ऋतस्पृशो नि षेदुः ।

तुभ्यं खाता अवता अद्रिदुग्धा मध्वः श्चोतंत्यभितो विरप्शं ॥

Samhita Transcription Accented

bṛ́haspate yā́ paramā́ parāvádáta ā́ ta ṛtaspṛ́śo ní ṣeduḥ ǀ

túbhyam khātā́ avatā́ ádridugdhā mádhvaḥ ścotantyabhíto virapśám ǁ

Samhita Transcription Nonaccented

bṛhaspate yā paramā parāvadata ā ta ṛtaspṛśo ni ṣeduḥ ǀ

tubhyam khātā avatā adridugdhā madhvaḥ ścotantyabhito virapśam ǁ

Padapatha Devanagari Accented

बृह॑स्पते । या । प॒र॒मा । प॒रा॒ऽवत् । अतः॑ । आ । ते॒ । ऋ॒त॒ऽस्पृशः॑ । नि । से॒दुः॒ ।

तुभ्य॑म् । खा॒ताः । अ॒व॒ताः । अद्रि॑ऽदुग्धाः । मध्वः॑ । श्चो॒त॒न्ति॒ । अ॒भितः॑ । वि॒ऽर॒प्शम् ॥

Padapatha Devanagari Nonaccented

बृहस्पते । या । परमा । पराऽवत् । अतः । आ । ते । ऋतऽस्पृशः । नि । सेदुः ।

तुभ्यम् । खाताः । अवताः । अद्रिऽदुग्धाः । मध्वः । श्चोतन्ति । अभितः । विऽरप्शम् ॥

Padapatha Transcription Accented

bṛ́haspate ǀ yā́ ǀ paramā́ ǀ parā-vát ǀ átaḥ ǀ ā́ ǀ te ǀ ṛta-spṛ́śaḥ ǀ ní ǀ seduḥ ǀ

túbhyam ǀ khātā́ḥ ǀ avatā́ḥ ǀ ádri-dugdhāḥ ǀ mádhvaḥ ǀ ścotanti ǀ abhítaḥ ǀ vi-rapśám ǁ

Padapatha Transcription Nonaccented

bṛhaspate ǀ yā ǀ paramā ǀ parā-vat ǀ ataḥ ǀ ā ǀ te ǀ ṛta-spṛśaḥ ǀ ni ǀ seduḥ ǀ

tubhyam ǀ khātāḥ ǀ avatāḥ ǀ adri-dugdhāḥ ǀ madhvaḥ ǀ ścotanti ǀ abhitaḥ ǀ vi-rapśam ǁ

04.050.04   (Mandala. Sukta. Rik)

3.7.26.04    (Ashtaka. Adhyaya. Varga. Rik)

04.05.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृह॒स्पतिः॑ प्रथ॒मं जाय॑मानो म॒हो ज्योति॑षः पर॒मे व्यो॑मन् ।

स॒प्तास्य॑स्तुविजा॒तो रवे॑ण॒ वि स॒प्तर॑श्मिरधम॒त्तमां॑सि ॥

Samhita Devanagari Nonaccented

बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन् ।

सप्तास्यस्तुविजातो रवेण वि सप्तरश्मिरधमत्तमांसि ॥

Samhita Transcription Accented

bṛ́haspátiḥ prathamám jā́yamāno mahó jyótiṣaḥ paramé vyóman ǀ

saptā́syastuvijātó ráveṇa ví saptáraśmiradhamattámāṃsi ǁ

Samhita Transcription Nonaccented

bṛhaspatiḥ prathamam jāyamāno maho jyotiṣaḥ parame vyoman ǀ

saptāsyastuvijāto raveṇa vi saptaraśmiradhamattamāṃsi ǁ

Padapatha Devanagari Accented

बृह॒स्पतिः॑ । प्र॒थ॒मम् । जाय॑मानः । म॒हः । ज्योति॑षः । प॒र॒मे । विऽओ॑मन् ।

स॒प्तऽआ॑स्यः । तु॒वि॒ऽजा॒तः । रवे॑ण । वि । स॒प्तऽर॑श्मिः । अ॒ध॒म॒त् । तमां॑सि ॥

Padapatha Devanagari Nonaccented

बृहस्पतिः । प्रथमम् । जायमानः । महः । ज्योतिषः । परमे । विऽओमन् ।

सप्तऽआस्यः । तुविऽजातः । रवेण । वि । सप्तऽरश्मिः । अधमत् । तमांसि ॥

Padapatha Transcription Accented

bṛ́haspátiḥ ǀ prathamám ǀ jā́yamānaḥ ǀ maháḥ ǀ jyótiṣaḥ ǀ paramé ǀ ví-oman ǀ

saptá-āsyaḥ ǀ tuvi-jātáḥ ǀ ráveṇa ǀ ví ǀ saptá-raśmiḥ ǀ adhamat ǀ támāṃsi ǁ

Padapatha Transcription Nonaccented

bṛhaspatiḥ ǀ prathamam ǀ jāyamānaḥ ǀ mahaḥ ǀ jyotiṣaḥ ǀ parame ǀ vi-oman ǀ

sapta-āsyaḥ ǀ tuvi-jātaḥ ǀ raveṇa ǀ vi ǀ sapta-raśmiḥ ǀ adhamat ǀ tamāṃsi ǁ

04.050.05   (Mandala. Sukta. Rik)

3.7.26.05    (Ashtaka. Adhyaya. Varga. Rik)

04.05.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒लं रु॑रोज फलि॒गं रवे॑ण ।

बृह॒स्पति॑रु॒स्रिया॑ हव्य॒सूदः॒ कनि॑क्रद॒द्वाव॑शती॒रुदा॑जत् ॥

Samhita Devanagari Nonaccented

स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण ।

बृहस्पतिरुस्रिया हव्यसूदः कनिक्रदद्वावशतीरुदाजत् ॥

Samhita Transcription Accented

sá suṣṭúbhā sá ṛ́kvatā gaṇéna valám ruroja phaligám ráveṇa ǀ

bṛ́haspátirusríyā havyasū́daḥ kánikradadvā́vaśatīrúdājat ǁ

Samhita Transcription Nonaccented

sa suṣṭubhā sa ṛkvatā gaṇena valam ruroja phaligam raveṇa ǀ

bṛhaspatirusriyā havyasūdaḥ kanikradadvāvaśatīrudājat ǁ

Padapatha Devanagari Accented

सः । सु॒ऽस्तुभा॑ । सः । ऋक्व॑ता । ग॒णेन॑ । व॒लम् । रु॒रो॒ज॒ । फ॒लि॒ऽगम् । रवे॑ण ।

बृह॒स्पतिः॑ । उ॒स्रियाः॑ । ह॒व्य॒ऽसूदः॑ । कनि॑क्रदत् । वाव॑शतीः । उत् । आ॒ज॒त् ॥

Padapatha Devanagari Nonaccented

सः । सुऽस्तुभा । सः । ऋक्वता । गणेन । वलम् । रुरोज । फलिऽगम् । रवेण ।

बृहस्पतिः । उस्रियाः । हव्यऽसूदः । कनिक्रदत् । वावशतीः । उत् । आजत् ॥

Padapatha Transcription Accented

sáḥ ǀ su-stúbhā ǀ sáḥ ǀ ṛ́kvatā ǀ gaṇéna ǀ valám ǀ ruroja ǀ phali-gám ǀ ráveṇa ǀ

bṛ́haspátiḥ ǀ usríyāḥ ǀ havya-sū́daḥ ǀ kánikradat ǀ vā́vaśatīḥ ǀ út ǀ ājat ǁ

Padapatha Transcription Nonaccented

saḥ ǀ su-stubhā ǀ saḥ ǀ ṛkvatā ǀ gaṇena ǀ valam ǀ ruroja ǀ phali-gam ǀ raveṇa ǀ

bṛhaspatiḥ ǀ usriyāḥ ǀ havya-sūdaḥ ǀ kanikradat ǀ vāvaśatīḥ ǀ ut ǀ ājat ǁ

04.050.06   (Mandala. Sukta. Rik)

3.7.27.01    (Ashtaka. Adhyaya. Varga. Rik)

04.05.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒ वृष्णे॑ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ ।

बृह॑स्पते सुप्र॒जा वी॒रवं॑तो व॒यं स्या॑म॒ पत॑यो रयी॒णां ॥

Samhita Devanagari Nonaccented

एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर्विधेम नमसा हविर्भिः ।

बृहस्पते सुप्रजा वीरवंतो वयं स्याम पतयो रयीणां ॥

Samhita Transcription Accented

evā́ pitré viśvádevāya vṛ́ṣṇe yajñáirvidhema námasā havírbhiḥ ǀ

bṛ́haspate suprajā́ vīrávanto vayám syāma pátayo rayīṇā́m ǁ

Samhita Transcription Nonaccented

evā pitre viśvadevāya vṛṣṇe yajñairvidhema namasā havirbhiḥ ǀ

bṛhaspate suprajā vīravanto vayam syāma patayo rayīṇām ǁ

Padapatha Devanagari Accented

ए॒व । पि॒त्रे । वि॒श्वऽदे॑वाय । वृष्णे॑ । य॒ज्ञैः । वि॒धे॒म॒ । नम॑सा । ह॒विःऽभिः॑ ।

बृह॑स्पते । सु॒ऽप्र॒जाः । वी॒रऽव॑न्तः । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥

Padapatha Devanagari Nonaccented

एव । पित्रे । विश्वऽदेवाय । वृष्णे । यज्ञैः । विधेम । नमसा । हविःऽभिः ।

बृहस्पते । सुऽप्रजाः । वीरऽवन्तः । वयम् । स्याम । पतयः । रयीणाम् ॥

Padapatha Transcription Accented

evá ǀ pitré ǀ viśvá-devāya ǀ vṛ́ṣṇe ǀ yajñáiḥ ǀ vidhema ǀ námasā ǀ havíḥ-bhiḥ ǀ

bṛ́haspate ǀ su-prajā́ḥ ǀ vīrá-vantaḥ ǀ vayám ǀ syāma ǀ pátayaḥ ǀ rayīṇā́m ǁ

Padapatha Transcription Nonaccented

eva ǀ pitre ǀ viśva-devāya ǀ vṛṣṇe ǀ yajñaiḥ ǀ vidhema ǀ namasā ǀ haviḥ-bhiḥ ǀ

bṛhaspate ǀ su-prajāḥ ǀ vīra-vantaḥ ǀ vayam ǀ syāma ǀ patayaḥ ǀ rayīṇām ǁ

04.050.07   (Mandala. Sukta. Rik)

3.7.27.02    (Ashtaka. Adhyaya. Varga. Rik)

04.05.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स इद्राजा॒ प्रति॑जन्यानि॒ विश्वा॒ शुष्मे॑ण तस्थाव॒भि वी॒र्ये॑ण ।

बृह॒स्पतिं॒ यः सुभृ॑तं बि॒भर्ति॑ वल्गू॒यति॒ वंद॑ते पूर्व॒भाजं॑ ॥

Samhita Devanagari Nonaccented

स इद्राजा प्रतिजन्यानि विश्वा शुष्मेण तस्थावभि वीर्येण ।

बृहस्पतिं यः सुभृतं बिभर्ति वल्गूयति वंदते पूर्वभाजं ॥

Samhita Transcription Accented

sá ídrā́jā prátijanyāni víśvā śúṣmeṇa tasthāvabhí vīryéṇa ǀ

bṛ́haspátim yáḥ súbhṛtam bibhárti valgūyáti vándate pūrvabhā́jam ǁ

Samhita Transcription Nonaccented

sa idrājā pratijanyāni viśvā śuṣmeṇa tasthāvabhi vīryeṇa ǀ

bṛhaspatim yaḥ subhṛtam bibharti valgūyati vandate pūrvabhājam ǁ

Padapatha Devanagari Accented

सः । इत् । राजा॑ । प्रति॑ऽजन्यानि । विश्वा॑ । शुष्मे॑ण । त॒स्थौ॒ । अ॒भि । वी॒र्ये॑ण ।

बृह॒स्पति॑म् । यः । सुऽभृ॑तम् । बि॒भर्ति॑ । व॒ल्गु॒ऽयति॑ । वन्द॑ते । पू॒र्व॒ऽभाज॑म् ॥

Padapatha Devanagari Nonaccented

सः । इत् । राजा । प्रतिऽजन्यानि । विश्वा । शुष्मेण । तस्थौ । अभि । वीर्येण ।

बृहस्पतिम् । यः । सुऽभृतम् । बिभर्ति । वल्गुऽयति । वन्दते । पूर्वऽभाजम् ॥

Padapatha Transcription Accented

sáḥ ǀ ít ǀ rā́jā ǀ práti-janyāni ǀ víśvā ǀ śúṣmeṇa ǀ tasthau ǀ abhí ǀ vīryéṇa ǀ

bṛ́haspátim ǀ yáḥ ǀ sú-bhṛtam ǀ bibhárti ǀ valgu-yáti ǀ vándate ǀ pūrva-bhā́jam ǁ

Padapatha Transcription Nonaccented

saḥ ǀ it ǀ rājā ǀ prati-janyāni ǀ viśvā ǀ śuṣmeṇa ǀ tasthau ǀ abhi ǀ vīryeṇa ǀ

bṛhaspatim ǀ yaḥ ǀ su-bhṛtam ǀ bibharti ǀ valgu-yati ǀ vandate ǀ pūrva-bhājam ǁ

04.050.08   (Mandala. Sukta. Rik)

3.7.27.03    (Ashtaka. Adhyaya. Varga. Rik)

04.05.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स इत्क्षे॑ति॒ सुधि॑त॒ ओक॑सि॒ स्वे तस्मा॒ इळा॑ पिन्वते विश्व॒दानीं॑ ।

तस्मै॒ विशः॑ स्व॒यमे॒वा न॑मंते॒ यस्मि॑न्ब्र॒ह्मा राज॑नि॒ पूर्व॒ एति॑ ॥

Samhita Devanagari Nonaccented

स इत्क्षेति सुधित ओकसि स्वे तस्मा इळा पिन्वते विश्वदानीं ।

तस्मै विशः स्वयमेवा नमंते यस्मिन्ब्रह्मा राजनि पूर्व एति ॥

Samhita Transcription Accented

sá ítkṣeti súdhita ókasi své tásmā íḷā pinvate viśvadā́nīm ǀ

tásmai víśaḥ svayámevā́ namante yásminbrahmā́ rā́jani pū́rva éti ǁ

Samhita Transcription Nonaccented

sa itkṣeti sudhita okasi sve tasmā iḷā pinvate viśvadānīm ǀ

tasmai viśaḥ svayamevā namante yasminbrahmā rājani pūrva eti ǁ

Padapatha Devanagari Accented

सः । इत् । क्षे॒ति॒ । सुऽधि॑तः । ओक॑सि । स्वे । तस्मै॑ । इळा॑ । पि॒न्व॒ते॒ । वि॒श्व॒ऽदानी॑म् ।

तस्मै॑ । विशः॑ । स्व॒यम् । ए॒व । न॒म॒न्ते॒ । यस्मि॑न् । ब्र॒ह्मा । राज॑नि । पूर्वः॑ । एति॑ ॥

Padapatha Devanagari Nonaccented

सः । इत् । क्षेति । सुऽधितः । ओकसि । स्वे । तस्मै । इळा । पिन्वते । विश्वऽदानीम् ।

तस्मै । विशः । स्वयम् । एव । नमन्ते । यस्मिन् । ब्रह्मा । राजनि । पूर्वः । एति ॥

Padapatha Transcription Accented

sáḥ ǀ ít ǀ kṣeti ǀ sú-dhitaḥ ǀ ókasi ǀ své ǀ tásmai ǀ íḷā ǀ pinvate ǀ viśva-dā́nīm ǀ

tásmai ǀ víśaḥ ǀ svayám ǀ evá ǀ namante ǀ yásmin ǀ brahmā́ ǀ rā́jani ǀ pū́rvaḥ ǀ éti ǁ

Padapatha Transcription Nonaccented

saḥ ǀ it ǀ kṣeti ǀ su-dhitaḥ ǀ okasi ǀ sve ǀ tasmai ǀ iḷā ǀ pinvate ǀ viśva-dānīm ǀ

tasmai ǀ viśaḥ ǀ svayam ǀ eva ǀ namante ǀ yasmin ǀ brahmā ǀ rājani ǀ pūrvaḥ ǀ eti ǁ

04.050.09   (Mandala. Sukta. Rik)

3.7.27.04    (Ashtaka. Adhyaya. Varga. Rik)

04.05.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अप्र॑तीतो जयति॒ सं धना॑नि॒ प्रति॑जन्यान्यु॒त या सज॑न्या ।

अ॒व॒स्यवे॒ यो वरि॑वः कृ॒णोति॑ ब्र॒ह्मणे॒ राजा॒ तम॑वंति दे॒वाः ॥

Samhita Devanagari Nonaccented

अप्रतीतो जयति सं धनानि प्रतिजन्यान्युत या सजन्या ।

अवस्यवे यो वरिवः कृणोति ब्रह्मणे राजा तमवंति देवाः ॥

Samhita Transcription Accented

ápratīto jayati sám dhánāni prátijanyānyutá yā́ sájanyā ǀ

avasyáve yó várivaḥ kṛṇóti brahmáṇe rā́jā támavanti devā́ḥ ǁ

Samhita Transcription Nonaccented

apratīto jayati sam dhanāni pratijanyānyuta yā sajanyā ǀ

avasyave yo varivaḥ kṛṇoti brahmaṇe rājā tamavanti devāḥ ǁ

Padapatha Devanagari Accented

अप्र॑तिऽइतः । ज॒य॒ति॒ । सम् । धना॑नि । प्रति॑ऽजन्यानि । उ॒त । या । सऽज॑न्या ।

अ॒व॒स्यवे॑ । यः । वरि॑वः । कृ॒णोति॑ । ब्र॒ह्मणे॑ । राजा॑ । तम् । अ॒व॒न्ति॒ । दे॒वाः ॥

Padapatha Devanagari Nonaccented

अप्रतिऽइतः । जयति । सम् । धनानि । प्रतिऽजन्यानि । उत । या । सऽजन्या ।

अवस्यवे । यः । वरिवः । कृणोति । ब्रह्मणे । राजा । तम् । अवन्ति । देवाः ॥

Padapatha Transcription Accented

áprati-itaḥ ǀ jayati ǀ sám ǀ dhánāni ǀ práti-janyāni ǀ utá ǀ yā́ ǀ sá-janyā ǀ

avasyáve ǀ yáḥ ǀ várivaḥ ǀ kṛṇóti ǀ brahmáṇe ǀ rā́jā ǀ tám ǀ avanti ǀ devā́ḥ ǁ

Padapatha Transcription Nonaccented

aprati-itaḥ ǀ jayati ǀ sam ǀ dhanāni ǀ prati-janyāni ǀ uta ǀ yā ǀ sa-janyā ǀ

avasyave ǀ yaḥ ǀ varivaḥ ǀ kṛṇoti ǀ brahmaṇe ǀ rājā ǀ tam ǀ avanti ǀ devāḥ ǁ

04.050.10   (Mandala. Sukta. Rik)

3.7.27.05    (Ashtaka. Adhyaya. Varga. Rik)

04.05.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑श्च॒ सोमं॑ पिबतं बृहस्पते॒ऽस्मिन्य॒ज्ञे मं॑दसा॒ना वृ॑षण्वसू ।

आ वां॑ विशं॒त्विंद॑वः स्वा॒भुवो॒ऽस्मे र॒यिं सर्व॑वीरं॒ नि य॑च्छतं ॥

Samhita Devanagari Nonaccented

इंद्रश्च सोमं पिबतं बृहस्पतेऽस्मिन्यज्ञे मंदसाना वृषण्वसू ।

आ वां विशंत्विंदवः स्वाभुवोऽस्मे रयिं सर्ववीरं नि यच्छतं ॥

Samhita Transcription Accented

índraśca sómam pibatam bṛhaspate’smínyajñé mandasānā́ vṛṣaṇvasū ǀ

ā́ vām viśantvíndavaḥ svābhúvo’smé rayím sárvavīram ní yacchatam ǁ

Samhita Transcription Nonaccented

indraśca somam pibatam bṛhaspate’sminyajñe mandasānā vṛṣaṇvasū ǀ

ā vām viśantvindavaḥ svābhuvo’sme rayim sarvavīram ni yacchatam ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । च॒ । सोम॑म् । पि॒ब॒त॒म् । बृ॒ह॒स्प॒ते॒ । अ॒स्मिन् । य॒ज्ञे । म॒न्द॒सा॒ना । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ।

आ । वा॒म् । वि॒श॒न्तु॒ । इन्द॑वः । सु॒ऽआ॒भुवः॑ । अ॒स्मे इति॑ । र॒यिम् । सर्व॑ऽवीरम् । नि । य॒च्छ॒त॒म् ॥

Padapatha Devanagari Nonaccented

इन्द्रः । च । सोमम् । पिबतम् । बृहस्पते । अस्मिन् । यज्ञे । मन्दसाना । वृषण्वसू इति वृषण्ऽवसू ।

आ । वाम् । विशन्तु । इन्दवः । सुऽआभुवः । अस्मे इति । रयिम् । सर्वऽवीरम् । नि । यच्छतम् ॥

Padapatha Transcription Accented

índraḥ ǀ ca ǀ sómam ǀ pibatam ǀ bṛhaspate ǀ asmín ǀ yajñé ǀ mandasānā́ ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ

ā́ ǀ vām ǀ viśantu ǀ índavaḥ ǀ su-ābhúvaḥ ǀ asmé íti ǀ rayím ǀ sárva-vīram ǀ ní ǀ yacchatam ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ ca ǀ somam ǀ pibatam ǀ bṛhaspate ǀ asmin ǀ yajñe ǀ mandasānā ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ

ā ǀ vām ǀ viśantu ǀ indavaḥ ǀ su-ābhuvaḥ ǀ asme iti ǀ rayim ǀ sarva-vīram ǀ ni ǀ yacchatam ǁ

04.050.11   (Mandala. Sukta. Rik)

3.7.27.06    (Ashtaka. Adhyaya. Varga. Rik)

04.05.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृह॑स्पत इंद्र॒ वर्ध॑तं नः॒ सचा॒ सा वां॑ सुम॒तिर्भू॑त्व॒स्मे ।

अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा॑तीः ॥

Samhita Devanagari Nonaccented

बृहस्पत इंद्र वर्धतं नः सचा सा वां सुमतिर्भूत्वस्मे ।

अविष्टं धियो जिगृतं पुरंधीर्जजस्तमर्यो वनुषामरातीः ॥

Samhita Transcription Accented

bṛ́haspata indra várdhatam naḥ sácā sā́ vām sumatírbhūtvasmé ǀ

aviṣṭám dhíyo jigṛtám púraṃdhīrjajastámaryó vanúṣāmárātīḥ ǁ

Samhita Transcription Nonaccented

bṛhaspata indra vardhatam naḥ sacā sā vām sumatirbhūtvasme ǀ

aviṣṭam dhiyo jigṛtam puraṃdhīrjajastamaryo vanuṣāmarātīḥ ǁ

Padapatha Devanagari Accented

बृह॑स्पते । इ॒न्द्र॒ । वर्ध॑तम् । नः॒ । सचा॑ । सा । वा॒म् । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ।

अ॒वि॒ष्टम् । धियः॑ । जि॒गृ॒तम् । पुर॑म्ऽधीः । ज॒ज॒स्तम् । अ॒र्यः । व॒नुषा॑म् । अरा॑तीः ॥

Padapatha Devanagari Nonaccented

बृहस्पते । इन्द्र । वर्धतम् । नः । सचा । सा । वाम् । सुऽमतिः । भूतु । अस्मे इति ।

अविष्टम् । धियः । जिगृतम् । पुरम्ऽधीः । जजस्तम् । अर्यः । वनुषाम् । अरातीः ॥

Padapatha Transcription Accented

bṛ́haspate ǀ indra ǀ várdhatam ǀ naḥ ǀ sácā ǀ sā́ ǀ vām ǀ su-matíḥ ǀ bhūtu ǀ asmé íti ǀ

aviṣṭám ǀ dhíyaḥ ǀ jigṛtám ǀ púram-dhīḥ ǀ jajastám ǀ aryáḥ ǀ vanúṣām ǀ árātīḥ ǁ

Padapatha Transcription Nonaccented

bṛhaspate ǀ indra ǀ vardhatam ǀ naḥ ǀ sacā ǀ sā ǀ vām ǀ su-matiḥ ǀ bhūtu ǀ asme iti ǀ

aviṣṭam ǀ dhiyaḥ ǀ jigṛtam ǀ puram-dhīḥ ǀ jajastam ǀ aryaḥ ǀ vanuṣām ǀ arātīḥ ǁ