SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 51

 

1. Info

To:    uṣas
From:   vāmadeva gautama
Metres:   1st set of styles: nicṛttriṣṭup (4, 6, 7, 9, 11); triṣṭup (1, 5, 8); paṅktiḥ (2); virāṭtrisṭup (3); bhurikpaṅkti (10)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.051.01   (Mandala. Sukta. Rik)

3.8.01.01    (Ashtaka. Adhyaya. Varga. Rik)

04.05.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दमु॒ त्यत्पु॑रु॒तमं॑ पु॒रस्ता॒ज्ज्योति॒स्तम॑सो व॒युना॑वदस्थात् ।

नू॒नं दि॒वो दु॑हि॒तरो॑ विभा॒तीर्गा॒तुं कृ॑णवन्नु॒षसो॒ जना॑य ॥

Samhita Devanagari Nonaccented

इदमु त्यत्पुरुतमं पुरस्ताज्ज्योतिस्तमसो वयुनावदस्थात् ।

नूनं दिवो दुहितरो विभातीर्गातुं कृणवन्नुषसो जनाय ॥

Samhita Transcription Accented

idámu tyátpurutámam purástājjyótistámaso vayúnāvadasthāt ǀ

nūnám divó duhitáro vibhātī́rgātúm kṛṇavannuṣáso jánāya ǁ

Samhita Transcription Nonaccented

idamu tyatpurutamam purastājjyotistamaso vayunāvadasthāt ǀ

nūnam divo duhitaro vibhātīrgātum kṛṇavannuṣaso janāya ǁ

Padapatha Devanagari Accented

इ॒दम् । ऊं॒ इति॑ । त्यत् । पु॒रु॒ऽतम॑म् । पु॒रस्ता॑त् । ज्योतिः॑ । तम॑सः । व॒युन॑ऽवत् । अ॒स्था॒त् ।

नू॒नम् । दि॒वः । दु॒हि॒तरः॑ । वि॒ऽभा॒तीः । गा॒तुम् । कृ॒ण॒व॒न् । उ॒षसः॑ । जना॑य ॥

Padapatha Devanagari Nonaccented

इदम् । ऊं इति । त्यत् । पुरुऽतमम् । पुरस्तात् । ज्योतिः । तमसः । वयुनऽवत् । अस्थात् ।

नूनम् । दिवः । दुहितरः । विऽभातीः । गातुम् । कृणवन् । उषसः । जनाय ॥

Padapatha Transcription Accented

idám ǀ ūṃ íti ǀ tyát ǀ puru-támam ǀ purástāt ǀ jyótiḥ ǀ támasaḥ ǀ vayúna-vat ǀ asthāt ǀ

nūnám ǀ diváḥ ǀ duhitáraḥ ǀ vi-bhātī́ḥ ǀ gātúm ǀ kṛṇavan ǀ uṣásaḥ ǀ jánāya ǁ

Padapatha Transcription Nonaccented

idam ǀ ūṃ iti ǀ tyat ǀ puru-tamam ǀ purastāt ǀ jyotiḥ ǀ tamasaḥ ǀ vayuna-vat ǀ asthāt ǀ

nūnam ǀ divaḥ ǀ duhitaraḥ ǀ vi-bhātīḥ ǀ gātum ǀ kṛṇavan ǀ uṣasaḥ ǀ janāya ǁ

04.051.02   (Mandala. Sukta. Rik)

3.8.01.02    (Ashtaka. Adhyaya. Varga. Rik)

04.05.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस्थु॑रु चि॒त्रा उ॒षसः॑ पु॒रस्ता॑न्मि॒ता इ॑व॒ स्वर॑वोऽध्व॒रेषु॑ ।

व्यू॑ व्र॒जस्य॒ तम॑सो॒ द्वारो॒च्छंती॑रव्रं॒छुच॑यः पाव॒काः ॥

Samhita Devanagari Nonaccented

अस्थुरु चित्रा उषसः पुरस्तान्मिता इव स्वरवोऽध्वरेषु ।

व्यू व्रजस्य तमसो द्वारोच्छंतीरव्रंछुचयः पावकाः ॥

Samhita Transcription Accented

ásthuru citrā́ uṣásaḥ purástānmitā́ iva sváravo’dhvaréṣu ǀ

vyū́ vrajásya támaso dvā́rocchántīravrañchúcayaḥ pāvakā́ḥ ǁ

Samhita Transcription Nonaccented

asthuru citrā uṣasaḥ purastānmitā iva svaravo’dhvareṣu ǀ

vyū vrajasya tamaso dvārocchantīravrañchucayaḥ pāvakāḥ ǁ

Padapatha Devanagari Accented

अस्थुः॑ । ऊं॒ इति॑ । चि॒त्राः । उ॒षसः॑ । पु॒रस्ता॑त् । मि॒ताःऽइ॑व । स्वर॑वः । अ॒ध्व॒रेषु॑ ।

वि । ऊं॒ इति॑ । व्र॒जस्य॑ । तम॑सः । द्वारा॑ । उ॒च्छन्तीः॑ । अ॒व्र॒न् । शुच॑यः । पा॒व॒काः ॥

Padapatha Devanagari Nonaccented

अस्थुः । ऊं इति । चित्राः । उषसः । पुरस्तात् । मिताःऽइव । स्वरवः । अध्वरेषु ।

वि । ऊं इति । व्रजस्य । तमसः । द्वारा । उच्छन्तीः । अव्रन् । शुचयः । पावकाः ॥

Padapatha Transcription Accented

ásthuḥ ǀ ūṃ íti ǀ citrā́ḥ ǀ uṣásaḥ ǀ purástāt ǀ mitā́ḥ-iva ǀ sváravaḥ ǀ adhvaréṣu ǀ

ví ǀ ūṃ íti ǀ vrajásya ǀ támasaḥ ǀ dvā́rā ǀ ucchántīḥ ǀ avran ǀ śúcayaḥ ǀ pāvakā́ḥ ǁ

Padapatha Transcription Nonaccented

asthuḥ ǀ ūṃ iti ǀ citrāḥ ǀ uṣasaḥ ǀ purastāt ǀ mitāḥ-iva ǀ svaravaḥ ǀ adhvareṣu ǀ

vi ǀ ūṃ iti ǀ vrajasya ǀ tamasaḥ ǀ dvārā ǀ ucchantīḥ ǀ avran ǀ śucayaḥ ǀ pāvakāḥ ǁ

04.051.03   (Mandala. Sukta. Rik)

3.8.01.03    (Ashtaka. Adhyaya. Varga. Rik)

04.05.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒च्छंती॑र॒द्य चि॑तयंत भो॒जान्रा॑धो॒देया॑यो॒षसो॑ म॒घोनीः॑ ।

अ॒चि॒त्रे अं॒तः प॒णयः॑ ससं॒त्वबु॑ध्यमाना॒स्तम॑सो॒ विम॑ध्ये ॥

Samhita Devanagari Nonaccented

उच्छंतीरद्य चितयंत भोजान्राधोदेयायोषसो मघोनीः ।

अचित्रे अंतः पणयः ससंत्वबुध्यमानास्तमसो विमध्ये ॥

Samhita Transcription Accented

ucchántīradyá citayanta bhojā́nrādhodéyāyoṣáso maghónīḥ ǀ

acitré antáḥ paṇáyaḥ sasantvábudhyamānāstámaso vímadhye ǁ

Samhita Transcription Nonaccented

ucchantīradya citayanta bhojānrādhodeyāyoṣaso maghonīḥ ǀ

acitre antaḥ paṇayaḥ sasantvabudhyamānāstamaso vimadhye ǁ

Padapatha Devanagari Accented

उ॒च्छन्तीः॑ । अ॒द्य । चि॒त॒य॒न्त॒ । भो॒जान् । रा॒धः॒ऽदेया॑य । उ॒षसः॑ । म॒घोनीः॑ ।

अ॒चि॒त्रे । अ॒न्तरिति॑ । प॒णयः॑ । स॒स॒न्तु॒ । अबु॑ध्यमानाः । तम॑सः । विऽम॑ध्ये ॥

Padapatha Devanagari Nonaccented

उच्छन्तीः । अद्य । चितयन्त । भोजान् । राधःऽदेयाय । उषसः । मघोनीः ।

अचित्रे । अन्तरिति । पणयः । ससन्तु । अबुध्यमानाः । तमसः । विऽमध्ये ॥

Padapatha Transcription Accented

ucchántīḥ ǀ adyá ǀ citayanta ǀ bhojā́n ǀ rādhaḥ-déyāya ǀ uṣásaḥ ǀ maghónīḥ ǀ

acitré ǀ antáríti ǀ paṇáyaḥ ǀ sasantu ǀ ábudhyamānāḥ ǀ támasaḥ ǀ ví-madhye ǁ

Padapatha Transcription Nonaccented

ucchantīḥ ǀ adya ǀ citayanta ǀ bhojān ǀ rādhaḥ-deyāya ǀ uṣasaḥ ǀ maghonīḥ ǀ

acitre ǀ antariti ǀ paṇayaḥ ǀ sasantu ǀ abudhyamānāḥ ǀ tamasaḥ ǀ vi-madhye ǁ

04.051.04   (Mandala. Sukta. Rik)

3.8.01.04    (Ashtaka. Adhyaya. Varga. Rik)

04.05.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कु॒वित्स दे॑वीः स॒नयो॒ नवो॑ वा॒ यामो॑ बभू॒यादु॑षसो वो अ॒द्य ।

येना॒ नव॑ग्वे॒ अंगि॑रे॒ दश॑ग्वे स॒प्तास्ये॑ रेवती रे॒वदू॒ष ॥

Samhita Devanagari Nonaccented

कुवित्स देवीः सनयो नवो वा यामो बभूयादुषसो वो अद्य ।

येना नवग्वे अंगिरे दशग्वे सप्तास्ये रेवती रेवदूष ॥

Samhita Transcription Accented

kuvítsá devīḥ sanáyo návo vā yā́mo babhūyā́duṣaso vo adyá ǀ

yénā návagve áṅgire dáśagve saptā́sye revatī revádūṣá ǁ

Samhita Transcription Nonaccented

kuvitsa devīḥ sanayo navo vā yāmo babhūyāduṣaso vo adya ǀ

yenā navagve aṅgire daśagve saptāsye revatī revadūṣa ǁ

Padapatha Devanagari Accented

कु॒वित् । सः । दे॒वीः॒ । स॒नयः॑ । नवः॑ । वा॒ । यामः॑ । ब॒भू॒यात् । उ॒ष॒सः॒ । वः॒ । अ॒द्य ।

येन॑ । नव॑ऽग्वे । अङ्गि॑रे । दश॑ऽग्वे । स॒प्तऽआ॑स्ये । रे॒व॒तीः॒ । रे॒वत् । ऊ॒ष ॥

Padapatha Devanagari Nonaccented

कुवित् । सः । देवीः । सनयः । नवः । वा । यामः । बभूयात् । उषसः । वः । अद्य ।

येन । नवऽग्वे । अङ्गिरे । दशऽग्वे । सप्तऽआस्ये । रेवतीः । रेवत् । ऊष ॥

Padapatha Transcription Accented

kuvít ǀ sáḥ ǀ devīḥ ǀ sanáyaḥ ǀ návaḥ ǀ vā ǀ yā́maḥ ǀ babhūyā́t ǀ uṣasaḥ ǀ vaḥ ǀ adyá ǀ

yéna ǀ náva-gve ǀ áṅgire ǀ dáśa-gve ǀ saptá-āsye ǀ revatīḥ ǀ revát ǀ ūṣá ǁ

Padapatha Transcription Nonaccented

kuvit ǀ saḥ ǀ devīḥ ǀ sanayaḥ ǀ navaḥ ǀ vā ǀ yāmaḥ ǀ babhūyāt ǀ uṣasaḥ ǀ vaḥ ǀ adya ǀ

yena ǀ nava-gve ǀ aṅgire ǀ daśa-gve ǀ sapta-āsye ǀ revatīḥ ǀ revat ǀ ūṣa ǁ

04.051.05   (Mandala. Sukta. Rik)

3.8.01.05    (Ashtaka. Adhyaya. Varga. Rik)

04.05.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यू॒यं हि दे॑वीर्ऋत॒युग्भि॒रश्वैः॑ परिप्रया॒थ भुव॑नानि स॒द्यः ।

प्र॒बो॒धयं॑तीरुषसः स॒संतं॑ द्वि॒पाच्चतु॑ष्पाच्च॒रथा॑य जी॒वं ॥

Samhita Devanagari Nonaccented

यूयं हि देवीर्ऋतयुग्भिरश्वैः परिप्रयाथ भुवनानि सद्यः ।

प्रबोधयंतीरुषसः ससंतं द्विपाच्चतुष्पाच्चरथाय जीवं ॥

Samhita Transcription Accented

yūyám hí devīrṛtayúgbhiráśvaiḥ pariprayāthá bhúvanāni sadyáḥ ǀ

prabodháyantīruṣasaḥ sasántam dvipā́ccátuṣpāccaráthāya jīvám ǁ

Samhita Transcription Nonaccented

yūyam hi devīrṛtayugbhiraśvaiḥ pariprayātha bhuvanāni sadyaḥ ǀ

prabodhayantīruṣasaḥ sasantam dvipāccatuṣpāccarathāya jīvam ǁ

Padapatha Devanagari Accented

यू॒यम् । हि । दे॒वीः॒ । ऋ॒त॒युक्ऽभिः॑ । अश्वैः॑ । प॒रि॒ऽप्र॒या॒थ । भुव॑नानि । स॒द्यः ।

प्र॒ऽबो॒धय॑न्तीः । उ॒ष॒सः॒ । स॒सन्त॑म् । द्वि॒ऽपात् । चतुः॑ऽपात् । च॒रथा॑य । जी॒वम् ॥

Padapatha Devanagari Nonaccented

यूयम् । हि । देवीः । ऋतयुक्ऽभिः । अश्वैः । परिऽप्रयाथ । भुवनानि । सद्यः ।

प्रऽबोधयन्तीः । उषसः । ससन्तम् । द्विऽपात् । चतुःऽपात् । चरथाय । जीवम् ॥

Padapatha Transcription Accented

yūyám ǀ hí ǀ devīḥ ǀ ṛtayúk-bhiḥ ǀ áśvaiḥ ǀ pari-prayāthá ǀ bhúvanāni ǀ sadyáḥ ǀ

pra-bodháyantīḥ ǀ uṣasaḥ ǀ sasántam ǀ dvi-pā́t ǀ cátuḥ-pāt ǀ caráthāya ǀ jīvám ǁ

Padapatha Transcription Nonaccented

yūyam ǀ hi ǀ devīḥ ǀ ṛtayuk-bhiḥ ǀ aśvaiḥ ǀ pari-prayātha ǀ bhuvanāni ǀ sadyaḥ ǀ

pra-bodhayantīḥ ǀ uṣasaḥ ǀ sasantam ǀ dvi-pāt ǀ catuḥ-pāt ǀ carathāya ǀ jīvam ǁ

04.051.06   (Mandala. Sukta. Rik)

3.8.02.01    (Ashtaka. Adhyaya. Varga. Rik)

04.05.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्व॑ स्विदासां कत॒मा पु॑रा॒णी यया॑ वि॒धाना॑ विद॒धुर्ऋ॑भू॒णां ।

शुभं॒ यच्छु॒भ्रा उ॒षस॒श्चरं॑ति॒ न वि ज्ञा॑यंते स॒दृशी॑रजु॒र्याः ॥

Samhita Devanagari Nonaccented

क्व स्विदासां कतमा पुराणी यया विधाना विदधुर्ऋभूणां ।

शुभं यच्छुभ्रा उषसश्चरंति न वि ज्ञायंते सदृशीरजुर्याः ॥

Samhita Transcription Accented

kvá svidāsām katamā́ purāṇī́ yáyā vidhā́nā vidadhúrṛbhūṇā́m ǀ

śúbham yácchubhrā́ uṣásaścáranti ná ví jñāyante sadṛ́śīrajuryā́ḥ ǁ

Samhita Transcription Nonaccented

kva svidāsām katamā purāṇī yayā vidhānā vidadhurṛbhūṇām ǀ

śubham yacchubhrā uṣasaścaranti na vi jñāyante sadṛśīrajuryāḥ ǁ

Padapatha Devanagari Accented

क्व॑ । स्वि॒त् । आ॒सा॒म् । क॒त॒मा । पु॒रा॒णी । यया॑ । वि॒ऽधाना॑ । वि॒ऽद॒धुः । ऋ॒भू॒णाम् ।

शुभ॑म् । यत् । शु॒भ्राः । उ॒षसः॑ । चर॑न्ति । न । वि । ज्ञा॒य॒न्ते॒ । स॒ऽदृशीः॑ । अ॒जु॒र्याः ॥

Padapatha Devanagari Nonaccented

क्व । स्वित् । आसाम् । कतमा । पुराणी । यया । विऽधाना । विऽदधुः । ऋभूणाम् ।

शुभम् । यत् । शुभ्राः । उषसः । चरन्ति । न । वि । ज्ञायन्ते । सऽदृशीः । अजुर्याः ॥

Padapatha Transcription Accented

kvá ǀ svit ǀ āsām ǀ katamā́ ǀ purāṇī́ ǀ yáyā ǀ vi-dhā́nā ǀ vi-dadhúḥ ǀ ṛbhūṇā́m ǀ

śúbham ǀ yát ǀ śubhrā́ḥ ǀ uṣásaḥ ǀ cáranti ǀ ná ǀ ví ǀ jñāyante ǀ sa-dṛ́śīḥ ǀ ajuryā́ḥ ǁ

Padapatha Transcription Nonaccented

kva ǀ svit ǀ āsām ǀ katamā ǀ purāṇī ǀ yayā ǀ vi-dhānā ǀ vi-dadhuḥ ǀ ṛbhūṇām ǀ

śubham ǀ yat ǀ śubhrāḥ ǀ uṣasaḥ ǀ caranti ǀ na ǀ vi ǀ jñāyante ǀ sa-dṛśīḥ ǀ ajuryāḥ ǁ

04.051.07   (Mandala. Sukta. Rik)

3.8.02.02    (Ashtaka. Adhyaya. Varga. Rik)

04.05.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता घा॒ ता भ॒द्रा उ॒षसः॑ पु॒रासु॑रभि॒ष्टिद्यु॑म्ना ऋ॒तजा॑तसत्याः ।

यास्वी॑जा॒नः श॑शमा॒न उ॒क्थैः स्तु॒वंछंसं॒द्रवि॑णं स॒द्य आप॑ ॥

Samhita Devanagari Nonaccented

ता घा ता भद्रा उषसः पुरासुरभिष्टिद्युम्ना ऋतजातसत्याः ।

यास्वीजानः शशमान उक्थैः स्तुवंछंसंद्रविणं सद्य आप ॥

Samhita Transcription Accented

tā́ ghā tā́ bhadrā́ uṣásaḥ purā́surabhiṣṭídyumnā ṛtájātasatyāḥ ǀ

yā́svījānáḥ śaśamāná uktháiḥ stuváñcháṃsandráviṇam sadyá ā́pa ǁ

Samhita Transcription Nonaccented

tā ghā tā bhadrā uṣasaḥ purāsurabhiṣṭidyumnā ṛtajātasatyāḥ ǀ

yāsvījānaḥ śaśamāna ukthaiḥ stuvañchaṃsandraviṇam sadya āpa ǁ

Padapatha Devanagari Accented

ताः । घ॒ । ताः । भ॒द्राः । उ॒षसः॑ । पु॒रा । आ॒सुः॒ । अ॒भि॒ष्टिऽद्यु॑म्नाः । ऋ॒तजा॑तऽसत्याः ।

यासु॑ । ई॒जा॒नः । श॒श॒मा॒नः । उ॒क्थैः । स्तु॒वन् । शंस॑न् । द्रवि॑णम् । स॒द्यः । आप॑ ॥

Padapatha Devanagari Nonaccented

ताः । घ । ताः । भद्राः । उषसः । पुरा । आसुः । अभिष्टिऽद्युम्नाः । ऋतजातऽसत्याः ।

यासु । ईजानः । शशमानः । उक्थैः । स्तुवन् । शंसन् । द्रविणम् । सद्यः । आप ॥

Padapatha Transcription Accented

tā́ḥ ǀ gha ǀ tā́ḥ ǀ bhadrā́ḥ ǀ uṣásaḥ ǀ purā́ ǀ āsuḥ ǀ abhiṣṭí-dyumnāḥ ǀ ṛtájāta-satyāḥ ǀ

yā́su ǀ ījānáḥ ǀ śaśamānáḥ ǀ uktháiḥ ǀ stuván ǀ śáṃsan ǀ dráviṇam ǀ sadyáḥ ǀ ā́pa ǁ

Padapatha Transcription Nonaccented

tāḥ ǀ gha ǀ tāḥ ǀ bhadrāḥ ǀ uṣasaḥ ǀ purā ǀ āsuḥ ǀ abhiṣṭi-dyumnāḥ ǀ ṛtajāta-satyāḥ ǀ

yāsu ǀ ījānaḥ ǀ śaśamānaḥ ǀ ukthaiḥ ǀ stuvan ǀ śaṃsan ǀ draviṇam ǀ sadyaḥ ǀ āpa ǁ

04.051.08   (Mandala. Sukta. Rik)

3.8.02.03    (Ashtaka. Adhyaya. Varga. Rik)

04.05.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता आ च॑रंति सम॒ना पु॒रस्ता॑त्समा॒नतः॑ सम॒ना प॑प्रथा॒नाः ।

ऋ॒तस्य॑ दे॒वीः सद॑सो बुधा॒ना गवां॒ न सर्गा॑ उ॒षसो॑ जरंते ॥

Samhita Devanagari Nonaccented

ता आ चरंति समना पुरस्तात्समानतः समना पप्रथानाः ।

ऋतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरंते ॥

Samhita Transcription Accented

tā́ ā́ caranti samanā́ purástātsamānátaḥ samanā́ paprathānā́ḥ ǀ

ṛtásya devī́ḥ sádaso budhānā́ gávām ná sárgā uṣáso jarante ǁ

Samhita Transcription Nonaccented

tā ā caranti samanā purastātsamānataḥ samanā paprathānāḥ ǀ

ṛtasya devīḥ sadaso budhānā gavām na sargā uṣaso jarante ǁ

Padapatha Devanagari Accented

ताः । आ । च॒र॒न्ति॒ । स॒म॒ना । पु॒रस्ता॑त् । स॒मा॒नतः॑ । स॒म॒ना । प॒प्र॒था॒नाः ।

ऋ॒तस्य॑ । दे॒वीः । सद॑सः । बु॒धा॒नाः । गवा॑म् । न । सर्गाः॑ । उ॒षसः॑ । ज॒र॒न्ते॒ ॥

Padapatha Devanagari Nonaccented

ताः । आ । चरन्ति । समना । पुरस्तात् । समानतः । समना । पप्रथानाः ।

ऋतस्य । देवीः । सदसः । बुधानाः । गवाम् । न । सर्गाः । उषसः । जरन्ते ॥

Padapatha Transcription Accented

tā́ḥ ǀ ā́ ǀ caranti ǀ samanā́ ǀ purástāt ǀ samānátaḥ ǀ samanā́ ǀ paprathānā́ḥ ǀ

ṛtásya ǀ devī́ḥ ǀ sádasaḥ ǀ budhānā́ḥ ǀ gávām ǀ ná ǀ sárgāḥ ǀ uṣásaḥ ǀ jarante ǁ

Padapatha Transcription Nonaccented

tāḥ ǀ ā ǀ caranti ǀ samanā ǀ purastāt ǀ samānataḥ ǀ samanā ǀ paprathānāḥ ǀ

ṛtasya ǀ devīḥ ǀ sadasaḥ ǀ budhānāḥ ǀ gavām ǀ na ǀ sargāḥ ǀ uṣasaḥ ǀ jarante ǁ

04.051.09   (Mandala. Sukta. Rik)

3.8.02.04    (Ashtaka. Adhyaya. Varga. Rik)

04.05.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता इन्न्वे॒३॒॑व स॑म॒ना स॑मा॒नीरमी॑तवर्णा उ॒षस॑श्चरंति ।

गूहं॑ती॒रभ्व॒मसि॑तं॒ रुश॑द्भिः शु॒क्रास्त॒नूभिः॒ शुच॑यो रुचा॒नाः ॥

Samhita Devanagari Nonaccented

ता इन्न्वेव समना समानीरमीतवर्णा उषसश्चरंति ।

गूहंतीरभ्वमसितं रुशद्भिः शुक्रास्तनूभिः शुचयो रुचानाः ॥

Samhita Transcription Accented

tā́ ínnvévá samanā́ samānī́rámītavarṇā uṣásaścaranti ǀ

gū́hantīrábhvamásitam rúśadbhiḥ śukrā́stanū́bhiḥ śúcayo rucānā́ḥ ǁ

Samhita Transcription Nonaccented

tā innveva samanā samānīramītavarṇā uṣasaścaranti ǀ

gūhantīrabhvamasitam ruśadbhiḥ śukrāstanūbhiḥ śucayo rucānāḥ ǁ

Padapatha Devanagari Accented

ताः । इत् । नु । ए॒व । स॒म॒ना । स॒मा॒नीः । अमी॑तऽवर्णाः । उ॒षसः॑ । च॒र॒न्ति॒ ।

गूह॑न्तीः । अभ्व॑म् । असि॑तम् । रुश॑त्ऽभिः । शु॒क्राः । त॒नूभिः॑ । शुच॑यः । रु॒चा॒नाः ॥

Padapatha Devanagari Nonaccented

ताः । इत् । नु । एव । समना । समानीः । अमीतऽवर्णाः । उषसः । चरन्ति ।

गूहन्तीः । अभ्वम् । असितम् । रुशत्ऽभिः । शुक्राः । तनूभिः । शुचयः । रुचानाः ॥

Padapatha Transcription Accented

tā́ḥ ǀ ít ǀ nú ǀ evá ǀ samanā́ ǀ samānī́ḥ ǀ ámīta-varṇāḥ ǀ uṣásaḥ ǀ caranti ǀ

gū́hantīḥ ǀ ábhvam ǀ ásitam ǀ rúśat-bhiḥ ǀ śukrā́ḥ ǀ tanū́bhiḥ ǀ śúcayaḥ ǀ rucānā́ḥ ǁ

Padapatha Transcription Nonaccented

tāḥ ǀ it ǀ nu ǀ eva ǀ samanā ǀ samānīḥ ǀ amīta-varṇāḥ ǀ uṣasaḥ ǀ caranti ǀ

gūhantīḥ ǀ abhvam ǀ asitam ǀ ruśat-bhiḥ ǀ śukrāḥ ǀ tanūbhiḥ ǀ śucayaḥ ǀ rucānāḥ ǁ

04.051.10   (Mandala. Sukta. Rik)

3.8.02.05    (Ashtaka. Adhyaya. Varga. Rik)

04.05.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

र॒यिं दि॑वो दुहितरो विभा॒तीः प्र॒जावं॑तं यच्छता॒स्मासु॑ देवीः ।

स्यो॒नादा वः॑ प्रति॒बुध्य॑मानाः सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥

Samhita Devanagari Nonaccented

रयिं दिवो दुहितरो विभातीः प्रजावंतं यच्छतास्मासु देवीः ।

स्योनादा वः प्रतिबुध्यमानाः सुवीर्यस्य पतयः स्याम ॥

Samhita Transcription Accented

rayím divo duhitaro vibhātī́ḥ prajā́vantam yacchatāsmā́su devīḥ ǀ

syonā́dā́ vaḥ pratibúdhyamānāḥ suvī́ryasya pátayaḥ syāma ǁ

Samhita Transcription Nonaccented

rayim divo duhitaro vibhātīḥ prajāvantam yacchatāsmāsu devīḥ ǀ

syonādā vaḥ pratibudhyamānāḥ suvīryasya patayaḥ syāma ǁ

Padapatha Devanagari Accented

र॒यिम् । दि॒वः॒ । दु॒हि॒त॒रः॒ । वि॒ऽभा॒तीः । प्र॒जाऽव॑न्तम् । य॒च्छ॒त॒ । अ॒स्मासु॑ । दे॒वीः॒ ।

स्यो॒नात् । आ । वः॒ । प्र॒ति॒ऽबुध्य॑मानाः । सु॒ऽवीर्य॑स्य । पत॑यः । स्या॒म॒ ॥

Padapatha Devanagari Nonaccented

रयिम् । दिवः । दुहितरः । विऽभातीः । प्रजाऽवन्तम् । यच्छत । अस्मासु । देवीः ।

स्योनात् । आ । वः । प्रतिऽबुध्यमानाः । सुऽवीर्यस्य । पतयः । स्याम ॥

Padapatha Transcription Accented

rayím ǀ divaḥ ǀ duhitaraḥ ǀ vi-bhātī́ḥ ǀ prajā́-vantam ǀ yacchata ǀ asmā́su ǀ devīḥ ǀ

syonā́t ǀ ā́ ǀ vaḥ ǀ prati-búdhyamānāḥ ǀ su-vī́ryasya ǀ pátayaḥ ǀ syāma ǁ

Padapatha Transcription Nonaccented

rayim ǀ divaḥ ǀ duhitaraḥ ǀ vi-bhātīḥ ǀ prajā-vantam ǀ yacchata ǀ asmāsu ǀ devīḥ ǀ

syonāt ǀ ā ǀ vaḥ ǀ prati-budhyamānāḥ ǀ su-vīryasya ǀ patayaḥ ǀ syāma ǁ

04.051.11   (Mandala. Sukta. Rik)

3.8.02.06    (Ashtaka. Adhyaya. Varga. Rik)

04.05.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तद्वो॑ दिवो दुहितरो विभा॒तीरुप॑ ब्रुव उषसो य॒ज्ञके॑तुः ।

व॒यं स्या॑म य॒शसो॒ जने॑षु॒ तद्द्यौश्च॑ ध॒त्तां पृ॑थि॒वी च॑ दे॒वी ॥

Samhita Devanagari Nonaccented

तद्वो दिवो दुहितरो विभातीरुप ब्रुव उषसो यज्ञकेतुः ।

वयं स्याम यशसो जनेषु तद्द्यौश्च धत्तां पृथिवी च देवी ॥

Samhita Transcription Accented

tádvo divo duhitaro vibhātī́rúpa bruva uṣaso yajñáketuḥ ǀ

vayám syāma yaśáso jáneṣu táddyáuśca dhattā́m pṛthivī́ ca devī́ ǁ

Samhita Transcription Nonaccented

tadvo divo duhitaro vibhātīrupa bruva uṣaso yajñaketuḥ ǀ

vayam syāma yaśaso janeṣu taddyauśca dhattām pṛthivī ca devī ǁ

Padapatha Devanagari Accented

तत् । वः॒ । दि॒वः॒ । दु॒हि॒त॒रः॒ । वि॒ऽभा॒तीः । उप॑ । ब्रु॒वे॒ । उ॒ष॒सः॒ । य॒ज्ञऽके॑तुः ।

व॒यम् । स्या॒म॒ । य॒शसः॑ । जने॑षु । तत् । द्यौः । च॒ । ध॒त्ताम् । पृ॒थि॒वी । च॒ । दे॒वी ॥

Padapatha Devanagari Nonaccented

तत् । वः । दिवः । दुहितरः । विऽभातीः । उप । ब्रुवे । उषसः । यज्ञऽकेतुः ।

वयम् । स्याम । यशसः । जनेषु । तत् । द्यौः । च । धत्ताम् । पृथिवी । च । देवी ॥

Padapatha Transcription Accented

tát ǀ vaḥ ǀ divaḥ ǀ duhitaraḥ ǀ vi-bhātī́ḥ ǀ úpa ǀ bruve ǀ uṣasaḥ ǀ yajñá-ketuḥ ǀ

vayám ǀ syāma ǀ yaśásaḥ ǀ jáneṣu ǀ tát ǀ dyáuḥ ǀ ca ǀ dhattā́m ǀ pṛthivī́ ǀ ca ǀ devī́ ǁ

Padapatha Transcription Nonaccented

tat ǀ vaḥ ǀ divaḥ ǀ duhitaraḥ ǀ vi-bhātīḥ ǀ upa ǀ bruve ǀ uṣasaḥ ǀ yajña-ketuḥ ǀ

vayam ǀ syāma ǀ yaśasaḥ ǀ janeṣu ǀ tat ǀ dyauḥ ǀ ca ǀ dhattām ǀ pṛthivī ǀ ca ǀ devī ǁ