SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 53

 

1. Info

To:    savitṛ
From:   vāmadeva gautama
Metres:   1st set of styles: nicṛjjagatī (1, 3, 6, 7); virāḍjagatī (2); svarāḍjagatī (4); jagatī (5)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.053.01   (Mandala. Sukta. Rik)

3.8.04.01    (Ashtaka. Adhyaya. Varga. Rik)

04.05.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तद्दे॒वस्य॑ सवि॒तुर्वार्यं॑ म॒हद्वृ॑णी॒महे॒ असु॑रस्य॒ प्रचे॑तसः ।

छ॒र्दिर्येन॑ दा॒शुषे॒ यच्छ॑ति॒ त्मना॒ तन्नो॑ म॒हाँ उद॑यांदे॒वो अ॒क्तुभिः॑ ॥

Samhita Devanagari Nonaccented

तद्देवस्य सवितुर्वार्यं महद्वृणीमहे असुरस्य प्रचेतसः ।

छर्दिर्येन दाशुषे यच्छति त्मना तन्नो महाँ उदयांदेवो अक्तुभिः ॥

Samhita Transcription Accented

táddevásya savitúrvā́ryam mahádvṛṇīmáhe ásurasya prácetasaḥ ǀ

chardíryéna dāśúṣe yácchati tmánā tánno mahā́m̐ údayāndevó aktúbhiḥ ǁ

Samhita Transcription Nonaccented

taddevasya saviturvāryam mahadvṛṇīmahe asurasya pracetasaḥ ǀ

chardiryena dāśuṣe yacchati tmanā tanno mahām̐ udayāndevo aktubhiḥ ǁ

Padapatha Devanagari Accented

तत् । दे॒वस्य॑ । स॒वि॒तुः । वार्य॑म् । म॒हत् । वृ॒णी॒महे॑ । असु॑रस्य । प्रऽचे॑तसः ।

छ॒र्दिः । येन॑ । दा॒शुषे॑ । यच्छ॑ति । त्मना॑ । तत् । नः॒ । म॒हान् । उत् । अ॒या॒न् । दे॒वः । अ॒क्तुऽभिः॑ ॥

Padapatha Devanagari Nonaccented

तत् । देवस्य । सवितुः । वार्यम् । महत् । वृणीमहे । असुरस्य । प्रऽचेतसः ।

छर्दिः । येन । दाशुषे । यच्छति । त्मना । तत् । नः । महान् । उत् । अयान् । देवः । अक्तुऽभिः ॥

Padapatha Transcription Accented

tát ǀ devásya ǀ savitúḥ ǀ vā́ryam ǀ mahát ǀ vṛṇīmáhe ǀ ásurasya ǀ prá-cetasaḥ ǀ

chardíḥ ǀ yéna ǀ dāśúṣe ǀ yácchati ǀ tmánā ǀ tát ǀ naḥ ǀ mahā́n ǀ út ǀ ayān ǀ deváḥ ǀ aktú-bhiḥ ǁ

Padapatha Transcription Nonaccented

tat ǀ devasya ǀ savituḥ ǀ vāryam ǀ mahat ǀ vṛṇīmahe ǀ asurasya ǀ pra-cetasaḥ ǀ

chardiḥ ǀ yena ǀ dāśuṣe ǀ yacchati ǀ tmanā ǀ tat ǀ naḥ ǀ mahān ǀ ut ǀ ayān ǀ devaḥ ǀ aktu-bhiḥ ǁ

04.053.02   (Mandala. Sukta. Rik)

3.8.04.02    (Ashtaka. Adhyaya. Varga. Rik)

04.05.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वो ध॒र्ता भुव॑नस्य प्र॒जाप॑तिः पि॒शंगं॑ द्रा॒पिं प्रति॑ मुंचते क॒विः ।

वि॒च॒क्ष॒णः प्र॒थय॑न्नापृ॒णन्नु॒र्वजी॑जनत्सवि॒ता सु॒म्नमु॒क्थ्यं॑ ॥

Samhita Devanagari Nonaccented

दिवो धर्ता भुवनस्य प्रजापतिः पिशंगं द्रापिं प्रति मुंचते कविः ।

विचक्षणः प्रथयन्नापृणन्नुर्वजीजनत्सविता सुम्नमुक्थ्यं ॥

Samhita Transcription Accented

divó dhartā́ bhúvanasya prajā́patiḥ piśáṅgam drāpím práti muñcate kavíḥ ǀ

vicakṣaṇáḥ pratháyannāpṛṇánnurvájījanatsavitā́ sumnámukthyam ǁ

Samhita Transcription Nonaccented

divo dhartā bhuvanasya prajāpatiḥ piśaṅgam drāpim prati muñcate kaviḥ ǀ

vicakṣaṇaḥ prathayannāpṛṇannurvajījanatsavitā sumnamukthyam ǁ

Padapatha Devanagari Accented

दि॒वः । ध॒र्ता । भुव॑नस्य । प्र॒जाऽप॑तिः । पि॒शङ्ग॑म् । द्रा॒पिम् । प्रति॑ । मु॒ञ्च॒ते॒ । क॒विः ।

वि॒ऽच॒क्ष॒णः । प्र॒थय॑न् । आ॒ऽपृ॒णन् । उ॒रु । अजी॑जनत् । स॒वि॒ता । सु॒म्नम् । उ॒क्थ्य॑म् ॥

Padapatha Devanagari Nonaccented

दिवः । धर्ता । भुवनस्य । प्रजाऽपतिः । पिशङ्गम् । द्रापिम् । प्रति । मुञ्चते । कविः ।

विऽचक्षणः । प्रथयन् । आऽपृणन् । उरु । अजीजनत् । सविता । सुम्नम् । उक्थ्यम् ॥

Padapatha Transcription Accented

diváḥ ǀ dhartā́ ǀ bhúvanasya ǀ prajā́-patiḥ ǀ piśáṅgam ǀ drāpím ǀ práti ǀ muñcate ǀ kavíḥ ǀ

vi-cakṣaṇáḥ ǀ pratháyan ǀ ā-pṛṇán ǀ urú ǀ ájījanat ǀ savitā́ ǀ sumnám ǀ ukthyám ǁ

Padapatha Transcription Nonaccented

divaḥ ǀ dhartā ǀ bhuvanasya ǀ prajā-patiḥ ǀ piśaṅgam ǀ drāpim ǀ prati ǀ muñcate ǀ kaviḥ ǀ

vi-cakṣaṇaḥ ǀ prathayan ǀ ā-pṛṇan ǀ uru ǀ ajījanat ǀ savitā ǀ sumnam ǀ ukthyam ǁ

04.053.03   (Mandala. Sukta. Rik)

3.8.04.03    (Ashtaka. Adhyaya. Varga. Rik)

04.05.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आप्रा॒ रजां॑सि दि॒व्यानि॒ पार्थि॑वा॒ श्लोकं॑ दे॒वः कृ॑णुते॒ स्वाय॒ धर्म॑णे ।

प्र बा॒हू अ॑स्राक्सवि॒ता सवी॑मनि निवे॒शय॑न्प्रसु॒वन्न॒क्तुभि॒र्जग॑त् ॥

Samhita Devanagari Nonaccented

आप्रा रजांसि दिव्यानि पार्थिवा श्लोकं देवः कृणुते स्वाय धर्मणे ।

प्र बाहू अस्राक्सविता सवीमनि निवेशयन्प्रसुवन्नक्तुभिर्जगत् ॥

Samhita Transcription Accented

ā́prā rájāṃsi divyā́ni pā́rthivā ślókam deváḥ kṛṇute svā́ya dhármaṇe ǀ

prá bāhū́ asrāksavitā́ sávīmani niveśáyanprasuvánnaktúbhirjágat ǁ

Samhita Transcription Nonaccented

āprā rajāṃsi divyāni pārthivā ślokam devaḥ kṛṇute svāya dharmaṇe ǀ

pra bāhū asrāksavitā savīmani niveśayanprasuvannaktubhirjagat ǁ

Padapatha Devanagari Accented

आ । अ॒प्राः॒ । रजां॑सि । दि॒व्यानि॑ । पार्थि॑वा । श्लोक॑म् । दे॒वः । कृ॒णु॒ते॒ । स्वाय॑ । धर्म॑णे ।

प्र । बा॒हू इति॑ । अ॒स्रा॒क् । स॒वि॒ता । सवी॑मनि । नि॒ऽवे॒शय॑न् । प्र॒ऽसु॒वन् । अ॒क्तुऽभिः॑ । जग॑त् ॥

Padapatha Devanagari Nonaccented

आ । अप्राः । रजांसि । दिव्यानि । पार्थिवा । श्लोकम् । देवः । कृणुते । स्वाय । धर्मणे ।

प्र । बाहू इति । अस्राक् । सविता । सवीमनि । निऽवेशयन् । प्रऽसुवन् । अक्तुऽभिः । जगत् ॥

Padapatha Transcription Accented

ā́ ǀ aprāḥ ǀ rájāṃsi ǀ divyā́ni ǀ pā́rthivā ǀ ślókam ǀ deváḥ ǀ kṛṇute ǀ svā́ya ǀ dhármaṇe ǀ

prá ǀ bāhū́ íti ǀ asrāk ǀ savitā́ ǀ sávīmani ǀ ni-veśáyan ǀ pra-suván ǀ aktú-bhiḥ ǀ jágat ǁ

Padapatha Transcription Nonaccented

ā ǀ aprāḥ ǀ rajāṃsi ǀ divyāni ǀ pārthivā ǀ ślokam ǀ devaḥ ǀ kṛṇute ǀ svāya ǀ dharmaṇe ǀ

pra ǀ bāhū iti ǀ asrāk ǀ savitā ǀ savīmani ǀ ni-veśayan ǀ pra-suvan ǀ aktu-bhiḥ ǀ jagat ǁ

04.053.04   (Mandala. Sukta. Rik)

3.8.04.04    (Ashtaka. Adhyaya. Varga. Rik)

04.05.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अदा॑भ्यो॒ भुव॑नानि प्र॒चाक॑शद्व्र॒तानि॑ दे॒वः स॑वि॒ताभि र॑क्षते ।

प्रास्रा॑ग्बा॒हू भुव॑नस्य प्र॒जाभ्यो॑ धृ॒तव्र॑तो म॒हो अज्म॑स्य राजति ॥

Samhita Devanagari Nonaccented

अदाभ्यो भुवनानि प्रचाकशद्व्रतानि देवः सविताभि रक्षते ।

प्रास्राग्बाहू भुवनस्य प्रजाभ्यो धृतव्रतो महो अज्मस्य राजति ॥

Samhita Transcription Accented

ádābhyo bhúvanāni pracā́kaśadvratā́ni deváḥ savitā́bhí rakṣate ǀ

prā́srāgbāhū́ bhúvanasya prajā́bhyo dhṛtávrato mahó ájmasya rājati ǁ

Samhita Transcription Nonaccented

adābhyo bhuvanāni pracākaśadvratāni devaḥ savitābhi rakṣate ǀ

prāsrāgbāhū bhuvanasya prajābhyo dhṛtavrato maho ajmasya rājati ǁ

Padapatha Devanagari Accented

अदा॑भ्यः । भुव॑नानि । प्र॒ऽचाक॑शत् । व्र॒तानि॑ । दे॒वः । स॒वि॒ता । अ॒भि । र॒क्ष॒ते॒ ।

प्र । अ॒स्रा॒क् । बा॒हू इति॑ । भुव॑नस्य । प्र॒ऽजाभ्यः॑ । धृ॒तऽव्र॑तः । म॒हः । अज्म॑स्य । रा॒ज॒ति॒ ॥

Padapatha Devanagari Nonaccented

अदाभ्यः । भुवनानि । प्रऽचाकशत् । व्रतानि । देवः । सविता । अभि । रक्षते ।

प्र । अस्राक् । बाहू इति । भुवनस्य । प्रऽजाभ्यः । धृतऽव्रतः । महः । अज्मस्य । राजति ॥

Padapatha Transcription Accented

ádābhyaḥ ǀ bhúvanāni ǀ pra-cā́kaśat ǀ vratā́ni ǀ deváḥ ǀ savitā́ ǀ abhí ǀ rakṣate ǀ

prá ǀ asrāk ǀ bāhū́ íti ǀ bhúvanasya ǀ pra-jā́bhyaḥ ǀ dhṛtá-vrataḥ ǀ maháḥ ǀ ájmasya ǀ rājati ǁ

Padapatha Transcription Nonaccented

adābhyaḥ ǀ bhuvanāni ǀ pra-cākaśat ǀ vratāni ǀ devaḥ ǀ savitā ǀ abhi ǀ rakṣate ǀ

pra ǀ asrāk ǀ bāhū iti ǀ bhuvanasya ǀ pra-jābhyaḥ ǀ dhṛta-vrataḥ ǀ mahaḥ ǀ ajmasya ǀ rājati ǁ

04.053.05   (Mandala. Sukta. Rik)

3.8.04.05    (Ashtaka. Adhyaya. Varga. Rik)

04.05.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रिरं॒तरि॑क्षं सवि॒ता म॑हित्व॒ना त्री रजां॑सि परि॒भुस्त्रीणि॑ रोच॒ना ।

ति॒स्रो दिवः॑ पृथि॒वीस्ति॒स्र इ॑न्वति त्रि॒भिर्व्र॒तैर॒भि नो॑ रक्षति॒ त्मना॑ ॥

Samhita Devanagari Nonaccented

त्रिरंतरिक्षं सविता महित्वना त्री रजांसि परिभुस्त्रीणि रोचना ।

तिस्रो दिवः पृथिवीस्तिस्र इन्वति त्रिभिर्व्रतैरभि नो रक्षति त्मना ॥

Samhita Transcription Accented

trírantárikṣam savitā́ mahitvanā́ trī́ rájāṃsi paribhústrī́ṇi rocanā́ ǀ

tisró dívaḥ pṛthivī́stisrá invati tribhírvratáirabhí no rakṣati tmánā ǁ

Samhita Transcription Nonaccented

trirantarikṣam savitā mahitvanā trī rajāṃsi paribhustrīṇi rocanā ǀ

tisro divaḥ pṛthivīstisra invati tribhirvratairabhi no rakṣati tmanā ǁ

Padapatha Devanagari Accented

त्रिः । अ॒न्तरि॑क्षम् । स॒वि॒ता । म॒हि॒ऽत्व॒ना । त्री । रजां॑सि । प॒रि॒ऽभूः । त्रीणि॑ । रो॒च॒ना ।

ति॒स्रः । दिवः॑ । पृ॒थि॒वीः । ति॒स्रः । इ॒न्व॒ति॒ । त्रि॒ऽभिः । व्र॒तैः । अ॒भि । नः॒ । र॒क्ष॒ति॒ । त्मना॑ ॥

Padapatha Devanagari Nonaccented

त्रिः । अन्तरिक्षम् । सविता । महिऽत्वना । त्री । रजांसि । परिऽभूः । त्रीणि । रोचना ।

तिस्रः । दिवः । पृथिवीः । तिस्रः । इन्वति । त्रिऽभिः । व्रतैः । अभि । नः । रक्षति । त्मना ॥

Padapatha Transcription Accented

tríḥ ǀ antárikṣam ǀ savitā́ ǀ mahi-tvanā́ ǀ trī́ ǀ rájāṃsi ǀ pari-bhū́ḥ ǀ trī́ṇi ǀ rocanā́ ǀ

tisráḥ ǀ dívaḥ ǀ pṛthivī́ḥ ǀ tisráḥ ǀ invati ǀ tri-bhíḥ ǀ vratáiḥ ǀ abhí ǀ naḥ ǀ rakṣati ǀ tmánā ǁ

Padapatha Transcription Nonaccented

triḥ ǀ antarikṣam ǀ savitā ǀ mahi-tvanā ǀ trī ǀ rajāṃsi ǀ pari-bhūḥ ǀ trīṇi ǀ rocanā ǀ

tisraḥ ǀ divaḥ ǀ pṛthivīḥ ǀ tisraḥ ǀ invati ǀ tri-bhiḥ ǀ vrataiḥ ǀ abhi ǀ naḥ ǀ rakṣati ǀ tmanā ǁ

04.053.06   (Mandala. Sukta. Rik)

3.8.04.06    (Ashtaka. Adhyaya. Varga. Rik)

04.05.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृ॒हत्सु॑म्नः प्रसवी॒ता नि॒वेश॑नो॒ जग॑तः स्था॒तुरु॒भय॑स्य॒ यो व॒शी ।

स नो॑ दे॒वः स॑वि॒ता शर्म॑ यच्छत्व॒स्मे क्षया॑य त्रि॒वरू॑थ॒मंह॑सः ॥

Samhita Devanagari Nonaccented

बृहत्सुम्नः प्रसवीता निवेशनो जगतः स्थातुरुभयस्य यो वशी ।

स नो देवः सविता शर्म यच्छत्वस्मे क्षयाय त्रिवरूथमंहसः ॥

Samhita Transcription Accented

bṛhátsumnaḥ prasavītā́ nivéśano jágataḥ sthātúrubháyasya yó vaśī́ ǀ

sá no deváḥ savitā́ śárma yacchatvasmé kṣáyāya trivárūthamáṃhasaḥ ǁ

Samhita Transcription Nonaccented

bṛhatsumnaḥ prasavītā niveśano jagataḥ sthāturubhayasya yo vaśī ǀ

sa no devaḥ savitā śarma yacchatvasme kṣayāya trivarūthamaṃhasaḥ ǁ

Padapatha Devanagari Accented

बृ॒हत्ऽसु॑म्नः । प्र॒ऽस॒वि॒ता । नि॒ऽवेश॑नः । जग॑तः । स्था॒तुः । उ॒भय॑स्य । यः । व॒शी ।

सः । नः॒ । दे॒वः । स॒वि॒ता । शर्म॑ । य॒च्छ॒तु॒ । अ॒स्मे इति॑ । क्षया॑य । त्रि॒ऽवरू॑थम् । अंह॑सः ॥

Padapatha Devanagari Nonaccented

बृहत्ऽसुम्नः । प्रऽसविता । निऽवेशनः । जगतः । स्थातुः । उभयस्य । यः । वशी ।

सः । नः । देवः । सविता । शर्म । यच्छतु । अस्मे इति । क्षयाय । त्रिऽवरूथम् । अंहसः ॥

Padapatha Transcription Accented

bṛhát-sumnaḥ ǀ pra-savitā́ ǀ ni-véśanaḥ ǀ jágataḥ ǀ sthātúḥ ǀ ubháyasya ǀ yáḥ ǀ vaśī́ ǀ

sáḥ ǀ naḥ ǀ deváḥ ǀ savitā́ ǀ śárma ǀ yacchatu ǀ asmé íti ǀ kṣáyāya ǀ tri-várūtham ǀ áṃhasaḥ ǁ

Padapatha Transcription Nonaccented

bṛhat-sumnaḥ ǀ pra-savitā ǀ ni-veśanaḥ ǀ jagataḥ ǀ sthātuḥ ǀ ubhayasya ǀ yaḥ ǀ vaśī ǀ

saḥ ǀ naḥ ǀ devaḥ ǀ savitā ǀ śarma ǀ yacchatu ǀ asme iti ǀ kṣayāya ǀ tri-varūtham ǀ aṃhasaḥ ǁ

04.053.07   (Mandala. Sukta. Rik)

3.8.04.07    (Ashtaka. Adhyaya. Varga. Rik)

04.05.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आगं॑दे॒व ऋ॒तुभि॒र्वर्ध॑तु॒ क्षयं॒ दधा॑तु नः सवि॒ता सु॑प्र॒जामिषं॑ ।

स नः॑ क्ष॒पाभि॒रह॑भिश्च जिन्वतु प्र॒जावं॑तं र॒यिम॒स्मे समि॑न्वतु ॥

Samhita Devanagari Nonaccented

आगंदेव ऋतुभिर्वर्धतु क्षयं दधातु नः सविता सुप्रजामिषं ।

स नः क्षपाभिरहभिश्च जिन्वतु प्रजावंतं रयिमस्मे समिन्वतु ॥

Samhita Transcription Accented

ā́gandevá ṛtúbhirvárdhatu kṣáyam dádhātu naḥ savitā́ suprajā́míṣam ǀ

sá naḥ kṣapā́bhiráhabhiśca jinvatu prajā́vantam rayímasmé sáminvatu ǁ

Samhita Transcription Nonaccented

āgandeva ṛtubhirvardhatu kṣayam dadhātu naḥ savitā suprajāmiṣam ǀ

sa naḥ kṣapābhirahabhiśca jinvatu prajāvantam rayimasme saminvatu ǁ

Padapatha Devanagari Accented

आ । अ॒ग॒न् । दे॒वः । ऋ॒तुऽभिः॑ । वर्ध॑तु । क्षय॑म् । दधा॑तु । नः॒ । स॒वि॒ता । सु॒ऽप्र॒जाम् । इष॑म् ।

सः । नः॒ । क्ष॒पाभिः॑ । अह॑ऽभिः । च॒ । जि॒न्व॒तु॒ । प्र॒जाऽव॑न्तम् । र॒यिम् । अ॒स्मे इति॑ । सम् । इ॒न्व॒तु॒ ॥

Padapatha Devanagari Nonaccented

आ । अगन् । देवः । ऋतुऽभिः । वर्धतु । क्षयम् । दधातु । नः । सविता । सुऽप्रजाम् । इषम् ।

सः । नः । क्षपाभिः । अहऽभिः । च । जिन्वतु । प्रजाऽवन्तम् । रयिम् । अस्मे इति । सम् । इन्वतु ॥

Padapatha Transcription Accented

ā́ ǀ agan ǀ deváḥ ǀ ṛtú-bhiḥ ǀ várdhatu ǀ kṣáyam ǀ dádhātu ǀ naḥ ǀ savitā́ ǀ su-prajā́m ǀ íṣam ǀ

sáḥ ǀ naḥ ǀ kṣapā́bhiḥ ǀ áha-bhiḥ ǀ ca ǀ jinvatu ǀ prajā́-vantam ǀ rayím ǀ asmé íti ǀ sám ǀ invatu ǁ

Padapatha Transcription Nonaccented

ā ǀ agan ǀ devaḥ ǀ ṛtu-bhiḥ ǀ vardhatu ǀ kṣayam ǀ dadhātu ǀ naḥ ǀ savitā ǀ su-prajām ǀ iṣam ǀ

saḥ ǀ naḥ ǀ kṣapābhiḥ ǀ aha-bhiḥ ǀ ca ǀ jinvatu ǀ prajā-vantam ǀ rayim ǀ asme iti ǀ sam ǀ invatu ǁ