SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 4

Sūkta 54

 

1. Info

To:    savitṛ
From:   vāmadeva gautama
Metres:   1st set of styles: svarāṭtriṣṭup (3-5); bhuriktriṣṭup (1); nicṛttriṣṭup (2); triṣṭup (6)

2nd set of styles: jagatī (1-5); triṣṭubh (6)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

04.054.01   (Mandala. Sukta. Rik)

3.8.05.01    (Ashtaka. Adhyaya. Varga. Rik)

04.05.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अभू॑द्दे॒वः स॑वि॒ता वंद्यो॒ नु न॑ इ॒दानी॒मह्न॑ उप॒वाच्यो॒ नृभिः॑ ।

वि यो रत्ना॒ भज॑ति मान॒वेभ्यः॒ श्रेष्ठं॑ नो॒ अत्र॒ द्रवि॑णं॒ यथा॒ दध॑त् ॥

Samhita Devanagari Nonaccented

अभूद्देवः सविता वंद्यो नु न इदानीमह्न उपवाच्यो नृभिः ।

वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत् ॥

Samhita Transcription Accented

ábhūddeváḥ savitā́ vándyo nú na idā́nīmáhna upavā́cyo nṛ́bhiḥ ǀ

ví yó rátnā bhájati mānavébhyaḥ śréṣṭham no átra dráviṇam yáthā dádhat ǁ

Samhita Transcription Nonaccented

abhūddevaḥ savitā vandyo nu na idānīmahna upavācyo nṛbhiḥ ǀ

vi yo ratnā bhajati mānavebhyaḥ śreṣṭham no atra draviṇam yathā dadhat ǁ

Padapatha Devanagari Accented

अभू॑त् । दे॒वः । स॒वि॒ता । वन्द्यः॑ । नु । नः॒ । इ॒दानी॑म् । अह्नः॑ । उ॒प॒ऽवाच्यः॑ । नृऽभिः॑ ।

वि । यः । रत्ना॑ । भज॑ति । मा॒न॒वेभ्यः॑ । श्रेष्ठ॑म् । नः॒ । अत्र॑ । द्रवि॑णम् । यथा॑ । दध॑त् ॥

Padapatha Devanagari Nonaccented

अभूत् । देवः । सविता । वन्द्यः । नु । नः । इदानीम् । अह्नः । उपऽवाच्यः । नृऽभिः ।

वि । यः । रत्ना । भजति । मानवेभ्यः । श्रेष्ठम् । नः । अत्र । द्रविणम् । यथा । दधत् ॥

Padapatha Transcription Accented

ábhūt ǀ deváḥ ǀ savitā́ ǀ vándyaḥ ǀ nú ǀ naḥ ǀ idā́nīm ǀ áhnaḥ ǀ upa-vā́cyaḥ ǀ nṛ́-bhiḥ ǀ

ví ǀ yáḥ ǀ rátnā ǀ bhájati ǀ mānavébhyaḥ ǀ śréṣṭham ǀ naḥ ǀ átra ǀ dráviṇam ǀ yáthā ǀ dádhat ǁ

Padapatha Transcription Nonaccented

abhūt ǀ devaḥ ǀ savitā ǀ vandyaḥ ǀ nu ǀ naḥ ǀ idānīm ǀ ahnaḥ ǀ upa-vācyaḥ ǀ nṛ-bhiḥ ǀ

vi ǀ yaḥ ǀ ratnā ǀ bhajati ǀ mānavebhyaḥ ǀ śreṣṭham ǀ naḥ ǀ atra ǀ draviṇam ǀ yathā ǀ dadhat ǁ

04.054.02   (Mandala. Sukta. Rik)

3.8.05.02    (Ashtaka. Adhyaya. Varga. Rik)

04.05.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वेभ्यो॒ हि प्र॑थ॒मं य॒ज्ञिये॑भ्योऽमृत॒त्वं सु॒वसि॑ भा॒गमु॑त्त॒मं ।

आदिद्दा॒मानं॑ सवित॒र्व्यू॑र्णुषेऽनूची॒ना जी॑वि॒ता मानु॑षेभ्यः ॥

Samhita Devanagari Nonaccented

देवेभ्यो हि प्रथमं यज्ञियेभ्योऽमृतत्वं सुवसि भागमुत्तमं ।

आदिद्दामानं सवितर्व्यूर्णुषेऽनूचीना जीविता मानुषेभ्यः ॥

Samhita Transcription Accented

devébhyo hí prathamám yajñíyebhyo’mṛtatvám suvási bhāgámuttamám ǀ

ā́díddāmā́nam savitarvyū́rṇuṣe’nūcīnā́ jīvitā́ mā́nuṣebhyaḥ ǁ

Samhita Transcription Nonaccented

devebhyo hi prathamam yajñiyebhyo’mṛtatvam suvasi bhāgamuttamam ǀ

ādiddāmānam savitarvyūrṇuṣe’nūcīnā jīvitā mānuṣebhyaḥ ǁ

Padapatha Devanagari Accented

दे॒वेभ्यः॑ । हि । प्र॒थ॒मम् । य॒ज्ञिये॑भ्यः । अ॒मृ॒त॒ऽत्वम् । सु॒वसि॑ । भा॒गम् । उ॒त्ऽत॒मम् ।

आत् । इत् । दा॒मान॑म् । स॒वि॒तः॒ । वि । ऊ॒र्णु॒षे॒ । अ॒नू॒ची॒ना । जी॒वि॒ता । मानु॑षेभ्यः ॥

Padapatha Devanagari Nonaccented

देवेभ्यः । हि । प्रथमम् । यज्ञियेभ्यः । अमृतऽत्वम् । सुवसि । भागम् । उत्ऽतमम् ।

आत् । इत् । दामानम् । सवितः । वि । ऊर्णुषे । अनूचीना । जीविता । मानुषेभ्यः ॥

Padapatha Transcription Accented

devébhyaḥ ǀ hí ǀ prathamám ǀ yajñíyebhyaḥ ǀ amṛta-tvám ǀ suvási ǀ bhāgám ǀ ut-tamám ǀ

ā́t ǀ ít ǀ dāmā́nam ǀ savitaḥ ǀ ví ǀ ūrṇuṣe ǀ anūcīnā́ ǀ jīvitā́ ǀ mā́nuṣebhyaḥ ǁ

Padapatha Transcription Nonaccented

devebhyaḥ ǀ hi ǀ prathamam ǀ yajñiyebhyaḥ ǀ amṛta-tvam ǀ suvasi ǀ bhāgam ǀ ut-tamam ǀ

āt ǀ it ǀ dāmānam ǀ savitaḥ ǀ vi ǀ ūrṇuṣe ǀ anūcīnā ǀ jīvitā ǀ mānuṣebhyaḥ ǁ

04.054.03   (Mandala. Sukta. Rik)

3.8.05.03    (Ashtaka. Adhyaya. Varga. Rik)

04.05.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अचि॑त्ती॒ यच्च॑कृ॒मा दैव्ये॒ जने॑ दी॒नैर्दक्षैः॒ प्रभू॑ती पूरुष॒त्वता॑ ।

दे॒वेषु॑ च सवित॒र्मानु॑षेषु च॒ त्वं नो॒ अत्र॑ सुवता॒दना॑गसः ॥

Samhita Devanagari Nonaccented

अचित्ती यच्चकृमा दैव्ये जने दीनैर्दक्षैः प्रभूती पूरुषत्वता ।

देवेषु च सवितर्मानुषेषु च त्वं नो अत्र सुवतादनागसः ॥

Samhita Transcription Accented

ácittī yáccakṛmā́ dáivye jáne dīnáirdákṣaiḥ prábhūtī pūruṣatvátā ǀ

devéṣu ca savitarmā́nuṣeṣu ca tvám no átra suvatādánāgasaḥ ǁ

Samhita Transcription Nonaccented

acittī yaccakṛmā daivye jane dīnairdakṣaiḥ prabhūtī pūruṣatvatā ǀ

deveṣu ca savitarmānuṣeṣu ca tvam no atra suvatādanāgasaḥ ǁ

Padapatha Devanagari Accented

अचि॑त्ती । यत् । च॒कृ॒म । दैव्ये॑ । जने॑ । दी॒नैः । दक्षः॑ । प्रऽभू॑ती । पु॒रु॒ष॒त्वता॑ ।

दे॒वेषु॑ । च॒ । स॒वि॒तः॒ । मानु॑षेषु । च॒ । त्वम् । नः॒ । अत्र॑ । सु॒व॒ता॒त् । अना॑गसः ॥

Padapatha Devanagari Nonaccented

अचित्ती । यत् । चकृम । दैव्ये । जने । दीनैः । दक्षः । प्रऽभूती । पुरुषत्वता ।

देवेषु । च । सवितः । मानुषेषु । च । त्वम् । नः । अत्र । सुवतात् । अनागसः ॥

Padapatha Transcription Accented

ácittī ǀ yát ǀ cakṛmá ǀ dáivye ǀ jáne ǀ dīnáiḥ ǀ dákṣaḥ ǀ prá-bhūtī ǀ puruṣatvátā ǀ

devéṣu ǀ ca ǀ savitaḥ ǀ mā́nuṣeṣu ǀ ca ǀ tvám ǀ naḥ ǀ átra ǀ suvatāt ǀ ánāgasaḥ ǁ

Padapatha Transcription Nonaccented

acittī ǀ yat ǀ cakṛma ǀ daivye ǀ jane ǀ dīnaiḥ ǀ dakṣaḥ ǀ pra-bhūtī ǀ puruṣatvatā ǀ

deveṣu ǀ ca ǀ savitaḥ ǀ mānuṣeṣu ǀ ca ǀ tvam ǀ naḥ ǀ atra ǀ suvatāt ǀ anāgasaḥ ǁ

04.054.04   (Mandala. Sukta. Rik)

3.8.05.04    (Ashtaka. Adhyaya. Varga. Rik)

04.05.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न प्र॒मिये॑ सवि॒तुर्दैव्य॑स्य॒ तद्यथा॒ विश्वं॒ भुव॑नं धारयि॒ष्यति॑ ।

यत्पृ॑थि॒व्या वरि॑म॒न्ना स्वं॑गु॒रिर्वर्ष्मं॑दि॒वः सु॒वति॑ स॒त्यम॑स्य॒ तत् ॥

Samhita Devanagari Nonaccented

न प्रमिये सवितुर्दैव्यस्य तद्यथा विश्वं भुवनं धारयिष्यति ।

यत्पृथिव्या वरिमन्ना स्वंगुरिर्वर्ष्मंदिवः सुवति सत्यमस्य तत् ॥

Samhita Transcription Accented

ná pramíye savitúrdáivyasya tádyáthā víśvam bhúvanam dhārayiṣyáti ǀ

yátpṛthivyā́ várimannā́ svaṅgurírvárṣmandiváḥ suváti satyámasya tát ǁ

Samhita Transcription Nonaccented

na pramiye saviturdaivyasya tadyathā viśvam bhuvanam dhārayiṣyati ǀ

yatpṛthivyā varimannā svaṅgurirvarṣmandivaḥ suvati satyamasya tat ǁ

Padapatha Devanagari Accented

न । प्र॒ऽमिये॑ । स॒वि॒तुः । दैव्य॑स्य । तत् । यथा॑ । विश्व॑म् । भुव॑नम् । धा॒र॒यि॒ष्यति॑ ।

यत् । पृ॒थि॒व्याः । वरि॑मन् । आ । सु॒ऽअ॒ङ्गु॒रिः । वर्ष्म॑न् । दि॒वः । सु॒वति॑ । स॒त्यम् । अ॒स्य॒ । तत् ॥

Padapatha Devanagari Nonaccented

न । प्रऽमिये । सवितुः । दैव्यस्य । तत् । यथा । विश्वम् । भुवनम् । धारयिष्यति ।

यत् । पृथिव्याः । वरिमन् । आ । सुऽअङ्गुरिः । वर्ष्मन् । दिवः । सुवति । सत्यम् । अस्य । तत् ॥

Padapatha Transcription Accented

ná ǀ pra-míye ǀ savitúḥ ǀ dáivyasya ǀ tát ǀ yáthā ǀ víśvam ǀ bhúvanam ǀ dhārayiṣyáti ǀ

yát ǀ pṛthivyā́ḥ ǀ váriman ǀ ā́ ǀ su-aṅguríḥ ǀ várṣman ǀ diváḥ ǀ suváti ǀ satyám ǀ asya ǀ tát ǁ

Padapatha Transcription Nonaccented

na ǀ pra-miye ǀ savituḥ ǀ daivyasya ǀ tat ǀ yathā ǀ viśvam ǀ bhuvanam ǀ dhārayiṣyati ǀ

yat ǀ pṛthivyāḥ ǀ variman ǀ ā ǀ su-aṅguriḥ ǀ varṣman ǀ divaḥ ǀ suvati ǀ satyam ǀ asya ǀ tat ǁ

04.054.05   (Mandala. Sukta. Rik)

3.8.05.05    (Ashtaka. Adhyaya. Varga. Rik)

04.05.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑ज्येष्ठान्बृ॒हद्भ्यः॒ पर्व॑तेभ्यः॒ क्षयाँ॑ एभ्यः सुवसि प॒स्त्या॑वतः ।

यथा॑यथा प॒तयं॑तो वियेमि॒र ए॒वैव त॑स्थुः सवितः स॒वाय॑ ते ॥

Samhita Devanagari Nonaccented

इंद्रज्येष्ठान्बृहद्भ्यः पर्वतेभ्यः क्षयाँ एभ्यः सुवसि पस्त्यावतः ।

यथायथा पतयंतो वियेमिर एवैव तस्थुः सवितः सवाय ते ॥

Samhita Transcription Accented

índrajyeṣṭhānbṛhádbhyaḥ párvatebhyaḥ kṣáyām̐ ebhyaḥ suvasi pastyā́vataḥ ǀ

yáthāyathā patáyanto viyemirá eváivá tasthuḥ savitaḥ savā́ya te ǁ

Samhita Transcription Nonaccented

indrajyeṣṭhānbṛhadbhyaḥ parvatebhyaḥ kṣayām̐ ebhyaḥ suvasi pastyāvataḥ ǀ

yathāyathā patayanto viyemira evaiva tasthuḥ savitaḥ savāya te ǁ

Padapatha Devanagari Accented

इन्द्र॑ऽज्येष्ठान् । बृ॒हत्ऽभ्यः॑ । पर्व॑तेभ्यः । क्षया॑न् । ए॒भ्यः॒ । सु॒व॒सि॒ । प॒स्त्य॑ऽवतः ।

यथा॑ऽयथा । प॒तय॑न्तः । वि॒ऽये॒मि॒रे । ए॒व । ए॒व । त॒स्थुः॒ । स॒वि॒त॒रिति॑ । स॒वाय॑ । ते॒ ॥

Padapatha Devanagari Nonaccented

इन्द्रऽज्येष्ठान् । बृहत्ऽभ्यः । पर्वतेभ्यः । क्षयान् । एभ्यः । सुवसि । पस्त्यऽवतः ।

यथाऽयथा । पतयन्तः । विऽयेमिरे । एव । एव । तस्थुः । सवितरिति । सवाय । ते ॥

Padapatha Transcription Accented

índra-jyeṣṭhān ǀ bṛhát-bhyaḥ ǀ párvatebhyaḥ ǀ kṣáyān ǀ ebhyaḥ ǀ suvasi ǀ pastyá-vataḥ ǀ

yáthā-yathā ǀ patáyantaḥ ǀ vi-yemiré ǀ evá ǀ evá ǀ tasthuḥ ǀ savitaríti ǀ savā́ya ǀ te ǁ

Padapatha Transcription Nonaccented

indra-jyeṣṭhān ǀ bṛhat-bhyaḥ ǀ parvatebhyaḥ ǀ kṣayān ǀ ebhyaḥ ǀ suvasi ǀ pastya-vataḥ ǀ

yathā-yathā ǀ patayantaḥ ǀ vi-yemire ǀ eva ǀ eva ǀ tasthuḥ ǀ savitariti ǀ savāya ǀ te ǁ

04.054.06   (Mandala. Sukta. Rik)

3.8.05.06    (Ashtaka. Adhyaya. Varga. Rik)

04.05.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये ते॒ त्रिरह॑न्त्सवितः स॒वासो॑ दि॒वेदि॑वे॒ सौभ॑गमासु॒वंति॑ ।

इंद्रो॒ द्यावा॑पृथि॒वी सिंधु॑र॒द्भिरा॑दि॒त्यैर्नो॒ अदि॑तिः॒ शर्म॑ यंसत् ॥

Samhita Devanagari Nonaccented

ये ते त्रिरहन्त्सवितः सवासो दिवेदिवे सौभगमासुवंति ।

इंद्रो द्यावापृथिवी सिंधुरद्भिरादित्यैर्नो अदितिः शर्म यंसत् ॥

Samhita Transcription Accented

yé te tríráhantsavitaḥ savā́so divédive sáubhagamāsuvánti ǀ

índro dyā́vāpṛthivī́ síndhuradbhírādityáirno áditiḥ śárma yaṃsat ǁ

Samhita Transcription Nonaccented

ye te trirahantsavitaḥ savāso divedive saubhagamāsuvanti ǀ

indro dyāvāpṛthivī sindhuradbhirādityairno aditiḥ śarma yaṃsat ǁ

Padapatha Devanagari Accented

ये । ते॒ । त्रिः । अह॑न् । स॒वि॒त॒रिति॑ । स॒वासः॑ । दि॒वेऽदि॑वे । सौभ॑गम् । आ॒ऽसु॒वन्ति॑ ।

इन्द्रः॑ । द्यावा॑पृथि॒वी इति॑ । सिन्धुः॑ । अ॒त्ऽभिः । आ॒दि॒त्यैः । नः॒ । अदि॑तिः । शर्म॑ । यं॒स॒त् ॥

Padapatha Devanagari Nonaccented

ये । ते । त्रिः । अहन् । सवितरिति । सवासः । दिवेऽदिवे । सौभगम् । आऽसुवन्ति ।

इन्द्रः । द्यावापृथिवी इति । सिन्धुः । अत्ऽभिः । आदित्यैः । नः । अदितिः । शर्म । यंसत् ॥

Padapatha Transcription Accented

yé ǀ te ǀ tríḥ ǀ áhan ǀ savitaríti ǀ savā́saḥ ǀ divé-dive ǀ sáubhagam ǀ ā-suvánti ǀ

índraḥ ǀ dyā́vāpṛthivī́ íti ǀ síndhuḥ ǀ at-bhíḥ ǀ ādityáiḥ ǀ naḥ ǀ áditiḥ ǀ śárma ǀ yaṃsat ǁ

Padapatha Transcription Nonaccented

ye ǀ te ǀ triḥ ǀ ahan ǀ savitariti ǀ savāsaḥ ǀ dive-dive ǀ saubhagam ǀ ā-suvanti ǀ

indraḥ ǀ dyāvāpṛthivī iti ǀ sindhuḥ ǀ at-bhiḥ ǀ ādityaiḥ ǀ naḥ ǀ aditiḥ ǀ śarma ǀ yaṃsat ǁ