SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 12

 

1. Info

To:    agni
From:   sutambhara ātreya
Metres:   1st set of styles: triṣṭup (3-5); svarāṭpaṅkti (1, 2); nicṛttriṣṭup (6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.012.01   (Mandala. Sukta. Rik)

4.1.04.01    (Ashtaka. Adhyaya. Varga. Rik)

05.01.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्राग्नये॑ बृह॒ते य॒ज्ञिया॑य ऋ॒तस्य॒ वृष्णे॒ असु॑राय॒ मन्म॑ ।

घृ॒तं न य॒ज्ञ आ॒स्ये॒३॒॑ सुपू॑तं॒ गिरं॑ भरे वृष॒भाय॑ प्रती॒चीं ॥

Samhita Devanagari Nonaccented

प्राग्नये बृहते यज्ञियाय ऋतस्य वृष्णे असुराय मन्म ।

घृतं न यज्ञ आस्ये सुपूतं गिरं भरे वृषभाय प्रतीचीं ॥

Samhita Transcription Accented

prā́gnáye bṛhaté yajñíyāya ṛtásya vṛ́ṣṇe ásurāya mánma ǀ

ghṛtám ná yajñá āsye súpūtam gíram bhare vṛṣabhā́ya pratīcī́m ǁ

Samhita Transcription Nonaccented

prāgnaye bṛhate yajñiyāya ṛtasya vṛṣṇe asurāya manma ǀ

ghṛtam na yajña āsye supūtam giram bhare vṛṣabhāya pratīcīm ǁ

Padapatha Devanagari Accented

प्र । अ॒ग्नये॑ । बृ॒ह॒ते । य॒ज्ञिया॑य । ऋ॒तस्य॑ । वृष्णे॑ । असु॑राय । मन्म॑ ।

घृ॒तम् । न । य॒ज्ञे । आ॒स्ये॑ । सुऽपू॑तम् । गिर॑म् । भ॒रे॒ । वृ॒ष॒भाय॑ । प्र॒ती॒चीम् ॥

Padapatha Devanagari Nonaccented

प्र । अग्नये । बृहते । यज्ञियाय । ऋतस्य । वृष्णे । असुराय । मन्म ।

घृतम् । न । यज्ञे । आस्ये । सुऽपूतम् । गिरम् । भरे । वृषभाय । प्रतीचीम् ॥

Padapatha Transcription Accented

prá ǀ agnáye ǀ bṛhaté ǀ yajñíyāya ǀ ṛtásya ǀ vṛ́ṣṇe ǀ ásurāya ǀ mánma ǀ

ghṛtám ǀ ná ǀ yajñé ǀ āsyé ǀ sú-pūtam ǀ gíram ǀ bhare ǀ vṛṣabhā́ya ǀ pratīcī́m ǁ

Padapatha Transcription Nonaccented

pra ǀ agnaye ǀ bṛhate ǀ yajñiyāya ǀ ṛtasya ǀ vṛṣṇe ǀ asurāya ǀ manma ǀ

ghṛtam ǀ na ǀ yajñe ǀ āsye ǀ su-pūtam ǀ giram ǀ bhare ǀ vṛṣabhāya ǀ pratīcīm ǁ

05.012.02   (Mandala. Sukta. Rik)

4.1.04.02    (Ashtaka. Adhyaya. Varga. Rik)

05.01.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तं चि॑कित्व ऋ॒तमिच्चि॑किद्ध्यृ॒तस्य॒ धारा॒ अनु॑ तृंधि पू॒र्वीः ।

नाहं या॒तुं सह॑सा॒ न द्व॒येन॑ ऋ॒तं स॑पाम्यरु॒षस्य॒ वृष्णः॑ ॥

Samhita Devanagari Nonaccented

ऋतं चिकित्व ऋतमिच्चिकिद्ध्यृतस्य धारा अनु तृंधि पूर्वीः ।

नाहं यातुं सहसा न द्वयेन ऋतं सपाम्यरुषस्य वृष्णः ॥

Samhita Transcription Accented

ṛtám cikitva ṛtámíccikiddhyṛtásya dhā́rā ánu tṛndhi pūrvī́ḥ ǀ

nā́hám yātúm sáhasā ná dvayéna ṛtám sapāmyaruṣásya vṛ́ṣṇaḥ ǁ

Samhita Transcription Nonaccented

ṛtam cikitva ṛtamiccikiddhyṛtasya dhārā anu tṛndhi pūrvīḥ ǀ

nāham yātum sahasā na dvayena ṛtam sapāmyaruṣasya vṛṣṇaḥ ǁ

Padapatha Devanagari Accented

ऋ॒तम् । चि॒कि॒त्वः॒ । ऋ॒तम् । इत् । चि॒कि॒द्धि॒ । ऋ॒तस्य॑ । धाराः॑ । अनु॑ । तृ॒न्धि॒ । पू॒र्वीः ।

न । अ॒हम् । या॒तुम् । सह॑सा । न । द्व॒येन॑ । ऋ॒तम् । स॒पा॒मि॒ । अ॒रु॒षस्य॑ । वृष्णः॑ ॥

Padapatha Devanagari Nonaccented

ऋतम् । चिकित्वः । ऋतम् । इत् । चिकिद्धि । ऋतस्य । धाराः । अनु । तृन्धि । पूर्वीः ।

न । अहम् । यातुम् । सहसा । न । द्वयेन । ऋतम् । सपामि । अरुषस्य । वृष्णः ॥

Padapatha Transcription Accented

ṛtám ǀ cikitvaḥ ǀ ṛtám ǀ ít ǀ cikiddhi ǀ ṛtásya ǀ dhā́rāḥ ǀ ánu ǀ tṛndhi ǀ pūrvī́ḥ ǀ

ná ǀ ahám ǀ yātúm ǀ sáhasā ǀ ná ǀ dvayéna ǀ ṛtám ǀ sapāmi ǀ aruṣásya ǀ vṛ́ṣṇaḥ ǁ

Padapatha Transcription Nonaccented

ṛtam ǀ cikitvaḥ ǀ ṛtam ǀ it ǀ cikiddhi ǀ ṛtasya ǀ dhārāḥ ǀ anu ǀ tṛndhi ǀ pūrvīḥ ǀ

na ǀ aham ǀ yātum ǀ sahasā ǀ na ǀ dvayena ǀ ṛtam ǀ sapāmi ǀ aruṣasya ǀ vṛṣṇaḥ ǁ

05.012.03   (Mandala. Sukta. Rik)

4.1.04.03    (Ashtaka. Adhyaya. Varga. Rik)

05.01.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कया॑ नो अग्न ऋ॒तय॑न्नृ॒तेन॒ भुवो॒ नवे॑दा उ॒चथ॑स्य॒ नव्यः॑ ।

वेदा॑ मे दे॒व ऋ॑तु॒पा ऋ॑तू॒नां नाहं पतिं॑ सनि॒तुर॒स्य रा॒यः ॥

Samhita Devanagari Nonaccented

कया नो अग्न ऋतयन्नृतेन भुवो नवेदा उचथस्य नव्यः ।

वेदा मे देव ऋतुपा ऋतूनां नाहं पतिं सनितुरस्य रायः ॥

Samhita Transcription Accented

káyā no agna ṛtáyannṛténa bhúvo návedā ucáthasya návyaḥ ǀ

védā me devá ṛtupā́ ṛtūnā́m nā́hám pátim sanitúrasyá rāyáḥ ǁ

Samhita Transcription Nonaccented

kayā no agna ṛtayannṛtena bhuvo navedā ucathasya navyaḥ ǀ

vedā me deva ṛtupā ṛtūnām nāham patim saniturasya rāyaḥ ǁ

Padapatha Devanagari Accented

कया॑ । नः॒ । अ॒ग्ने॒ । ऋ॒तय॑न् । ऋ॒तेन॑ । भुवः॑ । नवे॑दाः । उ॒चथ॑स्य । नव्यः॑ ।

वेद॑ । मे॒ । दे॒वः । ऋ॒तु॒ऽपाः । ऋ॒तू॒नाम् । न । अ॒हम् । पति॑म् । स॒नि॒तुः । अ॒स्य । रा॒यः ॥

Padapatha Devanagari Nonaccented

कया । नः । अग्ने । ऋतयन् । ऋतेन । भुवः । नवेदाः । उचथस्य । नव्यः ।

वेद । मे । देवः । ऋतुऽपाः । ऋतूनाम् । न । अहम् । पतिम् । सनितुः । अस्य । रायः ॥

Padapatha Transcription Accented

káyā ǀ naḥ ǀ agne ǀ ṛtáyan ǀ ṛténa ǀ bhúvaḥ ǀ návedāḥ ǀ ucáthasya ǀ návyaḥ ǀ

véda ǀ me ǀ deváḥ ǀ ṛtu-pā́ḥ ǀ ṛtūnā́m ǀ ná ǀ ahám ǀ pátim ǀ sanitúḥ ǀ asyá ǀ rāyáḥ ǁ

Padapatha Transcription Nonaccented

kayā ǀ naḥ ǀ agne ǀ ṛtayan ǀ ṛtena ǀ bhuvaḥ ǀ navedāḥ ǀ ucathasya ǀ navyaḥ ǀ

veda ǀ me ǀ devaḥ ǀ ṛtu-pāḥ ǀ ṛtūnām ǀ na ǀ aham ǀ patim ǀ sanituḥ ǀ asya ǀ rāyaḥ ǁ

05.012.04   (Mandala. Sukta. Rik)

4.1.04.04    (Ashtaka. Adhyaya. Varga. Rik)

05.01.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

के ते॑ अग्ने रि॒पवे॒ बंध॑नासः॒ के पा॒यवः॑ सनिषंत द्यु॒मंतः॑ ।

के धा॒सिम॑ग्ने॒ अनृ॑तस्य पांति॒ क आस॑तो॒ वच॑सः संति गो॒पाः ॥

Samhita Devanagari Nonaccented

के ते अग्ने रिपवे बंधनासः के पायवः सनिषंत द्युमंतः ।

के धासिमग्ने अनृतस्य पांति क आसतो वचसः संति गोपाः ॥

Samhita Transcription Accented

ké te agne ripáve bándhanāsaḥ ké pāyávaḥ saniṣanta dyumántaḥ ǀ

ké dhāsímagne ánṛtasya pānti ká ā́sato vácasaḥ santi gopā́ḥ ǁ

Samhita Transcription Nonaccented

ke te agne ripave bandhanāsaḥ ke pāyavaḥ saniṣanta dyumantaḥ ǀ

ke dhāsimagne anṛtasya pānti ka āsato vacasaḥ santi gopāḥ ǁ

Padapatha Devanagari Accented

के । ते॒ । अ॒ग्ने॒ । रि॒पवे॑ । बन्ध॑नासः । के । पा॒यवः॑ । स॒नि॒ष॒न्त॒ । द्यु॒ऽमन्तः॑ ।

के । धा॒सिम् । अ॒ग्ने॒ । अनृ॑तस्य । पा॒न्ति॒ । के । अस॑तः । वच॑सः । स॒न्ति॒ । गो॒पाः ॥

Padapatha Devanagari Nonaccented

के । ते । अग्ने । रिपवे । बन्धनासः । के । पायवः । सनिषन्त । द्युऽमन्तः ।

के । धासिम् । अग्ने । अनृतस्य । पान्ति । के । असतः । वचसः । सन्ति । गोपाः ॥

Padapatha Transcription Accented

ké ǀ te ǀ agne ǀ ripáve ǀ bándhanāsaḥ ǀ ké ǀ pāyávaḥ ǀ saniṣanta ǀ dyu-mántaḥ ǀ

ké ǀ dhāsím ǀ agne ǀ ánṛtasya ǀ pānti ǀ ké ǀ ásataḥ ǀ vácasaḥ ǀ santi ǀ gopā́ḥ ǁ

Padapatha Transcription Nonaccented

ke ǀ te ǀ agne ǀ ripave ǀ bandhanāsaḥ ǀ ke ǀ pāyavaḥ ǀ saniṣanta ǀ dyu-mantaḥ ǀ

ke ǀ dhāsim ǀ agne ǀ anṛtasya ǀ pānti ǀ ke ǀ asataḥ ǀ vacasaḥ ǀ santi ǀ gopāḥ ǁ

05.012.05   (Mandala. Sukta. Rik)

4.1.04.05    (Ashtaka. Adhyaya. Varga. Rik)

05.01.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सखा॑यस्ते॒ विषु॑णा अग्न ए॒ते शि॒वासः॒ संतो॒ अशि॑वा अभूवन् ।

अधू॑र्षत स्व॒यमे॒ते वचो॑भिर्ऋजूय॒ते वृ॑जि॒नानि॑ ब्रु॒वंतः॑ ॥

Samhita Devanagari Nonaccented

सखायस्ते विषुणा अग्न एते शिवासः संतो अशिवा अभूवन् ।

अधूर्षत स्वयमेते वचोभिर्ऋजूयते वृजिनानि ब्रुवंतः ॥

Samhita Transcription Accented

sákhāyaste víṣuṇā agna eté śivā́saḥ sánto áśivā abhūvan ǀ

ádhūrṣata svayámeté vácobhirṛjūyaté vṛjinā́ni bruvántaḥ ǁ

Samhita Transcription Nonaccented

sakhāyaste viṣuṇā agna ete śivāsaḥ santo aśivā abhūvan ǀ

adhūrṣata svayamete vacobhirṛjūyate vṛjināni bruvantaḥ ǁ

Padapatha Devanagari Accented

सखा॑यः । ते॒ । विषु॑णाः । अ॒ग्ने॒ । ए॒ते । शि॒वासः॑ । सन्तः॑ । अशि॑वाः । अ॒भू॒व॒न् ।

अधू॑र्षत । स्व॒यम् । ए॒ते । वचः॑ऽभिः । ऋ॒जु॒ऽय॒ते । वृ॒जि॒नानि॑ । ब्रु॒वन्तः॑ ॥

Padapatha Devanagari Nonaccented

सखायः । ते । विषुणाः । अग्ने । एते । शिवासः । सन्तः । अशिवाः । अभूवन् ।

अधूर्षत । स्वयम् । एते । वचःऽभिः । ऋजुऽयते । वृजिनानि । ब्रुवन्तः ॥

Padapatha Transcription Accented

sákhāyaḥ ǀ te ǀ víṣuṇāḥ ǀ agne ǀ eté ǀ śivā́saḥ ǀ sántaḥ ǀ áśivāḥ ǀ abhūvan ǀ

ádhūrṣata ǀ svayám ǀ eté ǀ vácaḥ-bhiḥ ǀ ṛju-yaté ǀ vṛjinā́ni ǀ bruvántaḥ ǁ

Padapatha Transcription Nonaccented

sakhāyaḥ ǀ te ǀ viṣuṇāḥ ǀ agne ǀ ete ǀ śivāsaḥ ǀ santaḥ ǀ aśivāḥ ǀ abhūvan ǀ

adhūrṣata ǀ svayam ǀ ete ǀ vacaḥ-bhiḥ ǀ ṛju-yate ǀ vṛjināni ǀ bruvantaḥ ǁ

05.012.06   (Mandala. Sukta. Rik)

4.1.04.06    (Ashtaka. Adhyaya. Varga. Rik)

05.01.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्ते॑ अग्ने॒ नम॑सा य॒ज्ञमीट्ट॑ ऋ॒तं स पा॑त्यरु॒षस्य॒ वृष्णः॑ ।

तस्य॒ क्षयः॑ पृ॒थुरा सा॒धुरे॑तु प्र॒सर्स्रा॑णस्य॒ नहु॑षस्य॒ शेषः॑ ॥

Samhita Devanagari Nonaccented

यस्ते अग्ने नमसा यज्ञमीट्ट ऋतं स पात्यरुषस्य वृष्णः ।

तस्य क्षयः पृथुरा साधुरेतु प्रसर्स्राणस्य नहुषस्य शेषः ॥

Samhita Transcription Accented

yáste agne námasā yajñámī́ṭṭa ṛtám sá pātyaruṣásya vṛ́ṣṇaḥ ǀ

tásya kṣáyaḥ pṛthúrā́ sādhúretu prasársrāṇasya náhuṣasya śéṣaḥ ǁ

Samhita Transcription Nonaccented

yaste agne namasā yajñamīṭṭa ṛtam sa pātyaruṣasya vṛṣṇaḥ ǀ

tasya kṣayaḥ pṛthurā sādhuretu prasarsrāṇasya nahuṣasya śeṣaḥ ǁ

Padapatha Devanagari Accented

यः । ते॒ । अ॒ग्ने॒ । नम॑सा । य॒ज्ञम् । ईट्टे॑ । ऋ॒तम् । सः । पा॒ति॒ । अ॒रु॒षस्य॑ । वृष्णः॑ ।

तस्य॑ । क्षयः॑ । पृ॒थुः । आ । सा॒धुः । ए॒तु॒ । प्र॒ऽसर्स्रा॑णस्य । नहु॑षस्य । शेषः॑ ॥

Padapatha Devanagari Nonaccented

यः । ते । अग्ने । नमसा । यज्ञम् । ईट्टे । ऋतम् । सः । पाति । अरुषस्य । वृष्णः ।

तस्य । क्षयः । पृथुः । आ । साधुः । एतु । प्रऽसर्स्राणस्य । नहुषस्य । शेषः ॥

Padapatha Transcription Accented

yáḥ ǀ te ǀ agne ǀ námasā ǀ yajñám ǀ ī́ṭṭe ǀ ṛtám ǀ sáḥ ǀ pāti ǀ aruṣásya ǀ vṛ́ṣṇaḥ ǀ

tásya ǀ kṣáyaḥ ǀ pṛthúḥ ǀ ā́ ǀ sādhúḥ ǀ etu ǀ pra-sársrāṇasya ǀ náhuṣasya ǀ śéṣaḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ te ǀ agne ǀ namasā ǀ yajñam ǀ īṭṭe ǀ ṛtam ǀ saḥ ǀ pāti ǀ aruṣasya ǀ vṛṣṇaḥ ǀ

tasya ǀ kṣayaḥ ǀ pṛthuḥ ǀ ā ǀ sādhuḥ ǀ etu ǀ pra-sarsrāṇasya ǀ nahuṣasya ǀ śeṣaḥ ǁ