SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 11

 

1. Info

To:    agni
From:   sutambhara ātreya
Metres:   1st set of styles: nicṛjjagatī (1, 3, 5); jagatī (2, 6); virāḍjagatī (4)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.011.01   (Mandala. Sukta. Rik)

4.1.03.01    (Ashtaka. Adhyaya. Varga. Rik)

05.01.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जन॑स्य गो॒पा अ॑जनिष्ट॒ जागृ॑विर॒ग्निः सु॒दक्षः॑ सुवि॒ताय॒ नव्य॑से ।

घृ॒तप्र॑तीको बृह॒ता दि॑वि॒स्पृशा॑ द्यु॒मद्वि भा॑ति भर॒तेभ्यः॒ शुचिः॑ ॥

Samhita Devanagari Nonaccented

जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे ।

घृतप्रतीको बृहता दिविस्पृशा द्युमद्वि भाति भरतेभ्यः शुचिः ॥

Samhita Transcription Accented

jánasya gopā́ ajaniṣṭa jā́gṛviragníḥ sudákṣaḥ suvitā́ya návyase ǀ

ghṛtápratīko bṛhatā́ divispṛ́śā dyumádví bhāti bharatébhyaḥ śúciḥ ǁ

Samhita Transcription Nonaccented

janasya gopā ajaniṣṭa jāgṛviragniḥ sudakṣaḥ suvitāya navyase ǀ

ghṛtapratīko bṛhatā divispṛśā dyumadvi bhāti bharatebhyaḥ śuciḥ ǁ

Padapatha Devanagari Accented

जन॑स्य । गो॒पाः । अ॒ज॒नि॒ष्ट॒ । जागृ॑विः । अ॒ग्निः । सु॒ऽदक्षः॑ । सु॒वि॒ताय॑ । नव्य॑से ।

घृ॒तऽप्र॑तीकः । बृ॒ह॒ता । दि॒वि॒ऽस्पृशा॑ । द्यु॒ऽमत् । वि । भा॒ति॒ । भ॒र॒तेभ्यः॑ । शुचिः॑ ॥

Padapatha Devanagari Nonaccented

जनस्य । गोपाः । अजनिष्ट । जागृविः । अग्निः । सुऽदक्षः । सुविताय । नव्यसे ।

घृतऽप्रतीकः । बृहता । दिविऽस्पृशा । द्युऽमत् । वि । भाति । भरतेभ्यः । शुचिः ॥

Padapatha Transcription Accented

jánasya ǀ gopā́ḥ ǀ ajaniṣṭa ǀ jā́gṛviḥ ǀ agníḥ ǀ su-dákṣaḥ ǀ suvitā́ya ǀ návyase ǀ

ghṛtá-pratīkaḥ ǀ bṛhatā́ ǀ divi-spṛ́śā ǀ dyu-mát ǀ ví ǀ bhāti ǀ bharatébhyaḥ ǀ śúciḥ ǁ

Padapatha Transcription Nonaccented

janasya ǀ gopāḥ ǀ ajaniṣṭa ǀ jāgṛviḥ ǀ agniḥ ǀ su-dakṣaḥ ǀ suvitāya ǀ navyase ǀ

ghṛta-pratīkaḥ ǀ bṛhatā ǀ divi-spṛśā ǀ dyu-mat ǀ vi ǀ bhāti ǀ bharatebhyaḥ ǀ śuciḥ ǁ

05.011.02   (Mandala. Sukta. Rik)

4.1.03.02    (Ashtaka. Adhyaya. Varga. Rik)

05.01.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तम॒ग्निं नर॑स्त्रिषध॒स्थे समी॑धिरे ।

इंद्रे॑ण दे॒वैः स॒रथं॒ स ब॒र्हिषि॒ सीद॒न्नि होता॑ य॒जथा॑य सु॒क्रतुः॑ ॥

Samhita Devanagari Nonaccented

यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समीधिरे ।

इंद्रेण देवैः सरथं स बर्हिषि सीदन्नि होता यजथाय सुक्रतुः ॥

Samhita Transcription Accented

yajñásya ketúm prathamám puróhitamagním nárastriṣadhasthé sámīdhire ǀ

índreṇa deváiḥ sarátham sá barhíṣi sī́danní hótā yajáthāya sukrátuḥ ǁ

Samhita Transcription Nonaccented

yajñasya ketum prathamam purohitamagnim narastriṣadhasthe samīdhire ǀ

indreṇa devaiḥ saratham sa barhiṣi sīdanni hotā yajathāya sukratuḥ ǁ

Padapatha Devanagari Accented

य॒ज्ञस्य॑ । के॒तुम् । प्र॒थ॒मम् । पु॒रःऽहि॑तम् । अ॒ग्निम् । नरः॑ । त्रि॒ऽस॒ध॒स्थे । सम् । ई॒धि॒रे॒ ।

इन्द्रे॑ण । दे॒वैः । स॒ऽरथ॑म् । सः । ब॒र्हिषि॑ । सीद॑त् । नि । होता॑ । य॒जथा॑य । सु॒ऽक्रतुः॑ ॥

Padapatha Devanagari Nonaccented

यज्ञस्य । केतुम् । प्रथमम् । पुरःऽहितम् । अग्निम् । नरः । त्रिऽसधस्थे । सम् । ईधिरे ।

इन्द्रेण । देवैः । सऽरथम् । सः । बर्हिषि । सीदत् । नि । होता । यजथाय । सुऽक्रतुः ॥

Padapatha Transcription Accented

yajñásya ǀ ketúm ǀ prathamám ǀ puráḥ-hitam ǀ agním ǀ náraḥ ǀ tri-sadhasthé ǀ sám ǀ īdhire ǀ

índreṇa ǀ deváiḥ ǀ sa-rátham ǀ sáḥ ǀ barhíṣi ǀ sī́dat ǀ ní ǀ hótā ǀ yajáthāya ǀ su-krátuḥ ǁ

Padapatha Transcription Nonaccented

yajñasya ǀ ketum ǀ prathamam ǀ puraḥ-hitam ǀ agnim ǀ naraḥ ǀ tri-sadhasthe ǀ sam ǀ īdhire ǀ

indreṇa ǀ devaiḥ ǀ sa-ratham ǀ saḥ ǀ barhiṣi ǀ sīdat ǀ ni ǀ hotā ǀ yajathāya ǀ su-kratuḥ ǁ

05.011.03   (Mandala. Sukta. Rik)

4.1.03.03    (Ashtaka. Adhyaya. Varga. Rik)

05.01.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस॑म्मृष्टो जायसे मा॒त्रोः शुचि॑र्मं॒द्रः क॒विरुद॑तिष्ठो वि॒वस्व॑तः ।

घृ॒तेन॑ त्वावर्धयन्नग्न आहुत धू॒मस्ते॑ के॒तुर॑भवद्दि॒वि श्रि॒तः ॥

Samhita Devanagari Nonaccented

असम्मृष्टो जायसे मात्रोः शुचिर्मंद्रः कविरुदतिष्ठो विवस्वतः ।

घृतेन त्वावर्धयन्नग्न आहुत धूमस्ते केतुरभवद्दिवि श्रितः ॥

Samhita Transcription Accented

ásammṛṣṭo jāyase mātróḥ śúcirmandráḥ kavírúdatiṣṭho vivásvataḥ ǀ

ghṛténa tvāvardhayannagna āhuta dhūmáste ketúrabhavaddiví śritáḥ ǁ

Samhita Transcription Nonaccented

asammṛṣṭo jāyase mātroḥ śucirmandraḥ kavirudatiṣṭho vivasvataḥ ǀ

ghṛtena tvāvardhayannagna āhuta dhūmaste keturabhavaddivi śritaḥ ǁ

Padapatha Devanagari Accented

अस॑म्ऽमृष्टः । जा॒य॒से॒ । मा॒त्रोः । शुचिः॑ । म॒न्द्रः । क॒विः । उत् । अ॒ति॒ष्ठः॒ । वि॒वस्व॑तः ।

घृ॒तेन॑ । त्वा॒ । अ॒व॒र्ध॒य॒न् । अ॒ग्ने॒ । आ॒ऽहु॒त॒ । धू॒मः । ते॒ । के॒तुः । अ॒भ॒व॒त् । दि॒वि । श्रि॒तः ॥

Padapatha Devanagari Nonaccented

असम्ऽमृष्टः । जायसे । मात्रोः । शुचिः । मन्द्रः । कविः । उत् । अतिष्ठः । विवस्वतः ।

घृतेन । त्वा । अवर्धयन् । अग्ने । आऽहुत । धूमः । ते । केतुः । अभवत् । दिवि । श्रितः ॥

Padapatha Transcription Accented

ásam-mṛṣṭaḥ ǀ jāyase ǀ mātróḥ ǀ śúciḥ ǀ mandráḥ ǀ kavíḥ ǀ út ǀ atiṣṭhaḥ ǀ vivásvataḥ ǀ

ghṛténa ǀ tvā ǀ avardhayan ǀ agne ǀ ā-huta ǀ dhūmáḥ ǀ te ǀ ketúḥ ǀ abhavat ǀ diví ǀ śritáḥ ǁ

Padapatha Transcription Nonaccented

asam-mṛṣṭaḥ ǀ jāyase ǀ mātroḥ ǀ śuciḥ ǀ mandraḥ ǀ kaviḥ ǀ ut ǀ atiṣṭhaḥ ǀ vivasvataḥ ǀ

ghṛtena ǀ tvā ǀ avardhayan ǀ agne ǀ ā-huta ǀ dhūmaḥ ǀ te ǀ ketuḥ ǀ abhavat ǀ divi ǀ śritaḥ ǁ

05.011.04   (Mandala. Sukta. Rik)

4.1.03.04    (Ashtaka. Adhyaya. Varga. Rik)

05.01.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्नो॑ य॒ज्ञमुप॑ वेतु साधु॒याग्निं नरो॒ वि भ॑रंते गृ॒हेगृ॑हे ।

अ॒ग्निर्दू॒तो अ॑भवद्धव्य॒वाह॑नो॒ऽग्निं वृ॑णा॒ना वृ॑णते क॒विक्र॑तुं ॥

Samhita Devanagari Nonaccented

अग्निर्नो यज्ञमुप वेतु साधुयाग्निं नरो वि भरंते गृहेगृहे ।

अग्निर्दूतो अभवद्धव्यवाहनोऽग्निं वृणाना वृणते कविक्रतुं ॥

Samhita Transcription Accented

agnírno yajñámúpa vetu sādhuyā́gním náro ví bharante gṛhégṛhe ǀ

agnírdūtó abhavaddhavyavā́hano’gním vṛṇānā́ vṛṇate kavíkratum ǁ

Samhita Transcription Nonaccented

agnirno yajñamupa vetu sādhuyāgnim naro vi bharante gṛhegṛhe ǀ

agnirdūto abhavaddhavyavāhano’gnim vṛṇānā vṛṇate kavikratum ǁ

Padapatha Devanagari Accented

अ॒ग्निः । नः॒ । य॒ज्ञम् । उप॑ । वे॒तु॒ । सा॒धु॒ऽया । अ॒ग्निम् । नरः॑ । वि । भ॒र॒न्ते॒ । गृ॒हेऽगृ॑हे ।

अ॒ग्निः । दू॒तः । अ॒भ॒व॒त् । ह॒व्य॒ऽवाह॑नः । अ॒ग्निम् । वृ॒णा॒नाः । वृ॒ण॒ते॒ । क॒विऽक्र॑तुम् ॥

Padapatha Devanagari Nonaccented

अग्निः । नः । यज्ञम् । उप । वेतु । साधुऽया । अग्निम् । नरः । वि । भरन्ते । गृहेऽगृहे ।

अग्निः । दूतः । अभवत् । हव्यऽवाहनः । अग्निम् । वृणानाः । वृणते । कविऽक्रतुम् ॥

Padapatha Transcription Accented

agníḥ ǀ naḥ ǀ yajñám ǀ úpa ǀ vetu ǀ sādhu-yā́ ǀ agním ǀ náraḥ ǀ ví ǀ bharante ǀ gṛhé-gṛhe ǀ

agníḥ ǀ dūtáḥ ǀ abhavat ǀ havya-vā́hanaḥ ǀ agním ǀ vṛṇānā́ḥ ǀ vṛṇate ǀ kaví-kratum ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ naḥ ǀ yajñam ǀ upa ǀ vetu ǀ sādhu-yā ǀ agnim ǀ naraḥ ǀ vi ǀ bharante ǀ gṛhe-gṛhe ǀ

agniḥ ǀ dūtaḥ ǀ abhavat ǀ havya-vāhanaḥ ǀ agnim ǀ vṛṇānāḥ ǀ vṛṇate ǀ kavi-kratum ǁ

05.011.05   (Mandala. Sukta. Rik)

4.1.03.05    (Ashtaka. Adhyaya. Varga. Rik)

05.01.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तुभ्ये॒दम॑ग्ने॒ मधु॑मत्तमं॒ वच॒स्तुभ्यं॑ मनी॒षा इ॒यम॑स्तु॒ शं हृ॒दे ।

त्वां गिरः॒ सिंधु॑मिवा॒वनी॑र्म॒हीरा पृ॑णंति॒ शव॑सा व॒र्धयं॑ति च ॥

Samhita Devanagari Nonaccented

तुभ्येदमग्ने मधुमत्तमं वचस्तुभ्यं मनीषा इयमस्तु शं हृदे ।

त्वां गिरः सिंधुमिवावनीर्महीरा पृणंति शवसा वर्धयंति च ॥

Samhita Transcription Accented

túbhyedámagne mádhumattamam vácastúbhyam manīṣā́ iyámastu śám hṛdé ǀ

tvā́m gíraḥ síndhumivāvánīrmahī́rā́ pṛṇanti śávasā vardháyanti ca ǁ

Samhita Transcription Nonaccented

tubhyedamagne madhumattamam vacastubhyam manīṣā iyamastu śam hṛde ǀ

tvām giraḥ sindhumivāvanīrmahīrā pṛṇanti śavasā vardhayanti ca ǁ

Padapatha Devanagari Accented

तुभ्य॑ । इ॒दम् । अ॒ग्ने॒ । मधु॑मत्ऽतमम् । वचः॑ । तुभ्य॑म् । म॒नी॒षा । इ॒यम् । अ॒स्तु॒ । शम् । हृ॒दे ।

त्वाम् । गिरः॑ । सिन्धु॑म्ऽइव । अ॒वनीः॑ । म॒हीः । आ । पृ॒ण॒न्ति॒ । शव॑सा । व॒र्धय॑न्ति । च॒ ॥

Padapatha Devanagari Nonaccented

तुभ्य । इदम् । अग्ने । मधुमत्ऽतमम् । वचः । तुभ्यम् । मनीषा । इयम् । अस्तु । शम् । हृदे ।

त्वाम् । गिरः । सिन्धुम्ऽइव । अवनीः । महीः । आ । पृणन्ति । शवसा । वर्धयन्ति । च ॥

Padapatha Transcription Accented

túbhya ǀ idám ǀ agne ǀ mádhumat-tamam ǀ vácaḥ ǀ túbhyam ǀ manīṣā́ ǀ iyám ǀ astu ǀ śám ǀ hṛdé ǀ

tvā́m ǀ gíraḥ ǀ síndhum-iva ǀ avánīḥ ǀ mahī́ḥ ǀ ā́ ǀ pṛṇanti ǀ śávasā ǀ vardháyanti ǀ ca ǁ

Padapatha Transcription Nonaccented

tubhya ǀ idam ǀ agne ǀ madhumat-tamam ǀ vacaḥ ǀ tubhyam ǀ manīṣā ǀ iyam ǀ astu ǀ śam ǀ hṛde ǀ

tvām ǀ giraḥ ǀ sindhum-iva ǀ avanīḥ ǀ mahīḥ ǀ ā ǀ pṛṇanti ǀ śavasā ǀ vardhayanti ǀ ca ǁ

05.011.06   (Mandala. Sukta. Rik)

4.1.03.06    (Ashtaka. Adhyaya. Varga. Rik)

05.01.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वाम॑ग्ने॒ अंगि॑रसो॒ गुहा॑ हि॒तमन्व॑विंदंछिश्रिया॒णं वने॑वने ।

स जा॑यसे म॒थ्यमा॑नः॒ सहो॑ म॒हत्त्वामा॑हुः॒ सह॑सस्पु॒त्रमं॑गिरः ॥

Samhita Devanagari Nonaccented

त्वामग्ने अंगिरसो गुहा हितमन्वविंदंछिश्रियाणं वनेवने ।

स जायसे मथ्यमानः सहो महत्त्वामाहुः सहसस्पुत्रमंगिरः ॥

Samhita Transcription Accented

tvā́magne áṅgiraso gúhā hitámánvavindañchiśriyāṇám vánevane ǀ

sá jāyase mathyámānaḥ sáho maháttvā́māhuḥ sáhasasputrámaṅgiraḥ ǁ

Samhita Transcription Nonaccented

tvāmagne aṅgiraso guhā hitamanvavindañchiśriyāṇam vanevane ǀ

sa jāyase mathyamānaḥ saho mahattvāmāhuḥ sahasasputramaṅgiraḥ ǁ

Padapatha Devanagari Accented

त्वाम् । अ॒ग्ने॒ । अङ्गि॑रसः । गुहा॑ । हि॒तम् । अनु॑ । अ॒वि॒न्द॒न् । शि॒श्रि॒या॒णम् । वने॑ऽवने ।

सः । जा॒य॒से॒ । म॒थ्यमा॑नः । सहः॑ । म॒हत् । त्वाम् । आ॒हुः॒ । सह॑सः । पु॒त्रम् । अ॒ङ्गि॒रः॒ ॥

Padapatha Devanagari Nonaccented

त्वाम् । अग्ने । अङ्गिरसः । गुहा । हितम् । अनु । अविन्दन् । शिश्रियाणम् । वनेऽवने ।

सः । जायसे । मथ्यमानः । सहः । महत् । त्वाम् । आहुः । सहसः । पुत्रम् । अङ्गिरः ॥

Padapatha Transcription Accented

tvā́m ǀ agne ǀ áṅgirasaḥ ǀ gúhā ǀ hitám ǀ ánu ǀ avindan ǀ śiśriyāṇám ǀ váne-vane ǀ

sáḥ ǀ jāyase ǀ mathyámānaḥ ǀ sáhaḥ ǀ mahát ǀ tvā́m ǀ āhuḥ ǀ sáhasaḥ ǀ putrám ǀ aṅgiraḥ ǁ

Padapatha Transcription Nonaccented

tvām ǀ agne ǀ aṅgirasaḥ ǀ guhā ǀ hitam ǀ anu ǀ avindan ǀ śiśriyāṇam ǀ vane-vane ǀ

saḥ ǀ jāyase ǀ mathyamānaḥ ǀ sahaḥ ǀ mahat ǀ tvām ǀ āhuḥ ǀ sahasaḥ ǀ putram ǀ aṅgiraḥ ǁ