SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 15

 

1. Info

To:    agni
From:   dharuṇa āṅgirasa
Metres:   1st set of styles: svarāṭpaṅkti (1, 5); triṣṭup (2, 4); virāṭtrisṭup (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.015.01   (Mandala. Sukta. Rik)

4.1.07.01    (Ashtaka. Adhyaya. Varga. Rik)

05.02.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वे॒धसे॑ क॒वये॒ वेद्या॑य॒ गिरं॑ भरे य॒शसे॑ पू॒र्व्याय॑ ।

घृ॒तप्र॑सत्तो॒ असु॑रः सु॒शेवो॑ रा॒यो ध॒र्ता ध॒रुणो॒ वस्वो॑ अ॒ग्निः ॥

Samhita Devanagari Nonaccented

प्र वेधसे कवये वेद्याय गिरं भरे यशसे पूर्व्याय ।

घृतप्रसत्तो असुरः सुशेवो रायो धर्ता धरुणो वस्वो अग्निः ॥

Samhita Transcription Accented

prá vedháse kaváye védyāya gíram bhare yaśáse pūrvyā́ya ǀ

ghṛtáprasatto ásuraḥ suśévo rāyó dhartā́ dharúṇo vásvo agníḥ ǁ

Samhita Transcription Nonaccented

pra vedhase kavaye vedyāya giram bhare yaśase pūrvyāya ǀ

ghṛtaprasatto asuraḥ suśevo rāyo dhartā dharuṇo vasvo agniḥ ǁ

Padapatha Devanagari Accented

प्र । वे॒धसे॑ । क॒वये॑ । वेद्या॑य । गिर॑म् । भ॒रे॒ । य॒शसे॑ । पू॒र्व्याय॑ ।

घृ॒तऽप्र॑सत्तः । असु॑रः । सु॒ऽशेवः॑ । रा॒यः । ध॒र्ता । ध॒रुणः॑ । वस्वः॑ । अ॒ग्निः ॥

Padapatha Devanagari Nonaccented

प्र । वेधसे । कवये । वेद्याय । गिरम् । भरे । यशसे । पूर्व्याय ।

घृतऽप्रसत्तः । असुरः । सुऽशेवः । रायः । धर्ता । धरुणः । वस्वः । अग्निः ॥

Padapatha Transcription Accented

prá ǀ vedháse ǀ kaváye ǀ védyāya ǀ gíram ǀ bhare ǀ yaśáse ǀ pūrvyā́ya ǀ

ghṛtá-prasattaḥ ǀ ásuraḥ ǀ su-śévaḥ ǀ rāyáḥ ǀ dhartā́ ǀ dharúṇaḥ ǀ vásvaḥ ǀ agníḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ vedhase ǀ kavaye ǀ vedyāya ǀ giram ǀ bhare ǀ yaśase ǀ pūrvyāya ǀ

ghṛta-prasattaḥ ǀ asuraḥ ǀ su-śevaḥ ǀ rāyaḥ ǀ dhartā ǀ dharuṇaḥ ǀ vasvaḥ ǀ agniḥ ǁ

05.015.02   (Mandala. Sukta. Rik)

4.1.07.02    (Ashtaka. Adhyaya. Varga. Rik)

05.02.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तेन॑ ऋ॒तं ध॒रुणं॑ धारयंत य॒ज्ञस्य॑ शा॒के प॑र॒मे व्यो॑मन् ।

दि॒वो धर्मं॑ध॒रुणे॑ से॒दुषो॒ नॄंजा॒तैरजा॑ताँ अ॒भि ये न॑न॒क्षुः ॥

Samhita Devanagari Nonaccented

ऋतेन ऋतं धरुणं धारयंत यज्ञस्य शाके परमे व्योमन् ।

दिवो धर्मंधरुणे सेदुषो नॄंजातैरजाताँ अभि ये ननक्षुः ॥

Samhita Transcription Accented

ṛténa ṛtám dharúṇam dhārayanta yajñásya śāké paramé vyóman ǀ

divó dhármandharúṇe sedúṣo nṝ́ñjātáirájātām̐ abhí yé nanakṣúḥ ǁ

Samhita Transcription Nonaccented

ṛtena ṛtam dharuṇam dhārayanta yajñasya śāke parame vyoman ǀ

divo dharmandharuṇe seduṣo nṝñjātairajātām̐ abhi ye nanakṣuḥ ǁ

Padapatha Devanagari Accented

ऋ॒तेन॑ । ऋ॒तम् । ध॒रुण॑म् । धा॒र॒य॒न्त॒ । य॒ज्ञस्य॑ । शा॒के । प॒र॒मे । विऽओ॑मन् ।

दि॒वः । धर्म॑न् । ध॒रुणे॑ । से॒दुषः॑ । नॄन् । जा॒तैः । अजा॑तान् । अ॒भि । ये । न॒न॒क्षुः ॥

Padapatha Devanagari Nonaccented

ऋतेन । ऋतम् । धरुणम् । धारयन्त । यज्ञस्य । शाके । परमे । विऽओमन् ।

दिवः । धर्मन् । धरुणे । सेदुषः । नॄन् । जातैः । अजातान् । अभि । ये । ननक्षुः ॥

Padapatha Transcription Accented

ṛténa ǀ ṛtám ǀ dharúṇam ǀ dhārayanta ǀ yajñásya ǀ śāké ǀ paramé ǀ ví-oman ǀ

diváḥ ǀ dhárman ǀ dharúṇe ǀ sedúṣaḥ ǀ nṝ́n ǀ jātáiḥ ǀ ájātān ǀ abhí ǀ yé ǀ nanakṣúḥ ǁ

Padapatha Transcription Nonaccented

ṛtena ǀ ṛtam ǀ dharuṇam ǀ dhārayanta ǀ yajñasya ǀ śāke ǀ parame ǀ vi-oman ǀ

divaḥ ǀ dharman ǀ dharuṇe ǀ seduṣaḥ ǀ nṝn ǀ jātaiḥ ǀ ajātān ǀ abhi ǀ ye ǀ nanakṣuḥ ǁ

05.015.03   (Mandala. Sukta. Rik)

4.1.07.03    (Ashtaka. Adhyaya. Varga. Rik)

05.02.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अं॒हो॒युव॑स्त॒न्व॑स्तन्वते॒ वि वयो॑ म॒हद्दु॒ष्टरं॑ पू॒र्व्याय॑ ।

स सं॒वतो॒ नव॑जातस्तुतुर्यात्सिं॒हं न क्रु॒द्धम॒भितः॒ परि॑ ष्ठुः ॥

Samhita Devanagari Nonaccented

अंहोयुवस्तन्वस्तन्वते वि वयो महद्दुष्टरं पूर्व्याय ।

स संवतो नवजातस्तुतुर्यात्सिंहं न क्रुद्धमभितः परि ष्ठुः ॥

Samhita Transcription Accented

aṃhoyúvastanvástanvate ví váyo mahádduṣṭáram pūrvyā́ya ǀ

sá saṃváto návajātastuturyātsiṃhám ná kruddhámabhítaḥ pári ṣṭhuḥ ǁ

Samhita Transcription Nonaccented

aṃhoyuvastanvastanvate vi vayo mahadduṣṭaram pūrvyāya ǀ

sa saṃvato navajātastuturyātsiṃham na kruddhamabhitaḥ pari ṣṭhuḥ ǁ

Padapatha Devanagari Accented

अं॒हः॒ऽयुवः॑ । त॒न्वः॑ । त॒न्व॒ते॒ । वि । वयः॑ । म॒हत् । दु॒स्तर॑म् । पू॒र्व्याय॑ ।

सः । स॒म्ऽवतः॑ । नव॑ऽजातः । तु॒तु॒र्या॒त् । सिं॒हम् । न । क्रु॒द्धम् । अ॒भितः॑ । परि॑ । स्थुः॒ ॥

Padapatha Devanagari Nonaccented

अंहःऽयुवः । तन्वः । तन्वते । वि । वयः । महत् । दुस्तरम् । पूर्व्याय ।

सः । सम्ऽवतः । नवऽजातः । तुतुर्यात् । सिंहम् । न । क्रुद्धम् । अभितः । परि । स्थुः ॥

Padapatha Transcription Accented

aṃhaḥ-yúvaḥ ǀ tanváḥ ǀ tanvate ǀ ví ǀ váyaḥ ǀ mahát ǀ dustáram ǀ pūrvyā́ya ǀ

sáḥ ǀ sam-vátaḥ ǀ náva-jātaḥ ǀ tuturyāt ǀ siṃhám ǀ ná ǀ kruddhám ǀ abhítaḥ ǀ pári ǀ sthuḥ ǁ

Padapatha Transcription Nonaccented

aṃhaḥ-yuvaḥ ǀ tanvaḥ ǀ tanvate ǀ vi ǀ vayaḥ ǀ mahat ǀ dustaram ǀ pūrvyāya ǀ

saḥ ǀ sam-vataḥ ǀ nava-jātaḥ ǀ tuturyāt ǀ siṃham ǀ na ǀ kruddham ǀ abhitaḥ ǀ pari ǀ sthuḥ ǁ

05.015.04   (Mandala. Sukta. Rik)

4.1.07.04    (Ashtaka. Adhyaya. Varga. Rik)

05.02.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा॒तेव॒ यद्भर॑से पप्रथा॒नो जनं॑जनं॒ धाय॑से॒ चक्ष॑से च ।

वयो॑वयो जरसे॒ यद्दधा॑नः॒ परि॒ त्मना॒ विषु॑रूपो जिगासि ॥

Samhita Devanagari Nonaccented

मातेव यद्भरसे पप्रथानो जनंजनं धायसे चक्षसे च ।

वयोवयो जरसे यद्दधानः परि त्मना विषुरूपो जिगासि ॥

Samhita Transcription Accented

mātéva yádbhárase paprathānó jánaṃjanam dhā́yase cákṣase ca ǀ

váyovayo jarase yáddádhānaḥ pári tmánā víṣurūpo jigāsi ǁ

Samhita Transcription Nonaccented

māteva yadbharase paprathāno janaṃjanam dhāyase cakṣase ca ǀ

vayovayo jarase yaddadhānaḥ pari tmanā viṣurūpo jigāsi ǁ

Padapatha Devanagari Accented

मा॒ताऽइ॑व । यत् । भर॑से । प॒प्र॒था॒नः । जन॑म्ऽजनम् । धाय॑से । चक्ष॑से । च॒ ।

वयः॑ऽवयः । ज॒र॒से॒ । यत् । दधा॑नः । परि॑ । त्मना॑ । विषु॑ऽरूपः । जि॒गा॒सि॒ ॥

Padapatha Devanagari Nonaccented

माताऽइव । यत् । भरसे । पप्रथानः । जनम्ऽजनम् । धायसे । चक्षसे । च ।

वयःऽवयः । जरसे । यत् । दधानः । परि । त्मना । विषुऽरूपः । जिगासि ॥

Padapatha Transcription Accented

mātā́-iva ǀ yát ǀ bhárase ǀ paprathānáḥ ǀ jánam-janam ǀ dhā́yase ǀ cákṣase ǀ ca ǀ

váyaḥ-vayaḥ ǀ jarase ǀ yát ǀ dádhānaḥ ǀ pári ǀ tmánā ǀ víṣu-rūpaḥ ǀ jigāsi ǁ

Padapatha Transcription Nonaccented

mātā-iva ǀ yat ǀ bharase ǀ paprathānaḥ ǀ janam-janam ǀ dhāyase ǀ cakṣase ǀ ca ǀ

vayaḥ-vayaḥ ǀ jarase ǀ yat ǀ dadhānaḥ ǀ pari ǀ tmanā ǀ viṣu-rūpaḥ ǀ jigāsi ǁ

05.015.05   (Mandala. Sukta. Rik)

4.1.07.05    (Ashtaka. Adhyaya. Varga. Rik)

05.02.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वाजो॒ नु ते॒ शव॑सस्पा॒त्वंत॑मु॒रुं दोघं॑ ध॒रुणं॑ देव रा॒यः ।

प॒दं न ता॒युर्गुहा॒ दधा॑नो म॒हो रा॒ये चि॒तय॒न्नत्रि॑मस्पः ॥

Samhita Devanagari Nonaccented

वाजो नु ते शवसस्पात्वंतमुरुं दोघं धरुणं देव रायः ।

पदं न तायुर्गुहा दधानो महो राये चितयन्नत्रिमस्पः ॥

Samhita Transcription Accented

vā́jo nú te śávasaspātvántamurúm dógham dharúṇam deva rāyáḥ ǀ

padám ná tāyúrgúhā dádhāno mahó rāyé citáyannátrimaspaḥ ǁ

Samhita Transcription Nonaccented

vājo nu te śavasaspātvantamurum dogham dharuṇam deva rāyaḥ ǀ

padam na tāyurguhā dadhāno maho rāye citayannatrimaspaḥ ǁ

Padapatha Devanagari Accented

वाजः॑ । नु । ते॒ । शव॑सः । पा॒तु॒ । अन्त॑म् । उ॒रुम् । दोघ॑म् । ध॒रुण॑म् । दे॒व॒ । रा॒यः ।

प॒दम् । न । ता॒युः । गुहा॑ । दधा॑नः । म॒हः । रा॒ये । चि॒तय॑न् । अत्रि॑म् । अ॒स्प॒रित्य॑स्पः ॥

Padapatha Devanagari Nonaccented

वाजः । नु । ते । शवसः । पातु । अन्तम् । उरुम् । दोघम् । धरुणम् । देव । रायः ।

पदम् । न । तायुः । गुहा । दधानः । महः । राये । चितयन् । अत्रिम् । अस्परित्यस्पः ॥

Padapatha Transcription Accented

vā́jaḥ ǀ nú ǀ te ǀ śávasaḥ ǀ pātu ǀ ántam ǀ urúm ǀ dógham ǀ dharúṇam ǀ deva ǀ rāyáḥ ǀ

padám ǀ ná ǀ tāyúḥ ǀ gúhā ǀ dádhānaḥ ǀ maháḥ ǀ rāyé ǀ citáyan ǀ átrim ǀ asparítyaspaḥ ǁ

Padapatha Transcription Nonaccented

vājaḥ ǀ nu ǀ te ǀ śavasaḥ ǀ pātu ǀ antam ǀ urum ǀ dogham ǀ dharuṇam ǀ deva ǀ rāyaḥ ǀ

padam ǀ na ǀ tāyuḥ ǀ guhā ǀ dadhānaḥ ǀ mahaḥ ǀ rāye ǀ citayan ǀ atrim ǀ asparityaspaḥ ǁ