SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 16

 

1. Info

To:    agni
From:   pūru ātreya
Metres:   1st set of styles: virāṭtrisṭup (1-3); bhuriguṣṇik (4); bṛhatī (5)

2nd set of styles: anuṣṭubh (1-4); paṅkti (5)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.016.01   (Mandala. Sukta. Rik)

4.1.08.01    (Ashtaka. Adhyaya. Varga. Rik)

05.02.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृ॒हद्वयो॒ हि भा॒नवेऽर्चा॑ दे॒वाया॒ग्नये॑ ।

यं मि॒त्रं न प्रश॑स्तिभि॒र्मर्ता॑सो दधि॒रे पु॒रः ॥

Samhita Devanagari Nonaccented

बृहद्वयो हि भानवेऽर्चा देवायाग्नये ।

यं मित्रं न प्रशस्तिभिर्मर्तासो दधिरे पुरः ॥

Samhita Transcription Accented

bṛhádváyo hí bhānávé’rcā devā́yāgnáye ǀ

yám mitrám ná práśastibhirmártāso dadhiré puráḥ ǁ

Samhita Transcription Nonaccented

bṛhadvayo hi bhānave’rcā devāyāgnaye ǀ

yam mitram na praśastibhirmartāso dadhire puraḥ ǁ

Padapatha Devanagari Accented

बृ॒हत् । वयः॑ । हि । भा॒नवे॑ । अर्च॑ । दे॒वाय॑ । अ॒ग्नये॑ ।

यम् । मि॒त्रम् । न । प्रश॑स्तिऽभिः । मर्ता॑सः । द॒धि॒रे । पु॒रः ॥

Padapatha Devanagari Nonaccented

बृहत् । वयः । हि । भानवे । अर्च । देवाय । अग्नये ।

यम् । मित्रम् । न । प्रशस्तिऽभिः । मर्तासः । दधिरे । पुरः ॥

Padapatha Transcription Accented

bṛhát ǀ váyaḥ ǀ hí ǀ bhānáve ǀ árca ǀ devā́ya ǀ agnáye ǀ

yám ǀ mitrám ǀ ná ǀ práśasti-bhiḥ ǀ mártāsaḥ ǀ dadhiré ǀ puráḥ ǁ

Padapatha Transcription Nonaccented

bṛhat ǀ vayaḥ ǀ hi ǀ bhānave ǀ arca ǀ devāya ǀ agnaye ǀ

yam ǀ mitram ǀ na ǀ praśasti-bhiḥ ǀ martāsaḥ ǀ dadhire ǀ puraḥ ǁ

05.016.02   (Mandala. Sukta. Rik)

4.1.08.02    (Ashtaka. Adhyaya. Varga. Rik)

05.02.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स हि द्युभि॒र्जना॑नां॒ होता॒ दक्ष॑स्य बा॒ह्वोः ।

वि ह॒व्यम॒ग्निरा॑नु॒षग्भगो॒ न वार॑मृण्वति ॥

Samhita Devanagari Nonaccented

स हि द्युभिर्जनानां होता दक्षस्य बाह्वोः ।

वि हव्यमग्निरानुषग्भगो न वारमृण्वति ॥

Samhita Transcription Accented

sá hí dyúbhirjánānām hótā dákṣasya bāhvóḥ ǀ

ví havyámagnírānuṣágbhágo ná vā́ramṛṇvati ǁ

Samhita Transcription Nonaccented

sa hi dyubhirjanānām hotā dakṣasya bāhvoḥ ǀ

vi havyamagnirānuṣagbhago na vāramṛṇvati ǁ

Padapatha Devanagari Accented

सः । हि । द्युऽभिः॑ । जना॑नाम् । होता॑ । दक्ष॑स्य । बा॒ह्वोः ।

वि । ह॒व्यम् । अ॒ग्निः । आ॒नु॒षक् । भगः॑ । न । वार॑म् । ऋ॒ण्व॒ति॒ ॥

Padapatha Devanagari Nonaccented

सः । हि । द्युऽभिः । जनानाम् । होता । दक्षस्य । बाह्वोः ।

वि । हव्यम् । अग्निः । आनुषक् । भगः । न । वारम् । ऋण्वति ॥

Padapatha Transcription Accented

sáḥ ǀ hí ǀ dyú-bhiḥ ǀ jánānām ǀ hótā ǀ dákṣasya ǀ bāhvóḥ ǀ

ví ǀ havyám ǀ agníḥ ǀ ānuṣák ǀ bhágaḥ ǀ ná ǀ vā́ram ǀ ṛṇvati ǁ

Padapatha Transcription Nonaccented

saḥ ǀ hi ǀ dyu-bhiḥ ǀ janānām ǀ hotā ǀ dakṣasya ǀ bāhvoḥ ǀ

vi ǀ havyam ǀ agniḥ ǀ ānuṣak ǀ bhagaḥ ǀ na ǀ vāram ǀ ṛṇvati ǁ

05.016.03   (Mandala. Sukta. Rik)

4.1.08.03    (Ashtaka. Adhyaya. Varga. Rik)

05.02.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्य स्तोमे॑ म॒घोनः॑ स॒ख्ये वृ॒द्धशो॑चिषः ।

विश्वा॒ यस्मिं॑तुवि॒ष्वणि॒ सम॒र्ये शुष्म॑माद॒धुः ॥

Samhita Devanagari Nonaccented

अस्य स्तोमे मघोनः सख्ये वृद्धशोचिषः ।

विश्वा यस्मिंतुविष्वणि समर्ये शुष्ममादधुः ॥

Samhita Transcription Accented

asyá stóme maghónaḥ sakhyé vṛddháśociṣaḥ ǀ

víśvā yásmintuviṣváṇi sámaryé śúṣmamādadhúḥ ǁ

Samhita Transcription Nonaccented

asya stome maghonaḥ sakhye vṛddhaśociṣaḥ ǀ

viśvā yasmintuviṣvaṇi samarye śuṣmamādadhuḥ ǁ

Padapatha Devanagari Accented

अ॒स्य । स्तोमे॑ । म॒घोनः॑ । स॒ख्ये । वृ॒द्धऽशो॑चिषः ।

विश्वा॑ । यस्मि॑न् । तु॒वि॒ऽस्वनि॑ । सम् । अ॒र्ये । शुष्म॑म् । आ॒ऽद॒धुः ॥

Padapatha Devanagari Nonaccented

अस्य । स्तोमे । मघोनः । सख्ये । वृद्धऽशोचिषः ।

विश्वा । यस्मिन् । तुविऽस्वनि । सम् । अर्ये । शुष्मम् । आऽदधुः ॥

Padapatha Transcription Accented

asyá ǀ stóme ǀ maghónaḥ ǀ sakhyé ǀ vṛddhá-śociṣaḥ ǀ

víśvā ǀ yásmin ǀ tuvi-sváni ǀ sám ǀ aryé ǀ śúṣmam ǀ ā-dadhúḥ ǁ

Padapatha Transcription Nonaccented

asya ǀ stome ǀ maghonaḥ ǀ sakhye ǀ vṛddha-śociṣaḥ ǀ

viśvā ǀ yasmin ǀ tuvi-svani ǀ sam ǀ arye ǀ śuṣmam ǀ ā-dadhuḥ ǁ

05.016.04   (Mandala. Sukta. Rik)

4.1.08.04    (Ashtaka. Adhyaya. Varga. Rik)

05.02.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधा॒ ह्य॑ग्न एषां सु॒वीर्य॑स्य मं॒हना॑ ।

तमिद्य॒ह्वं न रोद॑सी॒ परि॒ श्रवो॑ बभूवतुः ॥

Samhita Devanagari Nonaccented

अधा ह्यग्न एषां सुवीर्यस्य मंहना ।

तमिद्यह्वं न रोदसी परि श्रवो बभूवतुः ॥

Samhita Transcription Accented

ádhā hyágna eṣām suvī́ryasya maṃhánā ǀ

támídyahvám ná ródasī pári śrávo babhūvatuḥ ǁ

Samhita Transcription Nonaccented

adhā hyagna eṣām suvīryasya maṃhanā ǀ

tamidyahvam na rodasī pari śravo babhūvatuḥ ǁ

Padapatha Devanagari Accented

अध॑ । हि । अ॒ग्ने॒ । ए॒षा॒म् । सु॒ऽवीर्य॑स्य । मं॒हना॑ ।

तम् । इत् । य॒ह्वम् । न । रोद॑सी॒ इति॑ । परि॑ । श्रवः॑ । ब॒भू॒व॒तुः॒ ॥

Padapatha Devanagari Nonaccented

अध । हि । अग्ने । एषाम् । सुऽवीर्यस्य । मंहना ।

तम् । इत् । यह्वम् । न । रोदसी इति । परि । श्रवः । बभूवतुः ॥

Padapatha Transcription Accented

ádha ǀ hí ǀ agne ǀ eṣām ǀ su-vī́ryasya ǀ maṃhánā ǀ

tám ǀ ít ǀ yahvám ǀ ná ǀ ródasī íti ǀ pári ǀ śrávaḥ ǀ babhūvatuḥ ǁ

Padapatha Transcription Nonaccented

adha ǀ hi ǀ agne ǀ eṣām ǀ su-vīryasya ǀ maṃhanā ǀ

tam ǀ it ǀ yahvam ǀ na ǀ rodasī iti ǀ pari ǀ śravaḥ ǀ babhūvatuḥ ǁ

05.016.05   (Mandala. Sukta. Rik)

4.1.08.05    (Ashtaka. Adhyaya. Varga. Rik)

05.02.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू न॒ एहि॒ वार्य॒मग्ने॑ गृणा॒न आ भ॑र ।

ये व॒यं ये च॑ सू॒रयः॑ स्व॒स्ति धाम॑हे॒ सचो॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥

Samhita Devanagari Nonaccented

नू न एहि वार्यमग्ने गृणान आ भर ।

ये वयं ये च सूरयः स्वस्ति धामहे सचोतैधि पृत्सु नो वृधे ॥

Samhita Transcription Accented

nū́ na éhi vā́ryamágne gṛṇāná ā́ bhara ǀ

yé vayám yé ca sūráyaḥ svastí dhā́mahe sácotáidhi pṛtsú no vṛdhé ǁ

Samhita Transcription Nonaccented

nū na ehi vāryamagne gṛṇāna ā bhara ǀ

ye vayam ye ca sūrayaḥ svasti dhāmahe sacotaidhi pṛtsu no vṛdhe ǁ

Padapatha Devanagari Accented

नु । नः॒ । आ । इ॒हि॒ । वार्य॑म् । अग्ने॑ । गृ॒णा॒नः । आ । भ॒र॒ ।

ये । व॒यम् । ये । च॒ । सू॒रयः॑ । स्व॒स्ति । धाम॑हे । सचा॑ । उ॒त । ए॒धि॒ । पृ॒त्ऽसु । नः॒ । वृ॒धे ॥

Padapatha Devanagari Nonaccented

नु । नः । आ । इहि । वार्यम् । अग्ने । गृणानः । आ । भर ।

ये । वयम् । ये । च । सूरयः । स्वस्ति । धामहे । सचा । उत । एधि । पृत्ऽसु । नः । वृधे ॥

Padapatha Transcription Accented

nú ǀ naḥ ǀ ā́ ǀ ihi ǀ vā́ryam ǀ ágne ǀ gṛṇānáḥ ǀ ā́ ǀ bhara ǀ

yé ǀ vayám ǀ yé ǀ ca ǀ sūráyaḥ ǀ svastí ǀ dhā́mahe ǀ sácā ǀ utá ǀ edhi ǀ pṛt-sú ǀ naḥ ǀ vṛdhé ǁ

Padapatha Transcription Nonaccented

nu ǀ naḥ ǀ ā ǀ ihi ǀ vāryam ǀ agne ǀ gṛṇānaḥ ǀ ā ǀ bhara ǀ

ye ǀ vayam ǀ ye ǀ ca ǀ sūrayaḥ ǀ svasti ǀ dhāmahe ǀ sacā ǀ uta ǀ edhi ǀ pṛt-su ǀ naḥ ǀ vṛdhe ǁ