SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 17

 

1. Info

To:    agni
From:   pūru ātreya
Metres:   1st set of styles: bhuriguṣṇik (1); anuṣṭup (2); nicṛdanuṣṭup (3); virāḍanuṣṭup (4); bhurigbṛhatī (5)

2nd set of styles: anuṣṭubh (1-4); paṅkti (5)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.017.01   (Mandala. Sukta. Rik)

4.1.09.01    (Ashtaka. Adhyaya. Varga. Rik)

05.02.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ य॒ज्ञैर्दे॑व॒ मर्त्य॑ इ॒त्था तव्यां॑समू॒तये॑ ।

अ॒ग्निं कृ॒ते स्व॑ध्व॒रे पू॒रुरी॑ळी॒ताव॑से ॥

Samhita Devanagari Nonaccented

आ यज्ञैर्देव मर्त्य इत्था तव्यांसमूतये ।

अग्निं कृते स्वध्वरे पूरुरीळीतावसे ॥

Samhita Transcription Accented

ā́ yajñáirdeva mártya itthā́ távyāṃsamūtáye ǀ

agním kṛté svadhvaré pūrúrīḷītā́vase ǁ

Samhita Transcription Nonaccented

ā yajñairdeva martya itthā tavyāṃsamūtaye ǀ

agnim kṛte svadhvare pūrurīḷītāvase ǁ

Padapatha Devanagari Accented

आ । य॒ज्ञैः । दे॒व॒ । मर्त्यः॑ । इ॒त्था । तव्यां॑सम् । ऊ॒तये॑ ।

अ॒ग्निम् । कृ॒ते । सु॒ऽअ॒ध्व॒रे । पू॒रुः । ई॒ळी॒त॒ । अव॑से ॥

Padapatha Devanagari Nonaccented

आ । यज्ञैः । देव । मर्त्यः । इत्था । तव्यांसम् । ऊतये ।

अग्निम् । कृते । सुऽअध्वरे । पूरुः । ईळीत । अवसे ॥

Padapatha Transcription Accented

ā́ ǀ yajñáiḥ ǀ deva ǀ mártyaḥ ǀ itthā́ ǀ távyāṃsam ǀ ūtáye ǀ

agním ǀ kṛté ǀ su-adhvaré ǀ pūrúḥ ǀ īḷīta ǀ ávase ǁ

Padapatha Transcription Nonaccented

ā ǀ yajñaiḥ ǀ deva ǀ martyaḥ ǀ itthā ǀ tavyāṃsam ǀ ūtaye ǀ

agnim ǀ kṛte ǀ su-adhvare ǀ pūruḥ ǀ īḷīta ǀ avase ǁ

05.017.02   (Mandala. Sukta. Rik)

4.1.09.02    (Ashtaka. Adhyaya. Varga. Rik)

05.02.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस्य॒ हि स्वय॑शस्तर आ॒सा वि॑धर्म॒न्मन्य॑से ।

तं नाकं॑ चि॒त्रशो॑चिषं मं॒द्रं प॒रो म॑नी॒षया॑ ॥

Samhita Devanagari Nonaccented

अस्य हि स्वयशस्तर आसा विधर्मन्मन्यसे ।

तं नाकं चित्रशोचिषं मंद्रं परो मनीषया ॥

Samhita Transcription Accented

ásya hí sváyaśastara āsā́ vidharmanmányase ǀ

tám nā́kam citráśociṣam mandrám paró manīṣáyā ǁ

Samhita Transcription Nonaccented

asya hi svayaśastara āsā vidharmanmanyase ǀ

tam nākam citraśociṣam mandram paro manīṣayā ǁ

Padapatha Devanagari Accented

अस्य॑ । हि । स्वय॑शःऽतरः । आ॒सा । वि॒ऽध॒र्म॒न् । मन्य॑से ।

तम् । नाक॑म् । चि॒त्रऽशो॑चिषम् । म॒न्द्रम् । प॒रः । म॒नी॒षया॑ ॥

Padapatha Devanagari Nonaccented

अस्य । हि । स्वयशःऽतरः । आसा । विऽधर्मन् । मन्यसे ।

तम् । नाकम् । चित्रऽशोचिषम् । मन्द्रम् । परः । मनीषया ॥

Padapatha Transcription Accented

ásya ǀ hí ǀ sváyaśaḥ-taraḥ ǀ āsā́ ǀ vi-dharman ǀ mányase ǀ

tám ǀ nā́kam ǀ citrá-śociṣam ǀ mandrám ǀ paráḥ ǀ manīṣáyā ǁ

Padapatha Transcription Nonaccented

asya ǀ hi ǀ svayaśaḥ-taraḥ ǀ āsā ǀ vi-dharman ǀ manyase ǀ

tam ǀ nākam ǀ citra-śociṣam ǀ mandram ǀ paraḥ ǀ manīṣayā ǁ

05.017.03   (Mandala. Sukta. Rik)

4.1.09.03    (Ashtaka. Adhyaya. Varga. Rik)

05.02.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्य वासा उ॑ अ॒र्चिषा॒ य आयु॑क्त तु॒जा गि॒रा ।

दि॒वो न यस्य॒ रेत॑सा बृ॒हच्छोचं॑त्य॒र्चयः॑ ॥

Samhita Devanagari Nonaccented

अस्य वासा उ अर्चिषा य आयुक्त तुजा गिरा ।

दिवो न यस्य रेतसा बृहच्छोचंत्यर्चयः ॥

Samhita Transcription Accented

asyá vā́sā́ u arcíṣā yá ā́yukta tujā́ girā́ ǀ

divó ná yásya rétasā bṛhácchócantyarcáyaḥ ǁ

Samhita Transcription Nonaccented

asya vāsā u arciṣā ya āyukta tujā girā ǀ

divo na yasya retasā bṛhacchocantyarcayaḥ ǁ

Padapatha Devanagari Accented

अ॒स्य । वै । अ॒सौ । ऊं॒ इति॑ । अ॒र्चिषा॑ । यः । अयु॑क्त । तु॒जा । गि॒रा ।

दि॒वः । न । यस्य॑ । रेत॑सा । बृ॒हत् । शोच॑न्ति । अ॒र्चयः॑ ॥

Padapatha Devanagari Nonaccented

अस्य । वै । असौ । ऊं इति । अर्चिषा । यः । अयुक्त । तुजा । गिरा ।

दिवः । न । यस्य । रेतसा । बृहत् । शोचन्ति । अर्चयः ॥

Padapatha Transcription Accented

asyá ǀ vái ǀ asáu ǀ ūṃ íti ǀ arcíṣā ǀ yáḥ ǀ áyukta ǀ tujā́ ǀ girā́ ǀ

diváḥ ǀ ná ǀ yásya ǀ rétasā ǀ bṛhát ǀ śócanti ǀ arcáyaḥ ǁ

Padapatha Transcription Nonaccented

asya ǀ vai ǀ asau ǀ ūṃ iti ǀ arciṣā ǀ yaḥ ǀ ayukta ǀ tujā ǀ girā ǀ

divaḥ ǀ na ǀ yasya ǀ retasā ǀ bṛhat ǀ śocanti ǀ arcayaḥ ǁ

05.017.04   (Mandala. Sukta. Rik)

4.1.09.04    (Ashtaka. Adhyaya. Varga. Rik)

05.02.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्य क्रत्वा॒ विचे॑तसो द॒स्मस्य॒ वसु॒ रथ॒ आ ।

अधा॒ विश्वा॑सु॒ हव्यो॒ऽग्निर्वि॒क्षु प्र श॑स्यते ॥

Samhita Devanagari Nonaccented

अस्य क्रत्वा विचेतसो दस्मस्य वसु रथ आ ।

अधा विश्वासु हव्योऽग्निर्विक्षु प्र शस्यते ॥

Samhita Transcription Accented

asyá krátvā vícetaso dasmásya vásu rátha ā́ ǀ

ádhā víśvāsu hávyo’gnírvikṣú prá śasyate ǁ

Samhita Transcription Nonaccented

asya kratvā vicetaso dasmasya vasu ratha ā ǀ

adhā viśvāsu havyo’gnirvikṣu pra śasyate ǁ

Padapatha Devanagari Accented

अ॒स्य । क्रत्वा॑ । विऽचे॑तसः । द॒स्मस्य॑ । वसु॑ । रथे॑ । आ ।

अध॑ । विश्वा॑सु । हव्यः॑ । अ॒ग्निः । वि॒क्षु । प्र । श॒स्य॒ते॒ ॥

Padapatha Devanagari Nonaccented

अस्य । क्रत्वा । विऽचेतसः । दस्मस्य । वसु । रथे । आ ।

अध । विश्वासु । हव्यः । अग्निः । विक्षु । प्र । शस्यते ॥

Padapatha Transcription Accented

asyá ǀ krátvā ǀ ví-cetasaḥ ǀ dasmásya ǀ vásu ǀ ráthe ǀ ā́ ǀ

ádha ǀ víśvāsu ǀ hávyaḥ ǀ agníḥ ǀ vikṣú ǀ prá ǀ śasyate ǁ

Padapatha Transcription Nonaccented

asya ǀ kratvā ǀ vi-cetasaḥ ǀ dasmasya ǀ vasu ǀ rathe ǀ ā ǀ

adha ǀ viśvāsu ǀ havyaḥ ǀ agniḥ ǀ vikṣu ǀ pra ǀ śasyate ǁ

05.017.05   (Mandala. Sukta. Rik)

4.1.09.05    (Ashtaka. Adhyaya. Varga. Rik)

05.02.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू न॒ इद्धि वार्य॑मा॒सा स॑चंत सू॒रयः॑ ।

ऊर्जो॑ नपाद॒भिष्ट॑ये पा॒हि श॒ग्धि स्व॒स्तय॑ उ॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥

Samhita Devanagari Nonaccented

नू न इद्धि वार्यमासा सचंत सूरयः ।

ऊर्जो नपादभिष्टये पाहि शग्धि स्वस्तय उतैधि पृत्सु नो वृधे ॥

Samhita Transcription Accented

nū́ na íddhí vā́ryamāsā́ sacanta sūráyaḥ ǀ

ū́rjo napādabhíṣṭaye pāhí śagdhí svastáya utáidhi pṛtsú no vṛdhé ǁ

Samhita Transcription Nonaccented

nū na iddhi vāryamāsā sacanta sūrayaḥ ǀ

ūrjo napādabhiṣṭaye pāhi śagdhi svastaya utaidhi pṛtsu no vṛdhe ǁ

Padapatha Devanagari Accented

नु । नः॒ । इत् । हि । वार्य॑म् । आ॒सा । स॒च॒न्त॒ । सू॒रयः॑ ।

ऊर्जः॑ । न॒पा॒त् । अ॒भिष्ट॑ये । पा॒हि । श॒ग्धि । स्व॒स्तये॑ । उ॒त । ए॒धि॒ । पृ॒त्ऽसु । नः॒ । वृ॒धे ॥

Padapatha Devanagari Nonaccented

नु । नः । इत् । हि । वार्यम् । आसा । सचन्त । सूरयः ।

ऊर्जः । नपात् । अभिष्टये । पाहि । शग्धि । स्वस्तये । उत । एधि । पृत्ऽसु । नः । वृधे ॥

Padapatha Transcription Accented

nú ǀ naḥ ǀ ít ǀ hí ǀ vā́ryam ǀ āsā́ ǀ sacanta ǀ sūráyaḥ ǀ

ū́rjaḥ ǀ napāt ǀ abhíṣṭaye ǀ pāhí ǀ śagdhí ǀ svastáye ǀ utá ǀ edhi ǀ pṛt-sú ǀ naḥ ǀ vṛdhé ǁ

Padapatha Transcription Nonaccented

nu ǀ naḥ ǀ it ǀ hi ǀ vāryam ǀ āsā ǀ sacanta ǀ sūrayaḥ ǀ

ūrjaḥ ǀ napāt ǀ abhiṣṭaye ǀ pāhi ǀ śagdhi ǀ svastaye ǀ uta ǀ edhi ǀ pṛt-su ǀ naḥ ǀ vṛdhe ǁ