SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 19

 

1. Info

To:    agni
From:   vavri ātreya
Metres:   1st set of styles: gāyatrī (1); nicṛdgāyatrī (2); anuṣṭup (3); bhuriguṣṇik (4); nicṛtpaṅkti (5)

2nd set of styles: gāyatrī (1, 2); anuṣṭubh (3, 4); virāḍrūpā (5)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.019.01   (Mandala. Sukta. Rik)

4.1.11.01    (Ashtaka. Adhyaya. Varga. Rik)

05.02.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भ्य॑व॒स्थाः प्र जा॑यंते॒ प्र व॒व्रेर्व॒व्रिश्चि॑केत ।

उ॒पस्थे॑ मा॒तुर्वि च॑ष्टे ॥

Samhita Devanagari Nonaccented

अभ्यवस्थाः प्र जायंते प्र वव्रेर्वव्रिश्चिकेत ।

उपस्थे मातुर्वि चष्टे ॥

Samhita Transcription Accented

abhyávasthā́ḥ prá jāyante prá vavrérvavríściketa ǀ

upásthe mātúrví caṣṭe ǁ

Samhita Transcription Nonaccented

abhyavasthāḥ pra jāyante pra vavrervavriściketa ǀ

upasthe māturvi caṣṭe ǁ

Padapatha Devanagari Accented

अ॒भि । अ॒व॒ऽस्थाः । प्र । जा॒य॒न्ते॒ । प्र । व॒व्रेः । व॒व्रिः । चि॒के॒त॒ ।

उ॒पऽस्थे॑ । मा॒तुः । वि । च॒ष्टे॒ ॥

Padapatha Devanagari Nonaccented

अभि । अवऽस्थाः । प्र । जायन्ते । प्र । वव्रेः । वव्रिः । चिकेत ।

उपऽस्थे । मातुः । वि । चष्टे ॥

Padapatha Transcription Accented

abhí ǀ ava-sthā́ḥ ǀ prá ǀ jāyante ǀ prá ǀ vavréḥ ǀ vavríḥ ǀ ciketa ǀ

upá-sthe ǀ mātúḥ ǀ ví ǀ caṣṭe ǁ

Padapatha Transcription Nonaccented

abhi ǀ ava-sthāḥ ǀ pra ǀ jāyante ǀ pra ǀ vavreḥ ǀ vavriḥ ǀ ciketa ǀ

upa-sthe ǀ mātuḥ ǀ vi ǀ caṣṭe ǁ

05.019.02   (Mandala. Sukta. Rik)

4.1.11.02    (Ashtaka. Adhyaya. Varga. Rik)

05.02.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जु॒हु॒रे वि चि॒तयं॒तोऽनि॑मिषं नृ॒म्णं पां॑ति ।

आ दृ॒ळ्हां पुरं॑ विविशुः ॥

Samhita Devanagari Nonaccented

जुहुरे वि चितयंतोऽनिमिषं नृम्णं पांति ।

आ दृळ्हां पुरं विविशुः ॥

Samhita Transcription Accented

juhuré ví citáyantó’nimiṣam nṛmṇám pānti ǀ

ā́ dṛḷhā́m púram viviśuḥ ǁ

Samhita Transcription Nonaccented

juhure vi citayanto’nimiṣam nṛmṇam pānti ǀ

ā dṛḷhām puram viviśuḥ ǁ

Padapatha Devanagari Accented

जु॒हु॒रे । वि । चि॒तय॑न्तः । अनि॑ऽमिषम् । नृ॒म्णम् । पा॒न्ति॒ ।

आ । दृ॒ळ्हाम् । पुर॑म् । वि॒वि॒शुः॒ ॥

Padapatha Devanagari Nonaccented

जुहुरे । वि । चितयन्तः । अनिऽमिषम् । नृम्णम् । पान्ति ।

आ । दृळ्हाम् । पुरम् । विविशुः ॥

Padapatha Transcription Accented

juhuré ǀ ví ǀ citáyantaḥ ǀ áni-miṣam ǀ nṛmṇám ǀ pānti ǀ

ā́ ǀ dṛḷhā́m ǀ púram ǀ viviśuḥ ǁ

Padapatha Transcription Nonaccented

juhure ǀ vi ǀ citayantaḥ ǀ ani-miṣam ǀ nṛmṇam ǀ pānti ǀ

ā ǀ dṛḷhām ǀ puram ǀ viviśuḥ ǁ

05.019.03   (Mandala. Sukta. Rik)

4.1.11.03    (Ashtaka. Adhyaya. Varga. Rik)

05.02.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ श्वै॑त्रे॒यस्य॑ जं॒तवो॑ द्यु॒मद्व॑र्धंत कृ॒ष्टयः॑ ।

नि॒ष्कग्री॑वो बृ॒हदु॑क्थ ए॒ना मध्वा॒ न वा॑ज॒युः ॥

Samhita Devanagari Nonaccented

आ श्वैत्रेयस्य जंतवो द्युमद्वर्धंत कृष्टयः ।

निष्कग्रीवो बृहदुक्थ एना मध्वा न वाजयुः ॥

Samhita Transcription Accented

ā́ śvaitreyásya jantávo dyumádvardhanta kṛṣṭáyaḥ ǀ

niṣkágrīvo bṛháduktha enā́ mádhvā ná vājayúḥ ǁ

Samhita Transcription Nonaccented

ā śvaitreyasya jantavo dyumadvardhanta kṛṣṭayaḥ ǀ

niṣkagrīvo bṛhaduktha enā madhvā na vājayuḥ ǁ

Padapatha Devanagari Accented

आ । श्वै॒त्रे॒यस्य॑ । ज॒न्तवः॑ । द्यु॒ऽमत् । व॒र्ध॒न्त॒ । कृ॒ष्टयः॑ ।

नि॒ष्कऽग्री॑वः । बृ॒हत्ऽउ॑क्थः । ए॒ना । मध्वा॑ । न । वा॒ज॒ऽयुः ॥

Padapatha Devanagari Nonaccented

आ । श्वैत्रेयस्य । जन्तवः । द्युऽमत् । वर्धन्त । कृष्टयः ।

निष्कऽग्रीवः । बृहत्ऽउक्थः । एना । मध्वा । न । वाजऽयुः ॥

Padapatha Transcription Accented

ā́ ǀ śvaitreyásya ǀ jantávaḥ ǀ dyu-mát ǀ vardhanta ǀ kṛṣṭáyaḥ ǀ

niṣká-grīvaḥ ǀ bṛhát-ukthaḥ ǀ enā́ ǀ mádhvā ǀ ná ǀ vāja-yúḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ śvaitreyasya ǀ jantavaḥ ǀ dyu-mat ǀ vardhanta ǀ kṛṣṭayaḥ ǀ

niṣka-grīvaḥ ǀ bṛhat-ukthaḥ ǀ enā ǀ madhvā ǀ na ǀ vāja-yuḥ ǁ

05.019.04   (Mandala. Sukta. Rik)

4.1.11.04    (Ashtaka. Adhyaya. Varga. Rik)

05.02.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रि॒यं दु॒ग्धं न काम्य॒मजा॑मि जा॒म्योः सचा॑ ।

घ॒र्मो न वाज॑जठ॒रोऽद॑ब्धः॒ शश्व॑तो॒ दभः॑ ॥

Samhita Devanagari Nonaccented

प्रियं दुग्धं न काम्यमजामि जाम्योः सचा ।

घर्मो न वाजजठरोऽदब्धः शश्वतो दभः ॥

Samhita Transcription Accented

priyám dugdhám ná kā́myamájāmi jāmyóḥ sácā ǀ

gharmó ná vā́jajaṭharó’dabdhaḥ śáśvato dábhaḥ ǁ

Samhita Transcription Nonaccented

priyam dugdham na kāmyamajāmi jāmyoḥ sacā ǀ

gharmo na vājajaṭharo’dabdhaḥ śaśvato dabhaḥ ǁ

Padapatha Devanagari Accented

प्रि॒यम् । दु॒ग्धम् । न । काम्य॑म् । अजा॑मि । जा॒म्योः । सचा॑ ।

घ॒र्मः । न । वाज॑ऽजठरः । अद॑ब्धः । शश्व॑तः । दभः॑ ॥

Padapatha Devanagari Nonaccented

प्रियम् । दुग्धम् । न । काम्यम् । अजामि । जाम्योः । सचा ।

घर्मः । न । वाजऽजठरः । अदब्धः । शश्वतः । दभः ॥

Padapatha Transcription Accented

priyám ǀ dugdhám ǀ ná ǀ kā́myam ǀ ájāmi ǀ jāmyóḥ ǀ sácā ǀ

gharmáḥ ǀ ná ǀ vā́ja-jaṭharaḥ ǀ ádabdhaḥ ǀ śáśvataḥ ǀ dábhaḥ ǁ

Padapatha Transcription Nonaccented

priyam ǀ dugdham ǀ na ǀ kāmyam ǀ ajāmi ǀ jāmyoḥ ǀ sacā ǀ

gharmaḥ ǀ na ǀ vāja-jaṭharaḥ ǀ adabdhaḥ ǀ śaśvataḥ ǀ dabhaḥ ǁ

05.019.05   (Mandala. Sukta. Rik)

4.1.11.05    (Ashtaka. Adhyaya. Varga. Rik)

05.02.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्रीळ॑न्नो रश्म॒ आ भु॑वः॒ सं भस्म॑ना वा॒युना॒ वेवि॑दानः ।

ता अ॑स्य संधृ॒षजो॒ न ति॒ग्माः सुसं॑शिता व॒क्ष्यो॑ वक्षणे॒स्थाः ॥

Samhita Devanagari Nonaccented

क्रीळन्नो रश्म आ भुवः सं भस्मना वायुना वेविदानः ।

ता अस्य संधृषजो न तिग्माः सुसंशिता वक्ष्यो वक्षणेस्थाः ॥

Samhita Transcription Accented

krī́ḷanno raśma ā́ bhuvaḥ sám bhásmanā vāyúnā vévidānaḥ ǀ

tā́ asya sandhṛṣájo ná tigmā́ḥ súsaṃśitā vakṣyó vakṣaṇesthā́ḥ ǁ

Samhita Transcription Nonaccented

krīḷanno raśma ā bhuvaḥ sam bhasmanā vāyunā vevidānaḥ ǀ

tā asya sandhṛṣajo na tigmāḥ susaṃśitā vakṣyo vakṣaṇesthāḥ ǁ

Padapatha Devanagari Accented

क्रीळ॑न् । नः॒ । र॒श्मे॒ । आ । भु॒वः॒ । सम् । भस्म॑ना । वा॒युना॑ । वेवि॑दानः ।

ताः । अ॒स्य॒ । स॒न् । धृ॒षजः॑ । न । ति॒ग्माः । सुऽसं॑शिताः । व॒क्ष्यः॑ । व॒क्ष॒णे॒ऽस्थाः ॥

Padapatha Devanagari Nonaccented

क्रीळन् । नः । रश्मे । आ । भुवः । सम् । भस्मना । वायुना । वेविदानः ।

ताः । अस्य । सन् । धृषजः । न । तिग्माः । सुऽसंशिताः । वक्ष्यः । वक्षणेऽस्थाः ॥

Padapatha Transcription Accented

krī́ḷan ǀ naḥ ǀ raśme ǀ ā́ ǀ bhuvaḥ ǀ sám ǀ bhásmanā ǀ vāyúnā ǀ vévidānaḥ ǀ

tā́ḥ ǀ asya ǀ san ǀ dhṛṣájaḥ ǀ ná ǀ tigmā́ḥ ǀ sú-saṃśitāḥ ǀ vakṣyáḥ ǀ vakṣaṇe-sthā́ḥ ǁ

Padapatha Transcription Nonaccented

krīḷan ǀ naḥ ǀ raśme ǀ ā ǀ bhuvaḥ ǀ sam ǀ bhasmanā ǀ vāyunā ǀ vevidānaḥ ǀ

tāḥ ǀ asya ǀ san ǀ dhṛṣajaḥ ǀ na ǀ tigmāḥ ǀ su-saṃśitāḥ ǀ vakṣyaḥ ǀ vakṣaṇe-sthāḥ ǁ