SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 49

 

1. Info

To:    viśvedevās
From:   pratiprabha ātreya
Metres:   1st set of styles: triṣṭup (1, 2, 4); nicṛttriṣṭup (3); svarāṭpaṅkti (5)

2nd set of styles: anuṣṭubh (1-4); paṅkti (5)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.049.01   (Mandala. Sukta. Rik)

4.3.03.01    (Ashtaka. Adhyaya. Varga. Rik)

05.04.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वं वो॑ अ॒द्य स॑वि॒तार॒मेषे॒ भगं॑ च॒ रत्नं॑ वि॒भजं॑तमा॒योः ।

आ वां॑ नरा पुरुभुजा ववृत्यां दि॒वेदि॑वे चिदश्विना सखी॒यन् ॥

Samhita Devanagari Nonaccented

देवं वो अद्य सवितारमेषे भगं च रत्नं विभजंतमायोः ।

आ वां नरा पुरुभुजा ववृत्यां दिवेदिवे चिदश्विना सखीयन् ॥

Samhita Transcription Accented

devám vo adyá savitā́raméṣe bhágam ca rátnam vibhájantamāyóḥ ǀ

ā́ vām narā purubhujā vavṛtyām divédive cidaśvinā sakhīyán ǁ

Samhita Transcription Nonaccented

devam vo adya savitārameṣe bhagam ca ratnam vibhajantamāyoḥ ǀ

ā vām narā purubhujā vavṛtyām divedive cidaśvinā sakhīyan ǁ

Padapatha Devanagari Accented

दे॒वम् । वः॒ । अ॒द्य । स॒वि॒तार॑म् । आ । ई॒षे॒ । भग॑म् । च॒ । रत्न॑म् । वि॒ऽभज॑न्तम् । आ॒योः ।

आ । वा॒म् । न॒रा॒ । पु॒रु॒ऽभु॒जा॒ । व॒वृ॒त्या॒म् । दि॒वेऽदि॑वे । चि॒त् । अ॒श्वि॒ना॒ । स॒खि॒ऽयन् ॥

Padapatha Devanagari Nonaccented

देवम् । वः । अद्य । सवितारम् । आ । ईषे । भगम् । च । रत्नम् । विऽभजन्तम् । आयोः ।

आ । वाम् । नरा । पुरुऽभुजा । ववृत्याम् । दिवेऽदिवे । चित् । अश्विना । सखिऽयन् ॥

Padapatha Transcription Accented

devám ǀ vaḥ ǀ adyá ǀ savitā́ram ǀ ā́ ǀ īṣe ǀ bhágam ǀ ca ǀ rátnam ǀ vi-bhájantam ǀ āyóḥ ǀ

ā́ ǀ vām ǀ narā ǀ puru-bhujā ǀ vavṛtyām ǀ divé-dive ǀ cit ǀ aśvinā ǀ sakhi-yán ǁ

Padapatha Transcription Nonaccented

devam ǀ vaḥ ǀ adya ǀ savitāram ǀ ā ǀ īṣe ǀ bhagam ǀ ca ǀ ratnam ǀ vi-bhajantam ǀ āyoḥ ǀ

ā ǀ vām ǀ narā ǀ puru-bhujā ǀ vavṛtyām ǀ dive-dive ǀ cit ǀ aśvinā ǀ sakhi-yan ǁ

05.049.02   (Mandala. Sukta. Rik)

4.3.03.02    (Ashtaka. Adhyaya. Varga. Rik)

05.04.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रति॑ प्र॒याण॒मसु॑रस्य वि॒द्वान्त्सू॒क्तैर्दे॒वं स॑वि॒तारं॑ दुवस्य ।

उप॑ ब्रुवीत॒ नम॑सा विजा॒नंज्येष्ठं॑ च॒ रत्नं॑ वि॒भजं॑तमा॒योः ॥

Samhita Devanagari Nonaccented

प्रति प्रयाणमसुरस्य विद्वान्त्सूक्तैर्देवं सवितारं दुवस्य ।

उप ब्रुवीत नमसा विजानंज्येष्ठं च रत्नं विभजंतमायोः ॥

Samhita Transcription Accented

práti prayā́ṇamásurasya vidvā́ntsūktáirdevám savitā́ram duvasya ǀ

úpa bruvīta námasā vijānáñjyéṣṭham ca rátnam vibhájantamāyóḥ ǁ

Samhita Transcription Nonaccented

prati prayāṇamasurasya vidvāntsūktairdevam savitāram duvasya ǀ

upa bruvīta namasā vijānañjyeṣṭham ca ratnam vibhajantamāyoḥ ǁ

Padapatha Devanagari Accented

प्रति॑ । प्र॒ऽयान॑म् । असु॑रस्य । वि॒द्वान् । सु॒ऽउ॒क्तैः । दे॒वम् । स॒वि॒तार॑म् । दु॒व॒स्य॒ ।

उप॑ । ब्रु॒वी॒त॒ । नम॑सा । वि॒ऽजा॒नन् । ज्येष्ठ॑म् । च॒ । रत्न॑म् । वि॒ऽभज॑न्तम् । आ॒योः ॥

Padapatha Devanagari Nonaccented

प्रति । प्रऽयानम् । असुरस्य । विद्वान् । सुऽउक्तैः । देवम् । सवितारम् । दुवस्य ।

उप । ब्रुवीत । नमसा । विऽजानन् । ज्येष्ठम् । च । रत्नम् । विऽभजन्तम् । आयोः ॥

Padapatha Transcription Accented

práti ǀ pra-yā́nam ǀ ásurasya ǀ vidvā́n ǀ su-uktáiḥ ǀ devám ǀ savitā́ram ǀ duvasya ǀ

úpa ǀ bruvīta ǀ námasā ǀ vi-jānán ǀ jyéṣṭham ǀ ca ǀ rátnam ǀ vi-bhájantam ǀ āyóḥ ǁ

Padapatha Transcription Nonaccented

prati ǀ pra-yānam ǀ asurasya ǀ vidvān ǀ su-uktaiḥ ǀ devam ǀ savitāram ǀ duvasya ǀ

upa ǀ bruvīta ǀ namasā ǀ vi-jānan ǀ jyeṣṭham ǀ ca ǀ ratnam ǀ vi-bhajantam ǀ āyoḥ ǁ

05.049.03   (Mandala. Sukta. Rik)

4.3.03.03    (Ashtaka. Adhyaya. Varga. Rik)

05.04.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒द॒त्र॒या द॑यते॒ वार्या॑णि पू॒षा भगो॒ अदि॑ति॒र्वस्त॑ उ॒स्रः ।

इंद्रो॒ विष्णु॒र्वरु॑णो मि॒त्रो अ॒ग्निरहा॑नि भ॒द्रा ज॑नयंत द॒स्माः ॥

Samhita Devanagari Nonaccented

अदत्रया दयते वार्याणि पूषा भगो अदितिर्वस्त उस्रः ।

इंद्रो विष्णुर्वरुणो मित्रो अग्निरहानि भद्रा जनयंत दस्माः ॥

Samhita Transcription Accented

adatrayā́ dayate vā́ryāṇi pūṣā́ bhágo áditirvásta usráḥ ǀ

índro víṣṇurváruṇo mitró agníráhāni bhadrā́ janayanta dasmā́ḥ ǁ

Samhita Transcription Nonaccented

adatrayā dayate vāryāṇi pūṣā bhago aditirvasta usraḥ ǀ

indro viṣṇurvaruṇo mitro agnirahāni bhadrā janayanta dasmāḥ ǁ

Padapatha Devanagari Accented

अ॒द॒त्र॒ऽया । द॒य॒ते॒ । वार्या॑णि । पू॒षा । भगः॑ । अदि॑तिः । वस्ते॑ । उ॒स्रः ।

इन्द्रः॑ । विष्णुः॑ । वरु॑णः । मि॒त्रः । अ॒ग्निः । अहा॑नि । भ॒द्रा । ज॒न॒य॒न्त॒ । द॒स्माः ॥

Padapatha Devanagari Nonaccented

अदत्रऽया । दयते । वार्याणि । पूषा । भगः । अदितिः । वस्ते । उस्रः ।

इन्द्रः । विष्णुः । वरुणः । मित्रः । अग्निः । अहानि । भद्रा । जनयन्त । दस्माः ॥

Padapatha Transcription Accented

adatra-yā́ ǀ dayate ǀ vā́ryāṇi ǀ pūṣā́ ǀ bhágaḥ ǀ áditiḥ ǀ váste ǀ usráḥ ǀ

índraḥ ǀ víṣṇuḥ ǀ váruṇaḥ ǀ mitráḥ ǀ agníḥ ǀ áhāni ǀ bhadrā́ ǀ janayanta ǀ dasmā́ḥ ǁ

Padapatha Transcription Nonaccented

adatra-yā ǀ dayate ǀ vāryāṇi ǀ pūṣā ǀ bhagaḥ ǀ aditiḥ ǀ vaste ǀ usraḥ ǀ

indraḥ ǀ viṣṇuḥ ǀ varuṇaḥ ǀ mitraḥ ǀ agniḥ ǀ ahāni ǀ bhadrā ǀ janayanta ǀ dasmāḥ ǁ

05.049.04   (Mandala. Sukta. Rik)

4.3.03.04    (Ashtaka. Adhyaya. Varga. Rik)

05.04.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तन्नो॑ अन॒र्वा स॑वि॒ता वरू॑थं॒ तत्सिंध॑व इ॒षयं॑तो॒ अनु॑ ग्मन् ।

उप॒ यद्वोचे॑ अध्व॒रस्य॒ होता॑ रा॒यः स्या॑म॒ पत॑यो॒ वाज॑रत्नाः ॥

Samhita Devanagari Nonaccented

तन्नो अनर्वा सविता वरूथं तत्सिंधव इषयंतो अनु ग्मन् ।

उप यद्वोचे अध्वरस्य होता रायः स्याम पतयो वाजरत्नाः ॥

Samhita Transcription Accented

tánno anarvā́ savitā́ várūtham tátsíndhava iṣáyanto ánu gman ǀ

úpa yádvóce adhvarásya hótā rāyáḥ syāma pátayo vā́jaratnāḥ ǁ

Samhita Transcription Nonaccented

tanno anarvā savitā varūtham tatsindhava iṣayanto anu gman ǀ

upa yadvoce adhvarasya hotā rāyaḥ syāma patayo vājaratnāḥ ǁ

Padapatha Devanagari Accented

तत् । नः॒ । अ॒न॒र्वा । स॒वि॒ता । वरू॑थम् । तत् । सिन्ध॑वः । इ॒षय॑न्तः । अनु॑ । ग्म॒न् ।

उप॑ । यत् । वोचे॑ । अ॒ध्व॒रस्य॑ । होता॑ । रा॒यः । स्या॒म॒ । पत॑यः । वाज॑ऽरत्नाः ॥

Padapatha Devanagari Nonaccented

तत् । नः । अनर्वा । सविता । वरूथम् । तत् । सिन्धवः । इषयन्तः । अनु । ग्मन् ।

उप । यत् । वोचे । अध्वरस्य । होता । रायः । स्याम । पतयः । वाजऽरत्नाः ॥

Padapatha Transcription Accented

tát ǀ naḥ ǀ anarvā́ ǀ savitā́ ǀ várūtham ǀ tát ǀ síndhavaḥ ǀ iṣáyantaḥ ǀ ánu ǀ gman ǀ

úpa ǀ yát ǀ vóce ǀ adhvarásya ǀ hótā ǀ rāyáḥ ǀ syāma ǀ pátayaḥ ǀ vā́ja-ratnāḥ ǁ

Padapatha Transcription Nonaccented

tat ǀ naḥ ǀ anarvā ǀ savitā ǀ varūtham ǀ tat ǀ sindhavaḥ ǀ iṣayantaḥ ǀ anu ǀ gman ǀ

upa ǀ yat ǀ voce ǀ adhvarasya ǀ hotā ǀ rāyaḥ ǀ syāma ǀ patayaḥ ǀ vāja-ratnāḥ ǁ

05.049.05   (Mandala. Sukta. Rik)

4.3.03.05    (Ashtaka. Adhyaya. Varga. Rik)

05.04.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ये वसु॑भ्य॒ ईव॒दा नमो॒ दुर्ये मि॒त्रे वरु॑णे सू॒क्तवा॑चः ।

अवै॒त्वभ्वं॑ कृणु॒ता वरी॑यो दि॒वस्पृ॑थि॒व्योरव॑सा मदेम ॥

Samhita Devanagari Nonaccented

प्र ये वसुभ्य ईवदा नमो दुर्ये मित्रे वरुणे सूक्तवाचः ।

अवैत्वभ्वं कृणुता वरीयो दिवस्पृथिव्योरवसा मदेम ॥

Samhita Transcription Accented

prá yé vásubhya ī́vadā́ námo dúryé mitré váruṇe sūktávācaḥ ǀ

ávaitvábhvam kṛṇutā́ várīyo diváspṛthivyórávasā madema ǁ

Samhita Transcription Nonaccented

pra ye vasubhya īvadā namo durye mitre varuṇe sūktavācaḥ ǀ

avaitvabhvam kṛṇutā varīyo divaspṛthivyoravasā madema ǁ

Padapatha Devanagari Accented

प्र । ये । वसु॑ऽभ्यः । ईव॑त् । आ । नमः॑ । दुः । ये । मि॒त्रे । वरु॑णे । सू॒क्तऽवा॑चः ।

अव॑ । ए॒तु॒ । अभ्व॑म् । कृ॒णु॒त । वरी॑यः । दि॒वःपृ॑थि॒व्योः । अव॑सा । म॒दे॒म॒ ॥

Padapatha Devanagari Nonaccented

प्र । ये । वसुऽभ्यः । ईवत् । आ । नमः । दुः । ये । मित्रे । वरुणे । सूक्तऽवाचः ।

अव । एतु । अभ्वम् । कृणुत । वरीयः । दिवःपृथिव्योः । अवसा । मदेम ॥

Padapatha Transcription Accented

prá ǀ yé ǀ vásu-bhyaḥ ǀ ī́vat ǀ ā́ ǀ námaḥ ǀ dúḥ ǀ yé ǀ mitré ǀ váruṇe ǀ sūktá-vācaḥ ǀ

áva ǀ etu ǀ ábhvam ǀ kṛṇutá ǀ várīyaḥ ǀ diváḥpṛthivyóḥ ǀ ávasā ǀ madema ǁ

Padapatha Transcription Nonaccented

pra ǀ ye ǀ vasu-bhyaḥ ǀ īvat ǀ ā ǀ namaḥ ǀ duḥ ǀ ye ǀ mitre ǀ varuṇe ǀ sūkta-vācaḥ ǀ

ava ǀ etu ǀ abhvam ǀ kṛṇuta ǀ varīyaḥ ǀ divaḥpṛthivyoḥ ǀ avasā ǀ madema ǁ