SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 48

 

1. Info

To:    viśvedevās
From:   pratibhānu ātreya
Metres:   1st set of styles: nicṛjjagatī (2, 4, 5); svarāṭtriṣṭup (1, 3)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.048.01   (Mandala. Sukta. Rik)

4.3.02.01    (Ashtaka. Adhyaya. Varga. Rik)

05.04.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कदु॑ प्रि॒याय॒ धाम्ने॑ मनामहे॒ स्वक्ष॑त्राय॒ स्वय॑शसे म॒हे व॒यं ।

आ॒मे॒न्यस्य॒ रज॑सो॒ यद॒भ्र आँ अ॒पो वृ॑णा॒ना वि॑त॒नोति॑ मा॒यिनी॑ ॥

Samhita Devanagari Nonaccented

कदु प्रियाय धाम्ने मनामहे स्वक्षत्राय स्वयशसे महे वयं ।

आमेन्यस्य रजसो यदभ्र आँ अपो वृणाना वितनोति मायिनी ॥

Samhita Transcription Accented

kádu priyā́ya dhā́mne manāmahe svákṣatrāya sváyaśase mahé vayám ǀ

āmenyásya rájaso yádabhrá ā́m̐ apó vṛṇānā́ vitanóti māyínī ǁ

Samhita Transcription Nonaccented

kadu priyāya dhāmne manāmahe svakṣatrāya svayaśase mahe vayam ǀ

āmenyasya rajaso yadabhra ām̐ apo vṛṇānā vitanoti māyinī ǁ

Padapatha Devanagari Accented

कत् । ऊं॒ इति॑ । प्रि॒याय॑ । धाम्ने॑ । म॒ना॒म॒हे॒ । स्वऽक्ष॑त्राय । स्वऽय॑शसे । म॒हे । व॒यम् ।

आ॒ऽमे॒न्यस्य॑ । रज॑सः । यत् । अ॒भ्रे । आ । अ॒पः । वृ॒णा॒ना । वि॒ऽत॒नोति॑ । मा॒यिनी॑ ॥

Padapatha Devanagari Nonaccented

कत् । ऊं इति । प्रियाय । धाम्ने । मनामहे । स्वऽक्षत्राय । स्वऽयशसे । महे । वयम् ।

आऽमेन्यस्य । रजसः । यत् । अभ्रे । आ । अपः । वृणाना । विऽतनोति । मायिनी ॥

Padapatha Transcription Accented

kát ǀ ūṃ íti ǀ priyā́ya ǀ dhā́mne ǀ manāmahe ǀ svá-kṣatrāya ǀ svá-yaśase ǀ mahé ǀ vayám ǀ

ā-menyásya ǀ rájasaḥ ǀ yát ǀ abhré ǀ ā́ ǀ apáḥ ǀ vṛṇānā́ ǀ vi-tanóti ǀ māyínī ǁ

Padapatha Transcription Nonaccented

kat ǀ ūṃ iti ǀ priyāya ǀ dhāmne ǀ manāmahe ǀ sva-kṣatrāya ǀ sva-yaśase ǀ mahe ǀ vayam ǀ

ā-menyasya ǀ rajasaḥ ǀ yat ǀ abhre ǀ ā ǀ apaḥ ǀ vṛṇānā ǀ vi-tanoti ǀ māyinī ǁ

05.048.02   (Mandala. Sukta. Rik)

4.3.02.02    (Ashtaka. Adhyaya. Varga. Rik)

05.04.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता अ॑त्नत व॒युनं॑ वी॒रव॑क्षणं समा॒न्या वृ॒तया॒ विश्व॒मा रजः॑ ।

अपो॒ अपा॑ची॒रप॑रा॒ अपे॑जते॒ प्र पूर्वा॑भिस्तिरते देव॒युर्जनः॑ ॥

Samhita Devanagari Nonaccented

ता अत्नत वयुनं वीरवक्षणं समान्या वृतया विश्वमा रजः ।

अपो अपाचीरपरा अपेजते प्र पूर्वाभिस्तिरते देवयुर्जनः ॥

Samhita Transcription Accented

tā́ atnata vayúnam vīrávakṣaṇam samānyā́ vṛtáyā víśvamā́ rájaḥ ǀ

ápo ápācīráparā ápejate prá pū́rvābhistirate devayúrjánaḥ ǁ

Samhita Transcription Nonaccented

tā atnata vayunam vīravakṣaṇam samānyā vṛtayā viśvamā rajaḥ ǀ

apo apācīraparā apejate pra pūrvābhistirate devayurjanaḥ ǁ

Padapatha Devanagari Accented

ताः । अ॒त्न॒त॒ । व॒युन॑म् । वी॒रऽव॑क्षणम् । स॒मा॒न्या । वृ॒तया॑ । विश्व॑म् । आ । रजः॑ ।

अपो॒ इति॑ । अपा॑चीः । अप॑राः । अप॑ । ई॒ज॒ते॒ । प्र । पूर्वा॑भिः । ति॒र॒ते॒ । दे॒व॒ऽयुः । जनः॑ ॥

Padapatha Devanagari Nonaccented

ताः । अत्नत । वयुनम् । वीरऽवक्षणम् । समान्या । वृतया । विश्वम् । आ । रजः ।

अपो इति । अपाचीः । अपराः । अप । ईजते । प्र । पूर्वाभिः । तिरते । देवऽयुः । जनः ॥

Padapatha Transcription Accented

tā́ḥ ǀ atnata ǀ vayúnam ǀ vīrá-vakṣaṇam ǀ samānyā́ ǀ vṛtáyā ǀ víśvam ǀ ā́ ǀ rájaḥ ǀ

ápo íti ǀ ápācīḥ ǀ áparāḥ ǀ ápa ǀ ījate ǀ prá ǀ pū́rvābhiḥ ǀ tirate ǀ deva-yúḥ ǀ jánaḥ ǁ

Padapatha Transcription Nonaccented

tāḥ ǀ atnata ǀ vayunam ǀ vīra-vakṣaṇam ǀ samānyā ǀ vṛtayā ǀ viśvam ǀ ā ǀ rajaḥ ǀ

apo iti ǀ apācīḥ ǀ aparāḥ ǀ apa ǀ ījate ǀ pra ǀ pūrvābhiḥ ǀ tirate ǀ deva-yuḥ ǀ janaḥ ǁ

05.048.03   (Mandala. Sukta. Rik)

4.3.02.03    (Ashtaka. Adhyaya. Varga. Rik)

05.04.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ ग्राव॑भिरह॒न्ये॑भिर॒क्तुभि॒र्वरि॑ष्ठं॒ वज्र॒मा जि॑घर्ति मा॒यिनि॑ ।

श॒तं वा॒ यस्य॑ प्र॒चर॒न्त्स्वे दमे॑ संव॒र्तयं॑तो॒ वि च॑ वर्तय॒न्नहा॑ ॥

Samhita Devanagari Nonaccented

आ ग्रावभिरहन्येभिरक्तुभिर्वरिष्ठं वज्रमा जिघर्ति मायिनि ।

शतं वा यस्य प्रचरन्त्स्वे दमे संवर्तयंतो वि च वर्तयन्नहा ॥

Samhita Transcription Accented

ā́ grā́vabhirahanyebhiraktúbhirváriṣṭham vájramā́ jigharti māyíni ǀ

śatám vā yásya pracárantsvé dáme saṃvartáyanto ví ca vartayannáhā ǁ

Samhita Transcription Nonaccented

ā grāvabhirahanyebhiraktubhirvariṣṭham vajramā jigharti māyini ǀ

śatam vā yasya pracarantsve dame saṃvartayanto vi ca vartayannahā ǁ

Padapatha Devanagari Accented

आ । ग्राव॑ऽभिः । अ॒ह॒न्ये॑भिः । अ॒क्तुऽभिः॑ । वरि॑ष्ठम् । वज्र॑म् । आ । जि॒घ॒र्ति॒ । मा॒यिनि॑ ।

श॒तम् । वा॒ । यस्य॑ । प्र॒ऽचर॑न् । स्वे । दमे॑ । स॒म्ऽव॒र्तय॑न्तः । वि । च॒ । व॒र्त॒य॒न् । अहा॑ ॥

Padapatha Devanagari Nonaccented

आ । ग्रावऽभिः । अहन्येभिः । अक्तुऽभिः । वरिष्ठम् । वज्रम् । आ । जिघर्ति । मायिनि ।

शतम् । वा । यस्य । प्रऽचरन् । स्वे । दमे । सम्ऽवर्तयन्तः । वि । च । वर्तयन् । अहा ॥

Padapatha Transcription Accented

ā́ ǀ grā́va-bhiḥ ǀ ahanyébhiḥ ǀ aktú-bhiḥ ǀ váriṣṭham ǀ vájram ǀ ā́ ǀ jigharti ǀ māyíni ǀ

śatám ǀ vā ǀ yásya ǀ pra-cáran ǀ své ǀ dáme ǀ sam-vartáyantaḥ ǀ ví ǀ ca ǀ vartayan ǀ áhā ǁ

Padapatha Transcription Nonaccented

ā ǀ grāva-bhiḥ ǀ ahanyebhiḥ ǀ aktu-bhiḥ ǀ variṣṭham ǀ vajram ǀ ā ǀ jigharti ǀ māyini ǀ

śatam ǀ vā ǀ yasya ǀ pra-caran ǀ sve ǀ dame ǀ sam-vartayantaḥ ǀ vi ǀ ca ǀ vartayan ǀ ahā ǁ

05.048.04   (Mandala. Sukta. Rik)

4.3.02.04    (Ashtaka. Adhyaya. Varga. Rik)

05.04.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ताम॑स्य री॒तिं प॑र॒शोरि॑व॒ प्रत्यनी॑कमख्यं भु॒जे अ॑स्य॒ वर्प॑सः ।

सचा॒ यदि॑ पितु॒मंत॑मिव॒ क्षयं॒ रत्नं॒ दधा॑ति॒ भर॑हूतये वि॒शे ॥

Samhita Devanagari Nonaccented

तामस्य रीतिं परशोरिव प्रत्यनीकमख्यं भुजे अस्य वर्पसः ।

सचा यदि पितुमंतमिव क्षयं रत्नं दधाति भरहूतये विशे ॥

Samhita Transcription Accented

tā́masya rītím paraśóriva prátyánīkamakhyam bhujé asya várpasaḥ ǀ

sácā yádi pitumántamiva kṣáyam rátnam dádhāti bhárahūtaye viśé ǁ

Samhita Transcription Nonaccented

tāmasya rītim paraśoriva pratyanīkamakhyam bhuje asya varpasaḥ ǀ

sacā yadi pitumantamiva kṣayam ratnam dadhāti bharahūtaye viśe ǁ

Padapatha Devanagari Accented

ताम् । अ॒स्य॒ । री॒तिम् । प॒र॒शोःऽइ॑व । प्रति॑ । अनी॑कम् । अ॒ख्य॒म् । भु॒जे । अ॒स्य॒ । वर्प॑सः ।

सचा॑ । यदि॑ । पि॒तु॒मन्त॑म्ऽइव । क्षय॑म् । रत्न॑म् । दधा॑ति । भर॑ऽहूतये । वि॒शे ॥

Padapatha Devanagari Nonaccented

ताम् । अस्य । रीतिम् । परशोःऽइव । प्रति । अनीकम् । अख्यम् । भुजे । अस्य । वर्पसः ।

सचा । यदि । पितुमन्तम्ऽइव । क्षयम् । रत्नम् । दधाति । भरऽहूतये । विशे ॥

Padapatha Transcription Accented

tā́m ǀ asya ǀ rītím ǀ paraśóḥ-iva ǀ práti ǀ ánīkam ǀ akhyam ǀ bhujé ǀ asya ǀ várpasaḥ ǀ

sácā ǀ yádi ǀ pitumántam-iva ǀ kṣáyam ǀ rátnam ǀ dádhāti ǀ bhára-hūtaye ǀ viśé ǁ

Padapatha Transcription Nonaccented

tām ǀ asya ǀ rītim ǀ paraśoḥ-iva ǀ prati ǀ anīkam ǀ akhyam ǀ bhuje ǀ asya ǀ varpasaḥ ǀ

sacā ǀ yadi ǀ pitumantam-iva ǀ kṣayam ǀ ratnam ǀ dadhāti ǀ bhara-hūtaye ǀ viśe ǁ

05.048.05   (Mandala. Sukta. Rik)

4.3.02.05    (Ashtaka. Adhyaya. Varga. Rik)

05.04.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स जि॒ह्वया॒ चतु॑रनीक ऋंजते॒ चारु॒ वसा॑नो॒ वरु॑णो॒ यत॑न्न॒रिं ।

न तस्य॑ विद्म पुरुष॒त्वता॑ व॒यं यतो॒ भगः॑ सवि॒ता दाति॒ वार्यं॑ ॥

Samhita Devanagari Nonaccented

स जिह्वया चतुरनीक ऋंजते चारु वसानो वरुणो यतन्नरिं ।

न तस्य विद्म पुरुषत्वता वयं यतो भगः सविता दाति वार्यं ॥

Samhita Transcription Accented

sá jihváyā cáturanīka ṛñjate cā́ru vásāno váruṇo yátannarím ǀ

ná tásya vidma puruṣatvátā vayám yáto bhágaḥ savitā́ dā́ti vā́ryam ǁ

Samhita Transcription Nonaccented

sa jihvayā caturanīka ṛñjate cāru vasāno varuṇo yatannarim ǀ

na tasya vidma puruṣatvatā vayam yato bhagaḥ savitā dāti vāryam ǁ

Padapatha Devanagari Accented

सः । जि॒ह्वया॑ । चतुः॑ऽअनीकः । ऋ॒ञ्ज॒ते॒ । चारु॑ । वसा॑नः । वरु॑णः । यत॑न् । अ॒रिम् ।

न । तस्य॑ । वि॒द्म॒ । पु॒रु॒ष॒त्वता॑ । व॒यम् । यतः॑ । भगः॑ । स॒वि॒ता । दाति॑ । वार्य॑म् ॥

Padapatha Devanagari Nonaccented

सः । जिह्वया । चतुःऽअनीकः । ऋञ्जते । चारु । वसानः । वरुणः । यतन् । अरिम् ।

न । तस्य । विद्म । पुरुषत्वता । वयम् । यतः । भगः । सविता । दाति । वार्यम् ॥

Padapatha Transcription Accented

sáḥ ǀ jihváyā ǀ cátuḥ-anīkaḥ ǀ ṛñjate ǀ cā́ru ǀ vásānaḥ ǀ váruṇaḥ ǀ yátan ǀ arím ǀ

ná ǀ tásya ǀ vidma ǀ puruṣatvátā ǀ vayám ǀ yátaḥ ǀ bhágaḥ ǀ savitā́ ǀ dā́ti ǀ vā́ryam ǁ

Padapatha Transcription Nonaccented

saḥ ǀ jihvayā ǀ catuḥ-anīkaḥ ǀ ṛñjate ǀ cāru ǀ vasānaḥ ǀ varuṇaḥ ǀ yatan ǀ arim ǀ

na ǀ tasya ǀ vidma ǀ puruṣatvatā ǀ vayam ǀ yataḥ ǀ bhagaḥ ǀ savitā ǀ dāti ǀ vāryam ǁ