SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 51

 

1. Info

To:    viśvedevās
From:   svastyātreya ātreya
Metres:   1st set of styles: nicṛduṣṇik (5, 8-10); nicṛdgāyatrī (2-4); anuṣṭup (14, 15); gāyatrī (1); uṣṇik (6); virāḍuṣnik (7); nicṛttriṣṭup (11); triṣṭup (12); paṅktiḥ (13)

2nd set of styles: uṣṇih (5-10); gāyatrī (1-4); jagatī or triṣṭubh (11-13); anuṣṭubh (14, 15)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.051.01   (Mandala. Sukta. Rik)

4.3.05.01    (Ashtaka. Adhyaya. Varga. Rik)

05.04.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॑ सु॒तस्य॑ पी॒तये॒ विश्वै॒रूमे॑भि॒रा ग॑हि ।

दे॒वेभि॑र्ह॒व्यदा॑तये ॥

Samhita Devanagari Nonaccented

अग्ने सुतस्य पीतये विश्वैरूमेभिरा गहि ।

देवेभिर्हव्यदातये ॥

Samhita Transcription Accented

ágne sutásya pītáye víśvairū́mebhirā́ gahi ǀ

devébhirhavyádātaye ǁ

Samhita Transcription Nonaccented

agne sutasya pītaye viśvairūmebhirā gahi ǀ

devebhirhavyadātaye ǁ

Padapatha Devanagari Accented

अग्ने॑ । सु॒तस्य॑ । पी॒तये॑ । विश्वैः॑ । ऊमे॑भिः । आ । ग॒हि॒ ।

दे॒वेभिः॑ । ह॒व्यऽदा॑तये ॥

Padapatha Devanagari Nonaccented

अग्ने । सुतस्य । पीतये । विश्वैः । ऊमेभिः । आ । गहि ।

देवेभिः । हव्यऽदातये ॥

Padapatha Transcription Accented

ágne ǀ sutásya ǀ pītáye ǀ víśvaiḥ ǀ ū́mebhiḥ ǀ ā́ ǀ gahi ǀ

devébhiḥ ǀ havyá-dātaye ǁ

Padapatha Transcription Nonaccented

agne ǀ sutasya ǀ pītaye ǀ viśvaiḥ ǀ ūmebhiḥ ǀ ā ǀ gahi ǀ

devebhiḥ ǀ havya-dātaye ǁ

05.051.02   (Mandala. Sukta. Rik)

4.3.05.02    (Ashtaka. Adhyaya. Varga. Rik)

05.04.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋत॑धीतय॒ आ ग॑त॒ सत्य॑धर्माणो अध्व॒रं ।

अ॒ग्नेः पि॑बत जि॒ह्वया॑ ॥

Samhita Devanagari Nonaccented

ऋतधीतय आ गत सत्यधर्माणो अध्वरं ।

अग्नेः पिबत जिह्वया ॥

Samhita Transcription Accented

ṛ́tadhītaya ā́ gata sátyadharmāṇo adhvarám ǀ

agnéḥ pibata jihváyā ǁ

Samhita Transcription Nonaccented

ṛtadhītaya ā gata satyadharmāṇo adhvaram ǀ

agneḥ pibata jihvayā ǁ

Padapatha Devanagari Accented

ऋत॑ऽधीतयः । आ । ग॒त॒ । सत्य॑ऽधर्माणः । अ॒ध्व॒रम् ।

अ॒ग्नेः । पि॒ब॒त॒ । जि॒ह्वया॑ ॥

Padapatha Devanagari Nonaccented

ऋतऽधीतयः । आ । गत । सत्यऽधर्माणः । अध्वरम् ।

अग्नेः । पिबत । जिह्वया ॥

Padapatha Transcription Accented

ṛ́ta-dhītayaḥ ǀ ā́ ǀ gata ǀ sátya-dharmāṇaḥ ǀ adhvarám ǀ

agnéḥ ǀ pibata ǀ jihváyā ǁ

Padapatha Transcription Nonaccented

ṛta-dhītayaḥ ǀ ā ǀ gata ǀ satya-dharmāṇaḥ ǀ adhvaram ǀ

agneḥ ǀ pibata ǀ jihvayā ǁ

05.051.03   (Mandala. Sukta. Rik)

4.3.05.03    (Ashtaka. Adhyaya. Varga. Rik)

05.04.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विप्रे॑भिर्विप्र संत्य प्रात॒र्याव॑भि॒रा ग॑हि ।

दे॒वेभिः॒ सोम॑पीतये ॥

Samhita Devanagari Nonaccented

विप्रेभिर्विप्र संत्य प्रातर्यावभिरा गहि ।

देवेभिः सोमपीतये ॥

Samhita Transcription Accented

víprebhirvipra santya prātaryā́vabhirā́ gahi ǀ

devébhiḥ sómapītaye ǁ

Samhita Transcription Nonaccented

viprebhirvipra santya prātaryāvabhirā gahi ǀ

devebhiḥ somapītaye ǁ

Padapatha Devanagari Accented

विप्रे॑भिः । वि॒प्र॒ । स॒न्त्य॒ । प्रा॒त॒र्याव॑ऽभिः । आ । ग॒हि॒ ।

दे॒वेभिः॑ । सोम॑ऽपीतये ॥

Padapatha Devanagari Nonaccented

विप्रेभिः । विप्र । सन्त्य । प्रातर्यावऽभिः । आ । गहि ।

देवेभिः । सोमऽपीतये ॥

Padapatha Transcription Accented

víprebhiḥ ǀ vipra ǀ santya ǀ prātaryā́va-bhiḥ ǀ ā́ ǀ gahi ǀ

devébhiḥ ǀ sóma-pītaye ǁ

Padapatha Transcription Nonaccented

viprebhiḥ ǀ vipra ǀ santya ǀ prātaryāva-bhiḥ ǀ ā ǀ gahi ǀ

devebhiḥ ǀ soma-pītaye ǁ

05.051.04   (Mandala. Sukta. Rik)

4.3.05.04    (Ashtaka. Adhyaya. Varga. Rik)

05.04.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं सोम॑श्च॒मू सु॒तोऽम॑त्रे॒ परि॑ षिच्यते ।

प्रि॒य इंद्रा॑य वा॒यवे॑ ॥

Samhita Devanagari Nonaccented

अयं सोमश्चमू सुतोऽमत्रे परि षिच्यते ।

प्रिय इंद्राय वायवे ॥

Samhita Transcription Accented

ayám sómaścamū́ sutó’matre pári ṣicyate ǀ

priyá índrāya vāyáve ǁ

Samhita Transcription Nonaccented

ayam somaścamū suto’matre pari ṣicyate ǀ

priya indrāya vāyave ǁ

Padapatha Devanagari Accented

अ॒यम् । सोमः॑ । च॒मू इति॑ । सु॒तः । अम॑त्रे । परि॑ । सि॒च्य॒ते॒ ।

प्रि॒यः । इन्द्रा॑य । वा॒यवे॑ ॥

Padapatha Devanagari Nonaccented

अयम् । सोमः । चमू इति । सुतः । अमत्रे । परि । सिच्यते ।

प्रियः । इन्द्राय । वायवे ॥

Padapatha Transcription Accented

ayám ǀ sómaḥ ǀ camū́ íti ǀ sutáḥ ǀ ámatre ǀ pári ǀ sicyate ǀ

priyáḥ ǀ índrāya ǀ vāyáve ǁ

Padapatha Transcription Nonaccented

ayam ǀ somaḥ ǀ camū iti ǀ sutaḥ ǀ amatre ǀ pari ǀ sicyate ǀ

priyaḥ ǀ indrāya ǀ vāyave ǁ

05.051.05   (Mandala. Sukta. Rik)

4.3.05.05    (Ashtaka. Adhyaya. Varga. Rik)

05.04.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वाय॒वा या॑हि वी॒तये॑ जुषा॒णो ह॒व्यदा॑तये ।

पिबा॑ सु॒तस्यांध॑सो अ॒भि प्रयः॑ ॥

Samhita Devanagari Nonaccented

वायवा याहि वीतये जुषाणो हव्यदातये ।

पिबा सुतस्यांधसो अभि प्रयः ॥

Samhita Transcription Accented

vā́yavā́ yāhi vītáye juṣāṇó havyádātaye ǀ

píbā sutásyā́ndhaso abhí práyaḥ ǁ

Samhita Transcription Nonaccented

vāyavā yāhi vītaye juṣāṇo havyadātaye ǀ

pibā sutasyāndhaso abhi prayaḥ ǁ

Padapatha Devanagari Accented

वायो॒ इति॑ । आ । या॒हि॒ । वी॒तये॑ । जु॒षा॒णः । ह॒व्यऽदा॑तये ।

पिब॑ । सु॒तस्य॑ । अन्ध॑सः । अ॒भि । प्रयः॑ ॥

Padapatha Devanagari Nonaccented

वायो इति । आ । याहि । वीतये । जुषाणः । हव्यऽदातये ।

पिब । सुतस्य । अन्धसः । अभि । प्रयः ॥

Padapatha Transcription Accented

vā́yo íti ǀ ā́ ǀ yāhi ǀ vītáye ǀ juṣāṇáḥ ǀ havyá-dātaye ǀ

píba ǀ sutásya ǀ ándhasaḥ ǀ abhí ǀ práyaḥ ǁ

Padapatha Transcription Nonaccented

vāyo iti ǀ ā ǀ yāhi ǀ vītaye ǀ juṣāṇaḥ ǀ havya-dātaye ǀ

piba ǀ sutasya ǀ andhasaḥ ǀ abhi ǀ prayaḥ ǁ

05.051.06   (Mandala. Sukta. Rik)

4.3.06.01    (Ashtaka. Adhyaya. Varga. Rik)

05.04.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑श्च वायवेषां सु॒तानां॑ पी॒तिम॑र्हथः ।

तांजु॑षेथामरे॒पसा॑व॒भि प्रयः॑ ॥

Samhita Devanagari Nonaccented

इंद्रश्च वायवेषां सुतानां पीतिमर्हथः ।

तांजुषेथामरेपसावभि प्रयः ॥

Samhita Transcription Accented

índraśca vāyaveṣām sutā́nām pītímarhathaḥ ǀ

tā́ñjuṣethāmarepásāvabhí prayaḥ ǁ

Samhita Transcription Nonaccented

indraśca vāyaveṣām sutānām pītimarhathaḥ ǀ

tāñjuṣethāmarepasāvabhi prayaḥ ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । च॒ । वायो॒ इति॑ । ए॒षा॒म् । सु॒ताना॑म् । पी॒तिम् । अ॒र्ह॒थः॒ ।

तान् । जु॒षे॒था॒म् । अ॒रे॒पसौ । अ॒भि । प्रयः॑ ॥

Padapatha Devanagari Nonaccented

इन्द्रः । च । वायो इति । एषाम् । सुतानाम् । पीतिम् । अर्हथः ।

तान् । जुषेथाम् । अरेपसौ । अभि । प्रयः ॥

Padapatha Transcription Accented

índraḥ ǀ ca ǀ vā́yo íti ǀ eṣām ǀ sutā́nām ǀ pītím ǀ arhathaḥ ǀ

tā́n ǀ juṣethām ǀ arepásáu ǀ abhí ǀ práyaḥ ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ ca ǀ vāyo iti ǀ eṣām ǀ sutānām ǀ pītim ǀ arhathaḥ ǀ

tān ǀ juṣethām ǀ arepasau ǀ abhi ǀ prayaḥ ǁ

05.051.07   (Mandala. Sukta. Rik)

4.3.06.02    (Ashtaka. Adhyaya. Varga. Rik)

05.04.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒ता इंद्रा॑य वा॒यवे॒ सोमा॑सो॒ दध्या॑शिरः ।

नि॒म्नं न यं॑ति॒ सिंध॑वो॒ऽभि प्रयः॑ ॥

Samhita Devanagari Nonaccented

सुता इंद्राय वायवे सोमासो दध्याशिरः ।

निम्नं न यंति सिंधवोऽभि प्रयः ॥

Samhita Transcription Accented

sutā́ índrāya vāyáve sómāso dádhyāśiraḥ ǀ

nimnám ná yanti síndhavo’bhí práyaḥ ǁ

Samhita Transcription Nonaccented

sutā indrāya vāyave somāso dadhyāśiraḥ ǀ

nimnam na yanti sindhavo’bhi prayaḥ ǁ

Padapatha Devanagari Accented

सु॒ताः । इन्द्रा॑य । वा॒यवे॑ । सोमा॑सः । दधि॑ऽआशिरः ।

नि॒म्नम् । न । य॒न्ति॒ । सिन्ध॑वः । अ॒भि । प्रयः॑ ॥

Padapatha Devanagari Nonaccented

सुताः । इन्द्राय । वायवे । सोमासः । दधिऽआशिरः ।

निम्नम् । न । यन्ति । सिन्धवः । अभि । प्रयः ॥

Padapatha Transcription Accented

sutā́ḥ ǀ índrāya ǀ vāyáve ǀ sómāsaḥ ǀ dádhi-āśiraḥ ǀ

nimnám ǀ ná ǀ yanti ǀ síndhavaḥ ǀ abhí ǀ práyaḥ ǁ

Padapatha Transcription Nonaccented

sutāḥ ǀ indrāya ǀ vāyave ǀ somāsaḥ ǀ dadhi-āśiraḥ ǀ

nimnam ǀ na ǀ yanti ǀ sindhavaḥ ǀ abhi ǀ prayaḥ ǁ

05.051.08   (Mandala. Sukta. Rik)

4.3.06.03    (Ashtaka. Adhyaya. Varga. Rik)

05.04.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒जूर्विश्वे॑भिर्दे॒वेभि॑र॒श्विभ्या॑मु॒षसा॑ स॒जूः ।

आ या॑ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ॥

Samhita Devanagari Nonaccented

सजूर्विश्वेभिर्देवेभिरश्विभ्यामुषसा सजूः ।

आ याह्यग्ने अत्रिवत्सुते रण ॥

Samhita Transcription Accented

sajū́rvíśvebhirdevébhiraśvíbhyāmuṣásā sajū́ḥ ǀ

ā́ yāhyagne atrivátsuté raṇa ǁ

Samhita Transcription Nonaccented

sajūrviśvebhirdevebhiraśvibhyāmuṣasā sajūḥ ǀ

ā yāhyagne atrivatsute raṇa ǁ

Padapatha Devanagari Accented

स॒ऽजूः । विश्वे॑भिः । दे॒वेभिः॑ । अ॒श्विऽभ्या॑म् । उ॒षसा॑ । स॒ऽजूः ।

आ । या॒हि॒ । अ॒ग्ने॒ । अ॒त्रि॒ऽवत् । सु॒ते । र॒ण॒ ॥

Padapatha Devanagari Nonaccented

सऽजूः । विश्वेभिः । देवेभिः । अश्विऽभ्याम् । उषसा । सऽजूः ।

आ । याहि । अग्ने । अत्रिऽवत् । सुते । रण ॥

Padapatha Transcription Accented

sa-jū́ḥ ǀ víśvebhiḥ ǀ devébhiḥ ǀ aśví-bhyām ǀ uṣásā ǀ sa-jū́ḥ ǀ

ā́ ǀ yāhi ǀ agne ǀ atri-vát ǀ suté ǀ raṇa ǁ

Padapatha Transcription Nonaccented

sa-jūḥ ǀ viśvebhiḥ ǀ devebhiḥ ǀ aśvi-bhyām ǀ uṣasā ǀ sa-jūḥ ǀ

ā ǀ yāhi ǀ agne ǀ atri-vat ǀ sute ǀ raṇa ǁ

05.051.09   (Mandala. Sukta. Rik)

4.3.06.04    (Ashtaka. Adhyaya. Varga. Rik)

05.04.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒जूर्मि॒त्रावरु॑णाभ्यां स॒जूः सोमे॑न॒ विष्णु॑ना ।

आ या॑ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ॥

Samhita Devanagari Nonaccented

सजूर्मित्रावरुणाभ्यां सजूः सोमेन विष्णुना ।

आ याह्यग्ने अत्रिवत्सुते रण ॥

Samhita Transcription Accented

sajū́rmitrā́váruṇābhyām sajū́ḥ sómena víṣṇunā ǀ

ā́ yāhyagne atrivátsuté raṇa ǁ

Samhita Transcription Nonaccented

sajūrmitrāvaruṇābhyām sajūḥ somena viṣṇunā ǀ

ā yāhyagne atrivatsute raṇa ǁ

Padapatha Devanagari Accented

स॒ऽजूः । मि॒त्रावरु॑णाभ्याम् । स॒ऽजूः । सोमे॑न । विष्णु॑ना ।

आ । या॒हि॒ । अ॒ग्ने॒ । अ॒त्रि॒ऽवत् । सु॒ते । र॒ण॒ ॥

Padapatha Devanagari Nonaccented

सऽजूः । मित्रावरुणाभ्याम् । सऽजूः । सोमेन । विष्णुना ।

आ । याहि । अग्ने । अत्रिऽवत् । सुते । रण ॥

Padapatha Transcription Accented

sa-jū́ḥ ǀ mitrā́váruṇābhyām ǀ sa-jū́ḥ ǀ sómena ǀ víṣṇunā ǀ

ā́ ǀ yāhi ǀ agne ǀ atri-vát ǀ suté ǀ raṇa ǁ

Padapatha Transcription Nonaccented

sa-jūḥ ǀ mitrāvaruṇābhyām ǀ sa-jūḥ ǀ somena ǀ viṣṇunā ǀ

ā ǀ yāhi ǀ agne ǀ atri-vat ǀ sute ǀ raṇa ǁ

05.051.10   (Mandala. Sukta. Rik)

4.3.06.05    (Ashtaka. Adhyaya. Varga. Rik)

05.04.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒जूरा॑दि॒त्यैर्वसु॑भिः स॒जूरिंद्रे॑ण वा॒युना॑ ।

आ या॑ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ॥

Samhita Devanagari Nonaccented

सजूरादित्यैर्वसुभिः सजूरिंद्रेण वायुना ।

आ याह्यग्ने अत्रिवत्सुते रण ॥

Samhita Transcription Accented

sajū́rādityáirvásubhiḥ sajū́ríndreṇa vāyúnā ǀ

ā́ yāhyagne atrivátsuté raṇa ǁ

Samhita Transcription Nonaccented

sajūrādityairvasubhiḥ sajūrindreṇa vāyunā ǀ

ā yāhyagne atrivatsute raṇa ǁ

Padapatha Devanagari Accented

स॒ऽजूः । आ॒दि॒त्यैः । वसु॑ऽभिः । स॒ऽजूः । इन्द्रे॑ण । वा॒युना॑ ।

आ । या॒हि॒ । अ॒ग्ने॒ । अ॒त्रि॒ऽवत् । सु॒ते । र॒ण॒ ॥

Padapatha Devanagari Nonaccented

सऽजूः । आदित्यैः । वसुऽभिः । सऽजूः । इन्द्रेण । वायुना ।

आ । याहि । अग्ने । अत्रिऽवत् । सुते । रण ॥

Padapatha Transcription Accented

sa-jū́ḥ ǀ ādityáiḥ ǀ vásu-bhiḥ ǀ sa-jū́ḥ ǀ índreṇa ǀ vāyúnā ǀ

ā́ ǀ yāhi ǀ agne ǀ atri-vát ǀ suté ǀ raṇa ǁ

Padapatha Transcription Nonaccented

sa-jūḥ ǀ ādityaiḥ ǀ vasu-bhiḥ ǀ sa-jūḥ ǀ indreṇa ǀ vāyunā ǀ

ā ǀ yāhi ǀ agne ǀ atri-vat ǀ sute ǀ raṇa ǁ

05.051.11   (Mandala. Sukta. Rik)

4.3.07.01    (Ashtaka. Adhyaya. Varga. Rik)

05.04.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्व॒स्ति नो॑ मिमीताम॒श्विना॒ भगः॑ स्व॒स्ति दे॒व्यदि॑तिरन॒र्वणः॑ ।

स्व॒स्ति पू॒षा असु॑रो दधातु नः स्व॒स्ति द्यावा॑पृथि॒वी सु॑चे॒तुना॑ ॥

Samhita Devanagari Nonaccented

स्वस्ति नो मिमीतामश्विना भगः स्वस्ति देव्यदितिरनर्वणः ।

स्वस्ति पूषा असुरो दधातु नः स्वस्ति द्यावापृथिवी सुचेतुना ॥

Samhita Transcription Accented

svastí no mimītāmaśvínā bhágaḥ svastí devyáditiranarváṇaḥ ǀ

svastí pūṣā́ ásuro dadhātu naḥ svastí dyā́vāpṛthivī́ sucetúnā ǁ

Samhita Transcription Nonaccented

svasti no mimītāmaśvinā bhagaḥ svasti devyaditiranarvaṇaḥ ǀ

svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī sucetunā ǁ

Padapatha Devanagari Accented

स्व॒स्ति । नः॒ । मि॒मी॒ता॒म् । अ॒श्विना॑ । भगः॑ । स्व॒स्ति । दे॒वी । अदि॑तिः । अ॒न॒र्वणः॑ ।

स्व॒स्ति । पू॒षा । असु॑रः । द॒धा॒तु॒ । नः॒ । स्व॒स्ति । द्यावा॑पृथि॒वी इति॑ । सु॒ऽचे॒तुना॑ ॥

Padapatha Devanagari Nonaccented

स्वस्ति । नः । मिमीताम् । अश्विना । भगः । स्वस्ति । देवी । अदितिः । अनर्वणः ।

स्वस्ति । पूषा । असुरः । दधातु । नः । स्वस्ति । द्यावापृथिवी इति । सुऽचेतुना ॥

Padapatha Transcription Accented

svastí ǀ naḥ ǀ mimītām ǀ aśvínā ǀ bhágaḥ ǀ svastí ǀ devī́ ǀ áditiḥ ǀ anarváṇaḥ ǀ

svastí ǀ pūṣā́ ǀ ásuraḥ ǀ dadhātu ǀ naḥ ǀ svastí ǀ dyā́vāpṛthivī́ íti ǀ su-cetúnā ǁ

Padapatha Transcription Nonaccented

svasti ǀ naḥ ǀ mimītām ǀ aśvinā ǀ bhagaḥ ǀ svasti ǀ devī ǀ aditiḥ ǀ anarvaṇaḥ ǀ

svasti ǀ pūṣā ǀ asuraḥ ǀ dadhātu ǀ naḥ ǀ svasti ǀ dyāvāpṛthivī iti ǀ su-cetunā ǁ

05.051.12   (Mandala. Sukta. Rik)

4.3.07.02    (Ashtaka. Adhyaya. Varga. Rik)

05.04.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्व॒स्तये॑ वा॒युमुप॑ ब्रवामहै॒ सोमं॑ स्व॒स्ति भुव॑नस्य॒ यस्पतिः॑ ।

बृह॒स्पतिं॒ सर्व॑गणं स्व॒स्तये॑ स्व॒स्तय॑ आदि॒त्यासो॑ भवंतु नः ॥

Samhita Devanagari Nonaccented

स्वस्तये वायुमुप ब्रवामहै सोमं स्वस्ति भुवनस्य यस्पतिः ।

बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आदित्यासो भवंतु नः ॥

Samhita Transcription Accented

svastáye vāyúmúpa bravāmahai sómam svastí bhúvanasya yáspátiḥ ǀ

bṛ́haspátim sárvagaṇam svastáye svastáya ādityā́so bhavantu naḥ ǁ

Samhita Transcription Nonaccented

svastaye vāyumupa bravāmahai somam svasti bhuvanasya yaspatiḥ ǀ

bṛhaspatim sarvagaṇam svastaye svastaya ādityāso bhavantu naḥ ǁ

Padapatha Devanagari Accented

स्व॒स्तये॑ । वा॒युम् । उप॑ । ब्र॒वा॒म॒है॒ । सोम॑म् । स्व॒स्ति । भुव॑नस्य । यः । पतिः॑ ।

बृह॒स्पति॑म् । सर्व॑ऽगणम् । स्व॒स्तये॑ । स्व॒स्तये॑ । आ॒दि॒त्यासः॑ । भ॒व॒न्तु॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

स्वस्तये । वायुम् । उप । ब्रवामहै । सोमम् । स्वस्ति । भुवनस्य । यः । पतिः ।

बृहस्पतिम् । सर्वऽगणम् । स्वस्तये । स्वस्तये । आदित्यासः । भवन्तु । नः ॥

Padapatha Transcription Accented

svastáye ǀ vāyúm ǀ úpa ǀ bravāmahai ǀ sómam ǀ svastí ǀ bhúvanasya ǀ yáḥ ǀ pátiḥ ǀ

bṛ́haspátim ǀ sárva-gaṇam ǀ svastáye ǀ svastáye ǀ ādityā́saḥ ǀ bhavantu ǀ naḥ ǁ

Padapatha Transcription Nonaccented

svastaye ǀ vāyum ǀ upa ǀ bravāmahai ǀ somam ǀ svasti ǀ bhuvanasya ǀ yaḥ ǀ patiḥ ǀ

bṛhaspatim ǀ sarva-gaṇam ǀ svastaye ǀ svastaye ǀ ādityāsaḥ ǀ bhavantu ǀ naḥ ǁ

05.051.13   (Mandala. Sukta. Rik)

4.3.07.03    (Ashtaka. Adhyaya. Varga. Rik)

05.04.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वे॑ दे॒वा नो॑ अ॒द्या स्व॒स्तये॑ वैश्वान॒रो वसु॑र॒ग्निः स्व॒स्तये॑ ।

दे॒वा अ॑वंत्वृ॒भवः॑ स्व॒स्तये॑ स्व॒स्ति नो॑ रु॒द्रः पा॒त्वंह॑सः ॥

Samhita Devanagari Nonaccented

विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुरग्निः स्वस्तये ।

देवा अवंत्वृभवः स्वस्तये स्वस्ति नो रुद्रः पात्वंहसः ॥

Samhita Transcription Accented

víśve devā́ no adyā́ svastáye vaiśvānaró vásuragníḥ svastáye ǀ

devā́ avantvṛbhávaḥ svastáye svastí no rudráḥ pātváṃhasaḥ ǁ

Samhita Transcription Nonaccented

viśve devā no adyā svastaye vaiśvānaro vasuragniḥ svastaye ǀ

devā avantvṛbhavaḥ svastaye svasti no rudraḥ pātvaṃhasaḥ ǁ

Padapatha Devanagari Accented

विश्वे॑ । दे॒वाः । नः॒ । अ॒द्य । स्व॒स्तये॑ । वै॒श्वा॒न॒रः । वसुः॑ । अ॒ग्निः । स्व॒स्तये॑ ।

दे॒वाः । अ॒व॒न्तु॒ । ऋ॒भवः॑ । स्व॒स्तये॑ । स्व॒स्ति । नः॒ । रु॒द्रः । पा॒तु॒ । अंह॑सः ॥

Padapatha Devanagari Nonaccented

विश्वे । देवाः । नः । अद्य । स्वस्तये । वैश्वानरः । वसुः । अग्निः । स्वस्तये ।

देवाः । अवन्तु । ऋभवः । स्वस्तये । स्वस्ति । नः । रुद्रः । पातु । अंहसः ॥

Padapatha Transcription Accented

víśve ǀ devā́ḥ ǀ naḥ ǀ adyá ǀ svastáye ǀ vaiśvānaráḥ ǀ vásuḥ ǀ agníḥ ǀ svastáye ǀ

devā́ḥ ǀ avantu ǀ ṛbhávaḥ ǀ svastáye ǀ svastí ǀ naḥ ǀ rudráḥ ǀ pātu ǀ áṃhasaḥ ǁ

Padapatha Transcription Nonaccented

viśve ǀ devāḥ ǀ naḥ ǀ adya ǀ svastaye ǀ vaiśvānaraḥ ǀ vasuḥ ǀ agniḥ ǀ svastaye ǀ

devāḥ ǀ avantu ǀ ṛbhavaḥ ǀ svastaye ǀ svasti ǀ naḥ ǀ rudraḥ ǀ pātu ǀ aṃhasaḥ ǁ

05.051.14   (Mandala. Sukta. Rik)

4.3.07.04    (Ashtaka. Adhyaya. Varga. Rik)

05.04.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्व॒स्ति मि॑त्रावरुणा स्व॒स्ति प॑थ्ये रेवति ।

स्व॒स्ति न॒ इंद्र॑श्चा॒ग्निश्च॑ स्व॒स्ति नो॑ अदिते कृधि ॥

Samhita Devanagari Nonaccented

स्वस्ति मित्रावरुणा स्वस्ति पथ्ये रेवति ।

स्वस्ति न इंद्रश्चाग्निश्च स्वस्ति नो अदिते कृधि ॥

Samhita Transcription Accented

svastí mitrāvaruṇā svastí pathye revati ǀ

svastí na índraścāgníśca svastí no adite kṛdhi ǁ

Samhita Transcription Nonaccented

svasti mitrāvaruṇā svasti pathye revati ǀ

svasti na indraścāgniśca svasti no adite kṛdhi ǁ

Padapatha Devanagari Accented

स्व॒स्ति । मि॒त्रा॒व॒रु॒णा॒ । स्व॒स्ति । प॒थ्ये॒ । रे॒व॒ति॒ ।

स्व॒स्ति । नः॒ । इन्द्रः॑ । च॒ । अ॒ग्निः । च॒ । स्व॒स्ति । नः॒ । अ॒दि॒ते॒ । कृ॒धि॒ ॥

Padapatha Devanagari Nonaccented

स्वस्ति । मित्रावरुणा । स्वस्ति । पथ्ये । रेवति ।

स्वस्ति । नः । इन्द्रः । च । अग्निः । च । स्वस्ति । नः । अदिते । कृधि ॥

Padapatha Transcription Accented

svastí ǀ mitrāvaruṇā ǀ svastí ǀ pathye ǀ revati ǀ

svastí ǀ naḥ ǀ índraḥ ǀ ca ǀ agníḥ ǀ ca ǀ svastí ǀ naḥ ǀ adite ǀ kṛdhi ǁ

Padapatha Transcription Nonaccented

svasti ǀ mitrāvaruṇā ǀ svasti ǀ pathye ǀ revati ǀ

svasti ǀ naḥ ǀ indraḥ ǀ ca ǀ agniḥ ǀ ca ǀ svasti ǀ naḥ ǀ adite ǀ kṛdhi ǁ

05.051.15   (Mandala. Sukta. Rik)

4.3.07.05    (Ashtaka. Adhyaya. Varga. Rik)

05.04.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्व॒स्ति पंथा॒मनु॑ चरेम सूर्याचंद्र॒मसा॑विव ।

पुन॒र्दद॒ताघ्न॑ता जान॒ता सं ग॑मेमहि ॥

Samhita Devanagari Nonaccented

स्वस्ति पंथामनु चरेम सूर्याचंद्रमसाविव ।

पुनर्ददताघ्नता जानता सं गमेमहि ॥

Samhita Transcription Accented

svastí pánthāmánu carema sūryācandramásāviva ǀ

púnardádatā́ghnatā jānatā́ sám gamemahi ǁ

Samhita Transcription Nonaccented

svasti panthāmanu carema sūryācandramasāviva ǀ

punardadatāghnatā jānatā sam gamemahi ǁ

Padapatha Devanagari Accented

स्व॒स्ति । पन्था॑म् । अनु॑ । च॒रे॒म॒ । सू॒र्या॒च॒न्द्र॒मसौ॑ऽइव ।

पुनः॑ । दद॑ता । अघ्न॑ता । जा॒न॒ता । सम् । ग॒मे॒म॒हि॒ ॥

Padapatha Devanagari Nonaccented

स्वस्ति । पन्थाम् । अनु । चरेम । सूर्याचन्द्रमसौऽइव ।

पुनः । ददता । अघ्नता । जानता । सम् । गमेमहि ॥

Padapatha Transcription Accented

svastí ǀ pánthām ǀ ánu ǀ carema ǀ sūryācandramásau-iva ǀ

púnaḥ ǀ dádatā ǀ ághnatā ǀ jānatā́ ǀ sám ǀ gamemahi ǁ

Padapatha Transcription Nonaccented

svasti ǀ panthām ǀ anu ǀ carema ǀ sūryācandramasau-iva ǀ

punaḥ ǀ dadatā ǀ aghnatā ǀ jānatā ǀ sam ǀ gamemahi ǁ