SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 52

 

1. Info

To:    maruts
From:   śyāvāśva ātreya
Metres:   1st set of styles: virāḍanuṣṭup (1, 4, 5, 15); nicṛdanuṣṭup (2, 7, 10); virāḍuṣnik (3, 9, 11); anuṣṭup (8, 12, 13); bṛhatī (14, 17); paṅktiḥ (6); nicṛdbṛhatī (16)

2nd set of styles: anuṣṭubh (1-5, 7-15); paṅkti (6, 16, 17)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.052.01   (Mandala. Sukta. Rik)

4.3.08.01    (Ashtaka. Adhyaya. Varga. Rik)

05.04.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र श्या॑वाश्व धृष्णु॒यार्चा॑ म॒रुद्भि॒र्ऋक्व॑भिः ।

ये अ॑द्रो॒घम॑नुष्व॒धं श्रवो॒ मदं॑ति य॒ज्ञियाः॑ ॥

Samhita Devanagari Nonaccented

प्र श्यावाश्व धृष्णुयार्चा मरुद्भिर्ऋक्वभिः ।

ये अद्रोघमनुष्वधं श्रवो मदंति यज्ञियाः ॥

Samhita Transcription Accented

prá śyāvāśva dhṛṣṇuyā́rcā marúdbhirṛ́kvabhiḥ ǀ

yé adroghámanuṣvadhám śrávo mádanti yajñíyāḥ ǁ

Samhita Transcription Nonaccented

pra śyāvāśva dhṛṣṇuyārcā marudbhirṛkvabhiḥ ǀ

ye adroghamanuṣvadham śravo madanti yajñiyāḥ ǁ

Padapatha Devanagari Accented

प्र । श्या॒व॒ऽअ॒श्व॒ । धृ॒ष्णु॒ऽया । अर्च॑ । म॒रुत्ऽभिः॑ । ऋक्व॑ऽभिः ।

ये । अ॒द्रो॒घम् । अ॒नु॒ऽस्व॒धम् । श्रवः॑ । मद॑न्ति । य॒ज्ञियाः॑ ॥

Padapatha Devanagari Nonaccented

प्र । श्यावऽअश्व । धृष्णुऽया । अर्च । मरुत्ऽभिः । ऋक्वऽभिः ।

ये । अद्रोघम् । अनुऽस्वधम् । श्रवः । मदन्ति । यज्ञियाः ॥

Padapatha Transcription Accented

prá ǀ śyāva-aśva ǀ dhṛṣṇu-yā́ ǀ árca ǀ marút-bhiḥ ǀ ṛ́kva-bhiḥ ǀ

yé ǀ adroghám ǀ anu-svadhám ǀ śrávaḥ ǀ mádanti ǀ yajñíyāḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ śyāva-aśva ǀ dhṛṣṇu-yā ǀ arca ǀ marut-bhiḥ ǀ ṛkva-bhiḥ ǀ

ye ǀ adrogham ǀ anu-svadham ǀ śravaḥ ǀ madanti ǀ yajñiyāḥ ǁ

05.052.02   (Mandala. Sukta. Rik)

4.3.08.02    (Ashtaka. Adhyaya. Varga. Rik)

05.04.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते हि स्थि॒रस्य॒ शव॑सः॒ सखा॑यः॒ संति॑ धृष्णु॒या ।

ते याम॒न्ना धृ॑ष॒द्विन॒स्त्मना॑ पांति॒ शश्व॑तः ॥

Samhita Devanagari Nonaccented

ते हि स्थिरस्य शवसः सखायः संति धृष्णुया ।

ते यामन्ना धृषद्विनस्त्मना पांति शश्वतः ॥

Samhita Transcription Accented

té hí sthirásya śávasaḥ sákhāyaḥ sánti dhṛṣṇuyā́ ǀ

té yā́mannā́ dhṛṣadvínastmánā pānti śáśvataḥ ǁ

Samhita Transcription Nonaccented

te hi sthirasya śavasaḥ sakhāyaḥ santi dhṛṣṇuyā ǀ

te yāmannā dhṛṣadvinastmanā pānti śaśvataḥ ǁ

Padapatha Devanagari Accented

ते । हि । स्थि॒रस्य॑ । शव॑सः । सखा॑यः । सन्ति॑ । धृ॒ष्णु॒ऽया ।

ते । याम॑न् । आ । धृ॒ष॒त्ऽविनः॑ । त्मना॑ । पा॒न्ति॒ । शश्व॑तः ॥

Padapatha Devanagari Nonaccented

ते । हि । स्थिरस्य । शवसः । सखायः । सन्ति । धृष्णुऽया ।

ते । यामन् । आ । धृषत्ऽविनः । त्मना । पान्ति । शश्वतः ॥

Padapatha Transcription Accented

té ǀ hí ǀ sthirásya ǀ śávasaḥ ǀ sákhāyaḥ ǀ sánti ǀ dhṛṣṇu-yā́ ǀ

té ǀ yā́man ǀ ā́ ǀ dhṛṣat-vínaḥ ǀ tmánā ǀ pānti ǀ śáśvataḥ ǁ

Padapatha Transcription Nonaccented

te ǀ hi ǀ sthirasya ǀ śavasaḥ ǀ sakhāyaḥ ǀ santi ǀ dhṛṣṇu-yā ǀ

te ǀ yāman ǀ ā ǀ dhṛṣat-vinaḥ ǀ tmanā ǀ pānti ǀ śaśvataḥ ǁ

05.052.03   (Mandala. Sukta. Rik)

4.3.08.03    (Ashtaka. Adhyaya. Varga. Rik)

05.04.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते स्यं॒द्रासो॒ नोक्षणोऽति॑ ष्कंदंति॒ शर्व॑रीः ।

म॒रुता॒मधा॒ महो॑ दि॒वि क्ष॒मा च॑ मन्महे ॥

Samhita Devanagari Nonaccented

ते स्यंद्रासो नोक्षणोऽति ष्कंदंति शर्वरीः ।

मरुतामधा महो दिवि क्षमा च मन्महे ॥

Samhita Transcription Accented

té syandrā́so nókṣáṇó’ti ṣkandanti śárvarīḥ ǀ

marútāmádhā máho diví kṣamā́ ca manmahe ǁ

Samhita Transcription Nonaccented

te syandrāso nokṣaṇo’ti ṣkandanti śarvarīḥ ǀ

marutāmadhā maho divi kṣamā ca manmahe ǁ

Padapatha Devanagari Accented

ते । स्य॒न्द्रासः॑ । न । उ॒क्षणः॑ । अति॑ । स्क॒न्द॒न्ति॒ । शर्व॑रीः ।

म॒रुता॑म् । अध॑ । महः॑ । दि॒वि । क्ष॒मा । च॒ । म॒न्म॒हे॒ ॥

Padapatha Devanagari Nonaccented

ते । स्यन्द्रासः । न । उक्षणः । अति । स्कन्दन्ति । शर्वरीः ।

मरुताम् । अध । महः । दिवि । क्षमा । च । मन्महे ॥

Padapatha Transcription Accented

té ǀ syandrā́saḥ ǀ ná ǀ ukṣáṇaḥ ǀ áti ǀ skandanti ǀ śárvarīḥ ǀ

marútām ǀ ádha ǀ máhaḥ ǀ diví ǀ kṣamā́ ǀ ca ǀ manmahe ǁ

Padapatha Transcription Nonaccented

te ǀ syandrāsaḥ ǀ na ǀ ukṣaṇaḥ ǀ ati ǀ skandanti ǀ śarvarīḥ ǀ

marutām ǀ adha ǀ mahaḥ ǀ divi ǀ kṣamā ǀ ca ǀ manmahe ǁ

05.052.04   (Mandala. Sukta. Rik)

4.3.08.04    (Ashtaka. Adhyaya. Varga. Rik)

05.04.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒रुत्सु॑ वो दधीमहि॒ स्तोमं॑ य॒ज्ञं च॑ धृष्णु॒या ।

विश्वे॒ ये मानु॑षा यु॒गा पांति॒ मर्त्यं॑ रि॒षः ॥

Samhita Devanagari Nonaccented

मरुत्सु वो दधीमहि स्तोमं यज्ञं च धृष्णुया ।

विश्वे ये मानुषा युगा पांति मर्त्यं रिषः ॥

Samhita Transcription Accented

marútsu vo dadhīmahi stómam yajñám ca dhṛṣṇuyā́ ǀ

víśve yé mā́nuṣā yugā́ pā́nti mártyam riṣáḥ ǁ

Samhita Transcription Nonaccented

marutsu vo dadhīmahi stomam yajñam ca dhṛṣṇuyā ǀ

viśve ye mānuṣā yugā pānti martyam riṣaḥ ǁ

Padapatha Devanagari Accented

म॒रुत्ऽसु॑ । वः॒ । द॒धी॒म॒हि॒ । स्तोम॑म् । य॒ज्ञम् । च॒ । धृ॒ष्णु॒ऽया ।

विश्वे॑ । ये । मानु॑षा । यु॒गा । पान्ति॑ । मर्त्य॑म् । रि॒षः ॥

Padapatha Devanagari Nonaccented

मरुत्ऽसु । वः । दधीमहि । स्तोमम् । यज्ञम् । च । धृष्णुऽया ।

विश्वे । ये । मानुषा । युगा । पान्ति । मर्त्यम् । रिषः ॥

Padapatha Transcription Accented

marút-su ǀ vaḥ ǀ dadhīmahi ǀ stómam ǀ yajñám ǀ ca ǀ dhṛṣṇu-yā́ ǀ

víśve ǀ yé ǀ mā́nuṣā ǀ yugā́ ǀ pā́nti ǀ mártyam ǀ riṣáḥ ǁ

Padapatha Transcription Nonaccented

marut-su ǀ vaḥ ǀ dadhīmahi ǀ stomam ǀ yajñam ǀ ca ǀ dhṛṣṇu-yā ǀ

viśve ǀ ye ǀ mānuṣā ǀ yugā ǀ pānti ǀ martyam ǀ riṣaḥ ǁ

05.052.05   (Mandala. Sukta. Rik)

4.3.08.05    (Ashtaka. Adhyaya. Varga. Rik)

05.04.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अर्हं॑तो॒ ये सु॒दान॑वो॒ नरो॒ असा॑मिशवसः ।

प्र य॒ज्ञं य॒ज्ञिये॑भ्यो दि॒वो अ॑र्चा म॒रुद्भ्यः॑ ॥

Samhita Devanagari Nonaccented

अर्हंतो ये सुदानवो नरो असामिशवसः ।

प्र यज्ञं यज्ञियेभ्यो दिवो अर्चा मरुद्भ्यः ॥

Samhita Transcription Accented

árhanto yé sudā́navo náro ásāmiśavasaḥ ǀ

prá yajñám yajñíyebhyo divó arcā marúdbhyaḥ ǁ

Samhita Transcription Nonaccented

arhanto ye sudānavo naro asāmiśavasaḥ ǀ

pra yajñam yajñiyebhyo divo arcā marudbhyaḥ ǁ

Padapatha Devanagari Accented

अर्ह॑न्तः । ये । सु॒ऽदान॑वः । नरः॑ । असा॑मिऽशवसः ।

प्र । य॒ज्ञम् । य॒ज्ञिये॑भ्यः । दि॒वः । अ॒र्च॒ । म॒रुत्ऽभ्यः॑ ॥

Padapatha Devanagari Nonaccented

अर्हन्तः । ये । सुऽदानवः । नरः । असामिऽशवसः ।

प्र । यज्ञम् । यज्ञियेभ्यः । दिवः । अर्च । मरुत्ऽभ्यः ॥

Padapatha Transcription Accented

árhantaḥ ǀ yé ǀ su-dā́navaḥ ǀ náraḥ ǀ ásāmi-śavasaḥ ǀ

prá ǀ yajñám ǀ yajñíyebhyaḥ ǀ diváḥ ǀ arca ǀ marút-bhyaḥ ǁ

Padapatha Transcription Nonaccented

arhantaḥ ǀ ye ǀ su-dānavaḥ ǀ naraḥ ǀ asāmi-śavasaḥ ǀ

pra ǀ yajñam ǀ yajñiyebhyaḥ ǀ divaḥ ǀ arca ǀ marut-bhyaḥ ǁ

05.052.06   (Mandala. Sukta. Rik)

4.3.09.01    (Ashtaka. Adhyaya. Varga. Rik)

05.04.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ रु॒क्मैरा यु॒धा नर॑ ऋ॒ष्वा ऋ॒ष्टीर॑सृक्षत ।

अन्वे॑नाँ॒ अह॑ वि॒द्युतो॑ म॒रुतो॒ जझ्झ॑तीरिव भा॒नुर॑र्त॒ त्मना॑ दि॒वः ॥

Samhita Devanagari Nonaccented

आ रुक्मैरा युधा नर ऋष्वा ऋष्टीरसृक्षत ।

अन्वेनाँ अह विद्युतो मरुतो जझ्झतीरिव भानुरर्त त्मना दिवः ॥

Samhita Transcription Accented

ā́ rukmáirā́ yudhā́ nára ṛṣvā́ ṛṣṭī́rasṛkṣata ǀ

ánvenām̐ áha vidyúto marúto jájhjhatīriva bhānúrarta tmánā diváḥ ǁ

Samhita Transcription Nonaccented

ā rukmairā yudhā nara ṛṣvā ṛṣṭīrasṛkṣata ǀ

anvenām̐ aha vidyuto maruto jajhjhatīriva bhānurarta tmanā divaḥ ǁ

Padapatha Devanagari Accented

आ । रु॒क्मैः । आ । यु॒धा । नरः॑ । ऋ॒ष्वाः । ऋ॒ष्टीः । अ॒सृ॒क्ष॒त॒ ।

अनु॑ । ए॒ना॒न् । अह॑ । वि॒ऽद्युतः॑ । म॒रुतः॑ । जझ्झ॑तीःऽइव । भा॒नुः । अ॒र्त॒ । त्मना॑ । दि॒वः ॥

Padapatha Devanagari Nonaccented

आ । रुक्मैः । आ । युधा । नरः । ऋष्वाः । ऋष्टीः । असृक्षत ।

अनु । एनान् । अह । विऽद्युतः । मरुतः । जझ्झतीःऽइव । भानुः । अर्त । त्मना । दिवः ॥

Padapatha Transcription Accented

ā́ ǀ rukmáiḥ ǀ ā́ ǀ yudhā́ ǀ náraḥ ǀ ṛṣvā́ḥ ǀ ṛṣṭī́ḥ ǀ asṛkṣata ǀ

ánu ǀ enān ǀ áha ǀ vi-dyútaḥ ǀ marútaḥ ǀ jájhjhatīḥ-iva ǀ bhānúḥ ǀ arta ǀ tmánā ǀ diváḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ rukmaiḥ ǀ ā ǀ yudhā ǀ naraḥ ǀ ṛṣvāḥ ǀ ṛṣṭīḥ ǀ asṛkṣata ǀ

anu ǀ enān ǀ aha ǀ vi-dyutaḥ ǀ marutaḥ ǀ jajhjhatīḥ-iva ǀ bhānuḥ ǀ arta ǀ tmanā ǀ divaḥ ǁ

05.052.07   (Mandala. Sukta. Rik)

4.3.09.02    (Ashtaka. Adhyaya. Varga. Rik)

05.04.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये वा॑वृ॒धंत॒ पार्थि॑वा॒ य उ॒रावं॒तरि॑क्ष॒ आ ।

वृ॒जने॑ वा न॒दीनां॑ स॒धस्थे॑ वा म॒हो दि॒वः ॥

Samhita Devanagari Nonaccented

ये वावृधंत पार्थिवा य उरावंतरिक्ष आ ।

वृजने वा नदीनां सधस्थे वा महो दिवः ॥

Samhita Transcription Accented

yé vāvṛdhánta pā́rthivā yá urā́vantárikṣa ā́ ǀ

vṛjáne vā nadī́nām sadhásthe vā mahó diváḥ ǁ

Samhita Transcription Nonaccented

ye vāvṛdhanta pārthivā ya urāvantarikṣa ā ǀ

vṛjane vā nadīnām sadhasthe vā maho divaḥ ǁ

Padapatha Devanagari Accented

ये । व॒वृ॒धन्त॑ । पार्थि॑वाः । ये । उ॒रौ । अ॒न्तरि॑क्षे । आ ।

वृ॒जने॑ । वा॒ । न॒दीना॑म् । स॒धऽस्थे॑ । वा॒ । म॒हः । दि॒वः ॥

Padapatha Devanagari Nonaccented

ये । ववृधन्त । पार्थिवाः । ये । उरौ । अन्तरिक्षे । आ ।

वृजने । वा । नदीनाम् । सधऽस्थे । वा । महः । दिवः ॥

Padapatha Transcription Accented

yé ǀ vavṛdhánta ǀ pā́rthivāḥ ǀ yé ǀ uráu ǀ antárikṣe ǀ ā́ ǀ

vṛjáne ǀ vā ǀ nadī́nām ǀ sadhá-sthe ǀ vā ǀ maháḥ ǀ diváḥ ǁ

Padapatha Transcription Nonaccented

ye ǀ vavṛdhanta ǀ pārthivāḥ ǀ ye ǀ urau ǀ antarikṣe ǀ ā ǀ

vṛjane ǀ vā ǀ nadīnām ǀ sadha-sthe ǀ vā ǀ mahaḥ ǀ divaḥ ǁ

05.052.08   (Mandala. Sukta. Rik)

4.3.09.03    (Ashtaka. Adhyaya. Varga. Rik)

05.04.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शर्धो॒ मारु॑त॒मुच्छं॑स स॒त्यश॑वस॒मृभ्व॑सं ।

उ॒त स्म॒ ते शु॒भे नरः॒ प्र स्यं॒द्रा यु॑जत॒ त्मना॑ ॥

Samhita Devanagari Nonaccented

शर्धो मारुतमुच्छंस सत्यशवसमृभ्वसं ।

उत स्म ते शुभे नरः प्र स्यंद्रा युजत त्मना ॥

Samhita Transcription Accented

śárdho mā́rutamúcchaṃsa satyáśavasamṛ́bhvasam ǀ

utá sma té śubhé náraḥ prá syandrā́ yujata tmánā ǁ

Samhita Transcription Nonaccented

śardho mārutamucchaṃsa satyaśavasamṛbhvasam ǀ

uta sma te śubhe naraḥ pra syandrā yujata tmanā ǁ

Padapatha Devanagari Accented

शर्धः॑ । मारु॑तम् । उत् । शं॒स॒ । स॒त्यऽश॑वसम् । ऋभ्व॑सम् ।

उ॒त । स्म॒ । ते । शु॒भे । नरः॑ । प्र । स्य॒न्द्राः । यु॒ज॒त॒ । त्मना॑ ॥

Padapatha Devanagari Nonaccented

शर्धः । मारुतम् । उत् । शंस । सत्यऽशवसम् । ऋभ्वसम् ।

उत । स्म । ते । शुभे । नरः । प्र । स्यन्द्राः । युजत । त्मना ॥

Padapatha Transcription Accented

śárdhaḥ ǀ mā́rutam ǀ út ǀ śaṃsa ǀ satyá-śavasam ǀ ṛ́bhvasam ǀ

utá ǀ sma ǀ té ǀ śubhé ǀ náraḥ ǀ prá ǀ syandrā́ḥ ǀ yujata ǀ tmánā ǁ

Padapatha Transcription Nonaccented

śardhaḥ ǀ mārutam ǀ ut ǀ śaṃsa ǀ satya-śavasam ǀ ṛbhvasam ǀ

uta ǀ sma ǀ te ǀ śubhe ǀ naraḥ ǀ pra ǀ syandrāḥ ǀ yujata ǀ tmanā ǁ

05.052.09   (Mandala. Sukta. Rik)

4.3.09.04    (Ashtaka. Adhyaya. Varga. Rik)

05.04.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त स्म॒ ते परु॑ष्ण्या॒मूर्णा॑ वसत शुं॒ध्यवः॑ ।

उ॒त प॒व्या रथा॑ना॒मद्रिं॑ भिंदं॒त्योज॑सा ॥

Samhita Devanagari Nonaccented

उत स्म ते परुष्ण्यामूर्णा वसत शुंध्यवः ।

उत पव्या रथानामद्रिं भिंदंत्योजसा ॥

Samhita Transcription Accented

utá sma té páruṣṇyāmū́rṇā vasata śundhyávaḥ ǀ

utá pavyā́ ráthānāmádrim bhindantyójasā ǁ

Samhita Transcription Nonaccented

uta sma te paruṣṇyāmūrṇā vasata śundhyavaḥ ǀ

uta pavyā rathānāmadrim bhindantyojasā ǁ

Padapatha Devanagari Accented

उ॒त । स्म॒ । ते । परु॑ष्ण्याम् । ऊर्णाः॑ । व॒स॒त॒ । शु॒न्ध्यवः॑ ।

उ॒त । प॒व्या । रथा॑नाम् । अद्रि॑म् । भि॒न्द॒न्ति॒ । ओज॑सा ॥

Padapatha Devanagari Nonaccented

उत । स्म । ते । परुष्ण्याम् । ऊर्णाः । वसत । शुन्ध्यवः ।

उत । पव्या । रथानाम् । अद्रिम् । भिन्दन्ति । ओजसा ॥

Padapatha Transcription Accented

utá ǀ sma ǀ té ǀ páruṣṇyām ǀ ū́rṇāḥ ǀ vasata ǀ śundhyávaḥ ǀ

utá ǀ pavyā́ ǀ ráthānām ǀ ádrim ǀ bhindanti ǀ ójasā ǁ

Padapatha Transcription Nonaccented

uta ǀ sma ǀ te ǀ paruṣṇyām ǀ ūrṇāḥ ǀ vasata ǀ śundhyavaḥ ǀ

uta ǀ pavyā ǀ rathānām ǀ adrim ǀ bhindanti ǀ ojasā ǁ

05.052.10   (Mandala. Sukta. Rik)

4.3.09.05    (Ashtaka. Adhyaya. Varga. Rik)

05.04.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आप॑थयो॒ विप॑थ॒योऽंत॑स्पथा॒ अनु॑पथाः ।

ए॒तेभि॒र्मह्यं॒ नाम॑भिर्य॒ज्ञं वि॑ष्टा॒र ओ॑हते ॥

Samhita Devanagari Nonaccented

आपथयो विपथयोऽंतस्पथा अनुपथाः ।

एतेभिर्मह्यं नामभिर्यज्ञं विष्टार ओहते ॥

Samhita Transcription Accented

ā́pathayo vípathayó’ntaspathā ánupathāḥ ǀ

etébhirmáhyam nā́mabhiryajñám viṣṭārá ohate ǁ

Samhita Transcription Nonaccented

āpathayo vipathayo’ntaspathā anupathāḥ ǀ

etebhirmahyam nāmabhiryajñam viṣṭāra ohate ǁ

Padapatha Devanagari Accented

आप॑थयः । विऽप॑थयः । अन्तः॑ऽपथाः । अनु॑ऽपथाः ।

ए॒तेभिः॑ । मह्य॑म् । नाम॑ऽभिः । य॒ज्ञम् । वि॒ऽस्ता॒रः । ओ॒ह॒ते॒ ॥

Padapatha Devanagari Nonaccented

आपथयः । विऽपथयः । अन्तःऽपथाः । अनुऽपथाः ।

एतेभिः । मह्यम् । नामऽभिः । यज्ञम् । विऽस्तारः । ओहते ॥

Padapatha Transcription Accented

ā́pathayaḥ ǀ ví-pathayaḥ ǀ ántaḥ-pathāḥ ǀ ánu-pathāḥ ǀ

etébhiḥ ǀ máhyam ǀ nā́ma-bhiḥ ǀ yajñám ǀ vi-stāráḥ ǀ ohate ǁ

Padapatha Transcription Nonaccented

āpathayaḥ ǀ vi-pathayaḥ ǀ antaḥ-pathāḥ ǀ anu-pathāḥ ǀ

etebhiḥ ǀ mahyam ǀ nāma-bhiḥ ǀ yajñam ǀ vi-stāraḥ ǀ ohate ǁ

05.052.11   (Mandala. Sukta. Rik)

4.3.10.01    (Ashtaka. Adhyaya. Varga. Rik)

05.04.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधा॒ नरो॒ न्यो॑ह॒तेऽधा॑ नि॒युत॑ ओहते ।

अधा॒ पारा॑वता॒ इति॑ चि॒त्रा रू॒पाणि॒ दर्श्या॑ ॥

Samhita Devanagari Nonaccented

अधा नरो न्योहतेऽधा नियुत ओहते ।

अधा पारावता इति चित्रा रूपाणि दर्श्या ॥

Samhita Transcription Accented

ádhā náro nyóhaté’dhā niyúta ohate ǀ

ádhā pā́rāvatā íti citrā́ rūpā́ṇi dárśyā ǁ

Samhita Transcription Nonaccented

adhā naro nyohate’dhā niyuta ohate ǀ

adhā pārāvatā iti citrā rūpāṇi darśyā ǁ

Padapatha Devanagari Accented

अध॑ । नरः॑ । नि । ओ॒ह॒ते॒ । अध॑ । नि॒ऽयुतः॑ । ओ॒ह॒ते॒ ।

अध॑ । पारा॑वताः । इति॑ । चि॒त्रा । रू॒पाणि॑ । दर्श्या॑ ॥

Padapatha Devanagari Nonaccented

अध । नरः । नि । ओहते । अध । निऽयुतः । ओहते ।

अध । पारावताः । इति । चित्रा । रूपाणि । दर्श्या ॥

Padapatha Transcription Accented

ádha ǀ náraḥ ǀ ní ǀ ohate ǀ ádha ǀ ni-yútaḥ ǀ ohate ǀ

ádha ǀ pā́rāvatāḥ ǀ íti ǀ citrā́ ǀ rūpā́ṇi ǀ dárśyā ǁ

Padapatha Transcription Nonaccented

adha ǀ naraḥ ǀ ni ǀ ohate ǀ adha ǀ ni-yutaḥ ǀ ohate ǀ

adha ǀ pārāvatāḥ ǀ iti ǀ citrā ǀ rūpāṇi ǀ darśyā ǁ

05.052.12   (Mandala. Sukta. Rik)

4.3.10.02    (Ashtaka. Adhyaya. Varga. Rik)

05.04.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

छं॒दः॒स्तुभः॑ कुभ॒न्यव॒ उत्स॒मा की॒रिणो॑ नृतुः ।

ते मे॒ के चि॒न्न ता॒यव॒ ऊमा॑ आसंदृ॒शि त्वि॒षे ॥

Samhita Devanagari Nonaccented

छंदःस्तुभः कुभन्यव उत्समा कीरिणो नृतुः ।

ते मे के चिन्न तायव ऊमा आसंदृशि त्विषे ॥

Samhita Transcription Accented

chandaḥstúbhaḥ kubhanyáva útsamā́ kīríṇo nṛtuḥ ǀ

té me ké cinná tāyáva ū́mā āsandṛśí tviṣé ǁ

Samhita Transcription Nonaccented

chandaḥstubhaḥ kubhanyava utsamā kīriṇo nṛtuḥ ǀ

te me ke cinna tāyava ūmā āsandṛśi tviṣe ǁ

Padapatha Devanagari Accented

छ॒न्दः॒ऽस्तुभः॑ । कु॒भ॒न्यवः॑ । उत्स॑म् । आ । की॒रिणः॑ । नृ॒तुः॒ ।

ते । मे॒ । के । चि॒त् । न । ता॒यवः॑ । ऊमाः॑ । आ॒स॒न् । दृ॒शि । त्वि॒षे ॥

Padapatha Devanagari Nonaccented

छन्दःऽस्तुभः । कुभन्यवः । उत्सम् । आ । कीरिणः । नृतुः ।

ते । मे । के । चित् । न । तायवः । ऊमाः । आसन् । दृशि । त्विषे ॥

Padapatha Transcription Accented

chandaḥ-stúbhaḥ ǀ kubhanyávaḥ ǀ útsam ǀ ā́ ǀ kīríṇaḥ ǀ nṛtuḥ ǀ

té ǀ me ǀ ké ǀ cit ǀ ná ǀ tāyávaḥ ǀ ū́māḥ ǀ āsan ǀ dṛśí ǀ tviṣé ǁ

Padapatha Transcription Nonaccented

chandaḥ-stubhaḥ ǀ kubhanyavaḥ ǀ utsam ǀ ā ǀ kīriṇaḥ ǀ nṛtuḥ ǀ

te ǀ me ǀ ke ǀ cit ǀ na ǀ tāyavaḥ ǀ ūmāḥ ǀ āsan ǀ dṛśi ǀ tviṣe ǁ

05.052.13   (Mandala. Sukta. Rik)

4.3.10.03    (Ashtaka. Adhyaya. Varga. Rik)

05.04.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य ऋ॒ष्वा ऋ॒ष्टिवि॑द्युतः क॒वयः॒ संति॑ वे॒धसः॑ ।

तमृ॑षे॒ मारु॑तं ग॒णं न॑म॒स्या र॒मया॑ गि॒रा ॥

Samhita Devanagari Nonaccented

य ऋष्वा ऋष्टिविद्युतः कवयः संति वेधसः ।

तमृषे मारुतं गणं नमस्या रमया गिरा ॥

Samhita Transcription Accented

yá ṛṣvā́ ṛṣṭívidyutaḥ kaváyaḥ sánti vedhásaḥ ǀ

támṛṣe mā́rutam gaṇám namasyā́ ramáyā girā́ ǁ

Samhita Transcription Nonaccented

ya ṛṣvā ṛṣṭividyutaḥ kavayaḥ santi vedhasaḥ ǀ

tamṛṣe mārutam gaṇam namasyā ramayā girā ǁ

Padapatha Devanagari Accented

यः । ऋ॒ष्वाः । ऋ॒ष्टिऽवि॑द्युतः । क॒वयः॑ । सन्ति॑ । वे॒धसः॑ ।

तम् । ऋ॒षे॒ । मारु॑तम् । ग॒णम् । न॒म॒स्य । र॒मय॑ । गि॒रा ॥

Padapatha Devanagari Nonaccented

यः । ऋष्वाः । ऋष्टिऽविद्युतः । कवयः । सन्ति । वेधसः ।

तम् । ऋषे । मारुतम् । गणम् । नमस्य । रमय । गिरा ॥

Padapatha Transcription Accented

yáḥ ǀ ṛṣvā́ḥ ǀ ṛṣṭí-vidyutaḥ ǀ kaváyaḥ ǀ sánti ǀ vedhásaḥ ǀ

tám ǀ ṛṣe ǀ mā́rutam ǀ gaṇám ǀ namasyá ǀ ramáya ǀ girā́ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ṛṣvāḥ ǀ ṛṣṭi-vidyutaḥ ǀ kavayaḥ ǀ santi ǀ vedhasaḥ ǀ

tam ǀ ṛṣe ǀ mārutam ǀ gaṇam ǀ namasya ǀ ramaya ǀ girā ǁ

05.052.14   (Mandala. Sukta. Rik)

4.3.10.04    (Ashtaka. Adhyaya. Varga. Rik)

05.04.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अच्छ॑ ऋषे॒ मारु॑तं ग॒णं दा॒ना मि॒त्रं न यो॒षणा॑ ।

दि॒वो वा॑ धृष्णव॒ ओज॑सा स्तु॒ता धी॒भिरि॑षण्यत ॥

Samhita Devanagari Nonaccented

अच्छ ऋषे मारुतं गणं दाना मित्रं न योषणा ।

दिवो वा धृष्णव ओजसा स्तुता धीभिरिषण्यत ॥

Samhita Transcription Accented

áccha ṛṣe mā́rutam gaṇám dānā́ mitrám ná yoṣáṇā ǀ

divó vā dhṛṣṇava ójasā stutā́ dhībhíriṣaṇyata ǁ

Samhita Transcription Nonaccented

accha ṛṣe mārutam gaṇam dānā mitram na yoṣaṇā ǀ

divo vā dhṛṣṇava ojasā stutā dhībhiriṣaṇyata ǁ

Padapatha Devanagari Accented

अच्छ॑ । ऋ॒षे॒ । मारु॑तम् । ग॒णम् । दा॒ना । मि॒त्रम् । न । यो॒षणा॑ ।

दि॒वः । वा॒ । धृ॒ष्ण॒वः॒ । ओज॑सा । स्तु॒ताः । धी॒भिः । इ॒ष॒ण्य॒त॒ ॥

Padapatha Devanagari Nonaccented

अच्छ । ऋषे । मारुतम् । गणम् । दाना । मित्रम् । न । योषणा ।

दिवः । वा । धृष्णवः । ओजसा । स्तुताः । धीभिः । इषण्यत ॥

Padapatha Transcription Accented

áccha ǀ ṛṣe ǀ mā́rutam ǀ gaṇám ǀ dānā́ ǀ mitrám ǀ ná ǀ yoṣáṇā ǀ

diváḥ ǀ vā ǀ dhṛṣṇavaḥ ǀ ójasā ǀ stutā́ḥ ǀ dhībhíḥ ǀ iṣaṇyata ǁ

Padapatha Transcription Nonaccented

accha ǀ ṛṣe ǀ mārutam ǀ gaṇam ǀ dānā ǀ mitram ǀ na ǀ yoṣaṇā ǀ

divaḥ ǀ vā ǀ dhṛṣṇavaḥ ǀ ojasā ǀ stutāḥ ǀ dhībhiḥ ǀ iṣaṇyata ǁ

05.052.15   (Mandala. Sukta. Rik)

4.3.10.05    (Ashtaka. Adhyaya. Varga. Rik)

05.04.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू म॑न्वा॒न ए॑षां दे॒वाँ अच्छा॒ न व॒क्षणा॑ ।

दा॒ना स॑चेत सू॒रिभि॒र्याम॑श्रुतेभिरं॒जिभिः॑ ॥

Samhita Devanagari Nonaccented

नू मन्वान एषां देवाँ अच्छा न वक्षणा ।

दाना सचेत सूरिभिर्यामश्रुतेभिरंजिभिः ॥

Samhita Transcription Accented

nū́ manvāná eṣām devā́m̐ ácchā ná vakṣáṇā ǀ

dānā́ saceta sūríbhiryā́maśrutebhirañjíbhiḥ ǁ

Samhita Transcription Nonaccented

nū manvāna eṣām devām̐ acchā na vakṣaṇā ǀ

dānā saceta sūribhiryāmaśrutebhirañjibhiḥ ǁ

Padapatha Devanagari Accented

नु । म॒न्वा॒नः । ए॒षा॒म् । दे॒वान् । अच्छ॑ । न । व॒क्षणा॑ ।

दा॒ना । स॒चे॒त॒ । सू॒रिऽभिः॑ । याम॑ऽश्रुतेभिः । अ॒ञ्जिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

नु । मन्वानः । एषाम् । देवान् । अच्छ । न । वक्षणा ।

दाना । सचेत । सूरिऽभिः । यामऽश्रुतेभिः । अञ्जिऽभिः ॥

Padapatha Transcription Accented

nú ǀ manvānáḥ ǀ eṣām ǀ devā́n ǀ áccha ǀ ná ǀ vakṣáṇā ǀ

dānā́ ǀ saceta ǀ sūrí-bhiḥ ǀ yā́ma-śrutebhiḥ ǀ añjí-bhiḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ manvānaḥ ǀ eṣām ǀ devān ǀ accha ǀ na ǀ vakṣaṇā ǀ

dānā ǀ saceta ǀ sūri-bhiḥ ǀ yāma-śrutebhiḥ ǀ añji-bhiḥ ǁ

05.052.16   (Mandala. Sukta. Rik)

4.3.10.06    (Ashtaka. Adhyaya. Varga. Rik)

05.04.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ये मे॑ बंध्वे॒षे गां वोचं॑त सू॒रयः॒ पृश्निं॑ वोचंत मा॒तरं॑ ।

अधा॑ पि॒तर॑मि॒ष्मिणं॑ रु॒द्रं वो॑चंत॒ शिक्व॑सः ॥

Samhita Devanagari Nonaccented

प्र ये मे बंध्वेषे गां वोचंत सूरयः पृश्निं वोचंत मातरं ।

अधा पितरमिष्मिणं रुद्रं वोचंत शिक्वसः ॥

Samhita Transcription Accented

prá yé me bandhveṣé gā́m vócanta sūráyaḥ pṛ́śnim vocanta mātáram ǀ

ádhā pitáramiṣmíṇam rudrám vocanta śíkvasaḥ ǁ

Samhita Transcription Nonaccented

pra ye me bandhveṣe gām vocanta sūrayaḥ pṛśnim vocanta mātaram ǀ

adhā pitaramiṣmiṇam rudram vocanta śikvasaḥ ǁ

Padapatha Devanagari Accented

प्र । ये । मे॒ । ब॒न्धु॒ऽए॒षे । गाम् । वोच॑न्त । सू॒रयः॑ । पृश्नि॑म् । वो॒च॒न्त॒ । मा॒तर॑म् ।

अध॑ । पि॒तर॑म् । इ॒ष्मिण॑म् । रु॒द्रम् । वो॒च॒न्त॒ । शिक्व॑सः ॥

Padapatha Devanagari Nonaccented

प्र । ये । मे । बन्धुऽएषे । गाम् । वोचन्त । सूरयः । पृश्निम् । वोचन्त । मातरम् ।

अध । पितरम् । इष्मिणम् । रुद्रम् । वोचन्त । शिक्वसः ॥

Padapatha Transcription Accented

prá ǀ yé ǀ me ǀ bandhu-eṣé ǀ gā́m ǀ vócanta ǀ sūráyaḥ ǀ pṛ́śnim ǀ vocanta ǀ mātáram ǀ

ádha ǀ pitáram ǀ iṣmíṇam ǀ rudrám ǀ vocanta ǀ śíkvasaḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ ye ǀ me ǀ bandhu-eṣe ǀ gām ǀ vocanta ǀ sūrayaḥ ǀ pṛśnim ǀ vocanta ǀ mātaram ǀ

adha ǀ pitaram ǀ iṣmiṇam ǀ rudram ǀ vocanta ǀ śikvasaḥ ǁ

05.052.17   (Mandala. Sukta. Rik)

4.3.10.07    (Ashtaka. Adhyaya. Varga. Rik)

05.04.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒प्त मे॑ स॒प्त शा॒किन॒ एक॑मेका श॒ता द॑दुः ।

य॒मुना॑या॒मधि॑ श्रु॒तमुद्राधो॒ गव्यं॑ मृजे॒ नि राधो॒ अश्व्यं॑ मृजे ॥

Samhita Devanagari Nonaccented

सप्त मे सप्त शाकिन एकमेका शता ददुः ।

यमुनायामधि श्रुतमुद्राधो गव्यं मृजे नि राधो अश्व्यं मृजे ॥

Samhita Transcription Accented

saptá me saptá śākína ékamekā śatā́ daduḥ ǀ

yamúnāyāmádhi śrutámúdrā́dho gávyam mṛje ní rā́dho áśvyam mṛje ǁ

Samhita Transcription Nonaccented

sapta me sapta śākina ekamekā śatā daduḥ ǀ

yamunāyāmadhi śrutamudrādho gavyam mṛje ni rādho aśvyam mṛje ǁ

Padapatha Devanagari Accented

स॒प्त । मे॒ । स॒प्त । शा॒किनः॑ । एक॑म्ऽएका । श॒ता । द॒दुः॒ ।

य॒मुना॑याम् । अधि॑ । श्रु॒तम् । उत् । राधः॑ । गव्य॑म् । मृ॒जे॒ । नि । राधः॑ । अश्व्य॑म् । मृ॒जे॒ ॥

Padapatha Devanagari Nonaccented

सप्त । मे । सप्त । शाकिनः । एकम्ऽएका । शता । ददुः ।

यमुनायाम् । अधि । श्रुतम् । उत् । राधः । गव्यम् । मृजे । नि । राधः । अश्व्यम् । मृजे ॥

Padapatha Transcription Accented

saptá ǀ me ǀ saptá ǀ śākínaḥ ǀ ékam-ekā ǀ śatā́ ǀ daduḥ ǀ

yamúnāyām ǀ ádhi ǀ śrutám ǀ út ǀ rā́dhaḥ ǀ gávyam ǀ mṛje ǀ ní ǀ rā́dhaḥ ǀ áśvyam ǀ mṛje ǁ

Padapatha Transcription Nonaccented

sapta ǀ me ǀ sapta ǀ śākinaḥ ǀ ekam-ekā ǀ śatā ǀ daduḥ ǀ

yamunāyām ǀ adhi ǀ śrutam ǀ ut ǀ rādhaḥ ǀ gavyam ǀ mṛje ǀ ni ǀ rādhaḥ ǀ aśvyam ǀ mṛje ǁ