SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 67

 

1. Info

To:    mitra, varuṇa
From:   yajata ātreya
Metres:   1st set of styles: nicṛdanuṣṭup (1, 2, 4); virāḍanuṣṭup (3, 5)

2nd set of styles: anuṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.067.01   (Mandala. Sukta. Rik)

4.4.05.01    (Ashtaka. Adhyaya. Varga. Rik)

05.05.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बळि॒त्था दे॑व निष्कृ॒तमादि॑त्या यज॒तं बृ॒हत् ।

वरु॑ण॒ मित्रार्य॑म॒न्वर्षि॑ष्ठं क्ष॒त्रमा॑शाथे ॥

Samhita Devanagari Nonaccented

बळित्था देव निष्कृतमादित्या यजतं बृहत् ।

वरुण मित्रार्यमन्वर्षिष्ठं क्षत्रमाशाथे ॥

Samhita Transcription Accented

báḷitthā́ deva niṣkṛtámā́dityā yajatám bṛhát ǀ

váruṇa mítrā́ryamanvárṣiṣṭham kṣatrámāśāthe ǁ

Samhita Transcription Nonaccented

baḷitthā deva niṣkṛtamādityā yajatam bṛhat ǀ

varuṇa mitrāryamanvarṣiṣṭham kṣatramāśāthe ǁ

Padapatha Devanagari Accented

बट् । इ॒त्था । दे॒वा॒ । निः॒ऽकृ॒तम् । आदि॑त्या । य॒ज॒तम् । बृ॒हत् ।

वरु॑ण । मित्र॑ । अर्य॑मन् । वर्षि॑ष्ठम् । क्ष॒त्रम् । आ॒शा॒थे॒ इति॑ ॥

Padapatha Devanagari Nonaccented

बट् । इत्था । देवा । निःऽकृतम् । आदित्या । यजतम् । बृहत् ।

वरुण । मित्र । अर्यमन् । वर्षिष्ठम् । क्षत्रम् । आशाथे इति ॥

Padapatha Transcription Accented

báṭ ǀ itthā́ ǀ devā ǀ niḥ-kṛtám ǀ ā́dityā ǀ yajatám ǀ bṛhát ǀ

váruṇa ǀ mítra ǀ áryaman ǀ várṣiṣṭham ǀ kṣatrám ǀ āśāthe íti ǁ

Padapatha Transcription Nonaccented

baṭ ǀ itthā ǀ devā ǀ niḥ-kṛtam ǀ ādityā ǀ yajatam ǀ bṛhat ǀ

varuṇa ǀ mitra ǀ aryaman ǀ varṣiṣṭham ǀ kṣatram ǀ āśāthe iti ǁ

05.067.02   (Mandala. Sukta. Rik)

4.4.05.02    (Ashtaka. Adhyaya. Varga. Rik)

05.05.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यद्योनिं॑ हिर॒ण्ययं॒ वरु॑ण॒ मित्र॒ सद॑थः ।

ध॒र्तारा॑ चर्षणी॒नां यं॒तं सु॒म्नं रि॑शादसा ॥

Samhita Devanagari Nonaccented

आ यद्योनिं हिरण्ययं वरुण मित्र सदथः ।

धर्तारा चर्षणीनां यंतं सुम्नं रिशादसा ॥

Samhita Transcription Accented

ā́ yádyónim hiraṇyáyam váruṇa mítra sádathaḥ ǀ

dhartā́rā carṣaṇīnā́m yantám sumnám riśādasā ǁ

Samhita Transcription Nonaccented

ā yadyonim hiraṇyayam varuṇa mitra sadathaḥ ǀ

dhartārā carṣaṇīnām yantam sumnam riśādasā ǁ

Padapatha Devanagari Accented

आ । यत् । योनि॑म् । हि॒र॒ण्यय॑म् । वरु॑ण । मित्र॑ । सद॑थः ।

ध॒र्तारा॑ । च॒र्ष॒णी॒नाम् । य॒न्तम् । सु॒म्नम् । रि॒शा॒द॒सा॒ ॥

Padapatha Devanagari Nonaccented

आ । यत् । योनिम् । हिरण्ययम् । वरुण । मित्र । सदथः ।

धर्तारा । चर्षणीनाम् । यन्तम् । सुम्नम् । रिशादसा ॥

Padapatha Transcription Accented

ā́ ǀ yát ǀ yónim ǀ hiraṇyáyam ǀ váruṇa ǀ mítra ǀ sádathaḥ ǀ

dhartā́rā ǀ carṣaṇīnā́m ǀ yantám ǀ sumnám ǀ riśādasā ǁ

Padapatha Transcription Nonaccented

ā ǀ yat ǀ yonim ǀ hiraṇyayam ǀ varuṇa ǀ mitra ǀ sadathaḥ ǀ

dhartārā ǀ carṣaṇīnām ǀ yantam ǀ sumnam ǀ riśādasā ǁ

05.067.03   (Mandala. Sukta. Rik)

4.4.05.03    (Ashtaka. Adhyaya. Varga. Rik)

05.05.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वे॒ हि वि॒श्ववे॑दसो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।

व्र॒ता प॒देव॑ सश्चिरे॒ पांति॒ मर्त्यं॑ रि॒षः ॥

Samhita Devanagari Nonaccented

विश्वे हि विश्ववेदसो वरुणो मित्रो अर्यमा ।

व्रता पदेव सश्चिरे पांति मर्त्यं रिषः ॥

Samhita Transcription Accented

víśve hí viśvávedaso váruṇo mitró aryamā́ ǀ

vratā́ padéva saścire pā́nti mártyam riṣáḥ ǁ

Samhita Transcription Nonaccented

viśve hi viśvavedaso varuṇo mitro aryamā ǀ

vratā padeva saścire pānti martyam riṣaḥ ǁ

Padapatha Devanagari Accented

विश्वे॑ । हि । वि॒श्वऽवे॑दसः । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।

व्र॒ता । प॒दाऽइ॑व । स॒श्चि॒रे॒ । पान्ति॑ । मर्त्य॑म् । रि॒षः ॥

Padapatha Devanagari Nonaccented

विश्वे । हि । विश्वऽवेदसः । वरुणः । मित्रः । अर्यमा ।

व्रता । पदाऽइव । सश्चिरे । पान्ति । मर्त्यम् । रिषः ॥

Padapatha Transcription Accented

víśve ǀ hí ǀ viśvá-vedasaḥ ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ

vratā́ ǀ padā́-iva ǀ saścire ǀ pā́nti ǀ mártyam ǀ riṣáḥ ǁ

Padapatha Transcription Nonaccented

viśve ǀ hi ǀ viśva-vedasaḥ ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ

vratā ǀ padā-iva ǀ saścire ǀ pānti ǀ martyam ǀ riṣaḥ ǁ

05.067.04   (Mandala. Sukta. Rik)

4.4.05.04    (Ashtaka. Adhyaya. Varga. Rik)

05.05.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते हि स॒त्या ऋ॑त॒स्पृश॑ ऋ॒तावा॑नो॒ जने॑जने ।

सु॒नी॒थासः॑ सु॒दान॑वो॒ऽंहोश्चि॑दुरु॒चक्र॑यः ॥

Samhita Devanagari Nonaccented

ते हि सत्या ऋतस्पृश ऋतावानो जनेजने ।

सुनीथासः सुदानवोऽंहोश्चिदुरुचक्रयः ॥

Samhita Transcription Accented

té hí satyā́ ṛtaspṛ́śa ṛtā́vāno jánejane ǀ

sunīthā́saḥ sudā́navo’ṃhóścidurucákrayaḥ ǁ

Samhita Transcription Nonaccented

te hi satyā ṛtaspṛśa ṛtāvāno janejane ǀ

sunīthāsaḥ sudānavo’ṃhościdurucakrayaḥ ǁ

Padapatha Devanagari Accented

ते । हि । स॒त्याः । ऋ॒त॒ऽस्पृशः॑ । ऋ॒तऽवा॑नः । जने॑ऽजने ।

सु॒ऽनी॒थासः॑ । सु॒ऽदान॑वः । अं॒होः । चि॒त् । उ॒रु॒ऽचक्र॑यः ॥

Padapatha Devanagari Nonaccented

ते । हि । सत्याः । ऋतऽस्पृशः । ऋतऽवानः । जनेऽजने ।

सुऽनीथासः । सुऽदानवः । अंहोः । चित् । उरुऽचक्रयः ॥

Padapatha Transcription Accented

té ǀ hí ǀ satyā́ḥ ǀ ṛta-spṛ́śaḥ ǀ ṛtá-vānaḥ ǀ jáne-jane ǀ

su-nīthā́saḥ ǀ su-dā́navaḥ ǀ aṃhóḥ ǀ cit ǀ uru-cákrayaḥ ǁ

Padapatha Transcription Nonaccented

te ǀ hi ǀ satyāḥ ǀ ṛta-spṛśaḥ ǀ ṛta-vānaḥ ǀ jane-jane ǀ

su-nīthāsaḥ ǀ su-dānavaḥ ǀ aṃhoḥ ǀ cit ǀ uru-cakrayaḥ ǁ

05.067.05   (Mandala. Sukta. Rik)

4.4.05.05    (Ashtaka. Adhyaya. Varga. Rik)

05.05.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

को नु वां॑ मि॒त्रास्तु॑तो॒ वरु॑णो वा त॒नूनां॑ ।

तत्सु वा॒मेष॑ते म॒तिरत्रि॑भ्य॒ एष॑ते म॒तिः ॥

Samhita Devanagari Nonaccented

को नु वां मित्रास्तुतो वरुणो वा तनूनां ।

तत्सु वामेषते मतिरत्रिभ्य एषते मतिः ॥

Samhita Transcription Accented

kó nú vām mitrā́stuto váruṇo vā tanū́nām ǀ

tátsú vāméṣate matírátribhya éṣate matíḥ ǁ

Samhita Transcription Nonaccented

ko nu vām mitrāstuto varuṇo vā tanūnām ǀ

tatsu vāmeṣate matiratribhya eṣate matiḥ ǁ

Padapatha Devanagari Accented

कः । नु । वा॒म् । मि॒त्र॒ । अस्तु॑तः । वरु॑णः । वा॒ । त॒नूना॑म् ।

तत् । सु । वा॒म् । आ । ई॒ष॒ते॒ । म॒तिः । अत्रि॑ऽभ्यः । आ । ई॒ष॒ते॒ । म॒तिः ॥

Padapatha Devanagari Nonaccented

कः । नु । वाम् । मित्र । अस्तुतः । वरुणः । वा । तनूनाम् ।

तत् । सु । वाम् । आ । ईषते । मतिः । अत्रिऽभ्यः । आ । ईषते । मतिः ॥

Padapatha Transcription Accented

káḥ ǀ nú ǀ vām ǀ mitra ǀ ástutaḥ ǀ váruṇaḥ ǀ vā ǀ tanū́nām ǀ

tát ǀ sú ǀ vām ǀ ā́ ǀ īṣate ǀ matíḥ ǀ átri-bhyaḥ ǀ ā́ ǀ īṣate ǀ matíḥ ǁ

Padapatha Transcription Nonaccented

kaḥ ǀ nu ǀ vām ǀ mitra ǀ astutaḥ ǀ varuṇaḥ ǀ vā ǀ tanūnām ǀ

tat ǀ su ǀ vām ǀ ā ǀ īṣate ǀ matiḥ ǀ atri-bhyaḥ ǀ ā ǀ īṣate ǀ matiḥ ǁ