SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 66

 

1. Info

To:    mitra, varuṇa
From:   rātahavya ātreya
Metres:   1st set of styles: virāḍanuṣṭup (1, 5, 6); svarāḍanuṣṭup (3, 4); nicṛdanuṣṭup (2)

2nd set of styles: anuṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.066.01   (Mandala. Sukta. Rik)

4.4.04.01    (Ashtaka. Adhyaya. Varga. Rik)

05.05.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ चि॑कितान सु॒क्रतू॑ दे॒वौ म॑र्त रि॒शाद॑सा ।

वरु॑णाय ऋ॒तपे॑शसे दधी॒त प्रय॑से म॒हे ॥

Samhita Devanagari Nonaccented

आ चिकितान सुक्रतू देवौ मर्त रिशादसा ।

वरुणाय ऋतपेशसे दधीत प्रयसे महे ॥

Samhita Transcription Accented

ā́ cikitāna sukrátū deváu marta riśā́dasā ǀ

váruṇāya ṛtápeśase dadhītá práyase mahé ǁ

Samhita Transcription Nonaccented

ā cikitāna sukratū devau marta riśādasā ǀ

varuṇāya ṛtapeśase dadhīta prayase mahe ǁ

Padapatha Devanagari Accented

आ । चि॒कि॒ता॒न॒ । सु॒क्रतू॒ इति॑ सु॒ऽक्रतू॑ । दे॒वौ । म॒र्त॒ । रि॒शाद॑सा ।

वरु॑णाय । ऋ॒तऽपे॑शसे । द॒धी॒त । प्रय॑से । म॒हे ॥

Padapatha Devanagari Nonaccented

आ । चिकितान । सुक्रतू इति सुऽक्रतू । देवौ । मर्त । रिशादसा ।

वरुणाय । ऋतऽपेशसे । दधीत । प्रयसे । महे ॥

Padapatha Transcription Accented

ā́ ǀ cikitāna ǀ sukrátū íti su-krátū ǀ deváu ǀ marta ǀ riśā́dasā ǀ

váruṇāya ǀ ṛtá-peśase ǀ dadhītá ǀ práyase ǀ mahé ǁ

Padapatha Transcription Nonaccented

ā ǀ cikitāna ǀ sukratū iti su-kratū ǀ devau ǀ marta ǀ riśādasā ǀ

varuṇāya ǀ ṛta-peśase ǀ dadhīta ǀ prayase ǀ mahe ǁ

05.066.02   (Mandala. Sukta. Rik)

4.4.04.02    (Ashtaka. Adhyaya. Varga. Rik)

05.05.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता हि क्ष॒त्रमवि॑ह्रुतं स॒म्यग॑सु॒र्य१॒॑माशा॑ते ।

अध॑ व्र॒तेव॒ मानु॑षं॒ स्व१॒॑र्ण धा॑यि दर्श॒तं ॥

Samhita Devanagari Nonaccented

ता हि क्षत्रमविह्रुतं सम्यगसुर्यमाशाते ।

अध व्रतेव मानुषं स्वर्ण धायि दर्शतं ॥

Samhita Transcription Accented

tā́ hí kṣatrámávihrutam samyágasuryámā́śāte ǀ

ádha vratéva mā́nuṣam svárṇá dhāyi darśatám ǁ

Samhita Transcription Nonaccented

tā hi kṣatramavihrutam samyagasuryamāśāte ǀ

adha vrateva mānuṣam svarṇa dhāyi darśatam ǁ

Padapatha Devanagari Accented

ता । हि । क्ष॒त्रम् । अवि॑ऽह्रुतम् । स॒म्यक् । अ॒सु॒र्य॑म् । आशा॑ते॒ इति॑ ।

अध॑ । व्र॒ताऽइ॑व । मानु॑षम् । स्वः॑ । न । धा॒यि॒ । द॒र्श॒तम् ॥

Padapatha Devanagari Nonaccented

ता । हि । क्षत्रम् । अविऽह्रुतम् । सम्यक् । असुर्यम् । आशाते इति ।

अध । व्रताऽइव । मानुषम् । स्वः । न । धायि । दर्शतम् ॥

Padapatha Transcription Accented

tā́ ǀ hí ǀ kṣatrám ǀ ávi-hrutam ǀ samyák ǀ asuryám ǀ ā́śāte íti ǀ

ádha ǀ vratā́-iva ǀ mā́nuṣam ǀ sváḥ ǀ ná ǀ dhāyi ǀ darśatám ǁ

Padapatha Transcription Nonaccented

tā ǀ hi ǀ kṣatram ǀ avi-hrutam ǀ samyak ǀ asuryam ǀ āśāte iti ǀ

adha ǀ vratā-iva ǀ mānuṣam ǀ svaḥ ǀ na ǀ dhāyi ǀ darśatam ǁ

05.066.03   (Mandala. Sukta. Rik)

4.4.04.03    (Ashtaka. Adhyaya. Varga. Rik)

05.05.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता वा॒मेषे॒ रथा॑नामु॒र्वीं गव्यू॑तिमेषां ।

रा॒तह॑व्यस्य सुष्टु॒तिं द॒धृक्स्तोमै॑र्मनामहे ॥

Samhita Devanagari Nonaccented

ता वामेषे रथानामुर्वीं गव्यूतिमेषां ।

रातहव्यस्य सुष्टुतिं दधृक्स्तोमैर्मनामहे ॥

Samhita Transcription Accented

tā́ vāméṣe ráthānāmurvī́m gávyūtimeṣām ǀ

rātáhavyasya suṣṭutím dadhṛ́kstómairmanāmahe ǁ

Samhita Transcription Nonaccented

tā vāmeṣe rathānāmurvīm gavyūtimeṣām ǀ

rātahavyasya suṣṭutim dadhṛkstomairmanāmahe ǁ

Padapatha Devanagari Accented

ता । वा॒म् । एषे॑ । रथा॑नाम् । उ॒र्वीम् । गव्यू॑तिम् । ए॒षा॒म् ।

रा॒तऽह॑व्यस्य । सु॒ऽस्तु॒तिम् । द॒धृक् । स्तोमैः॑ । म॒ना॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

ता । वाम् । एषे । रथानाम् । उर्वीम् । गव्यूतिम् । एषाम् ।

रातऽहव्यस्य । सुऽस्तुतिम् । दधृक् । स्तोमैः । मनामहे ॥

Padapatha Transcription Accented

tā́ ǀ vām ǀ éṣe ǀ ráthānām ǀ urvī́m ǀ gávyūtim ǀ eṣām ǀ

rātá-havyasya ǀ su-stutím ǀ dadhṛ́k ǀ stómaiḥ ǀ manāmahe ǁ

Padapatha Transcription Nonaccented

tā ǀ vām ǀ eṣe ǀ rathānām ǀ urvīm ǀ gavyūtim ǀ eṣām ǀ

rāta-havyasya ǀ su-stutim ǀ dadhṛk ǀ stomaiḥ ǀ manāmahe ǁ

05.066.04   (Mandala. Sukta. Rik)

4.4.04.04    (Ashtaka. Adhyaya. Varga. Rik)

05.05.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधा॒ हि काव्या॑ यु॒वं दक्ष॑स्य पू॒र्भिर॑द्भुता ।

नि के॒तुना॒ जना॑नां चि॒केथे॑ पूतदक्षसा ॥

Samhita Devanagari Nonaccented

अधा हि काव्या युवं दक्षस्य पूर्भिरद्भुता ।

नि केतुना जनानां चिकेथे पूतदक्षसा ॥

Samhita Transcription Accented

ádhā hí kā́vyā yuvám dákṣasya pūrbhíradbhutā ǀ

ní ketúnā jánānām cikéthe pūtadakṣasā ǁ

Samhita Transcription Nonaccented

adhā hi kāvyā yuvam dakṣasya pūrbhiradbhutā ǀ

ni ketunā janānām cikethe pūtadakṣasā ǁ

Padapatha Devanagari Accented

अध॑ । हि । काव्या॑ । यु॒वम् । दक्ष॑स्य । पूः॒ऽभिः । अ॒द्भु॒ता॒ ।

नि । के॒तुना॑ । जना॑नाम् । चि॒केथे॒ इति॑ । पू॒त॒ऽद॒क्ष॒सा॒ ॥

Padapatha Devanagari Nonaccented

अध । हि । काव्या । युवम् । दक्षस्य । पूःऽभिः । अद्भुता ।

नि । केतुना । जनानाम् । चिकेथे इति । पूतऽदक्षसा ॥

Padapatha Transcription Accented

ádha ǀ hí ǀ kā́vyā ǀ yuvám ǀ dákṣasya ǀ pūḥ-bhíḥ ǀ adbhutā ǀ

ní ǀ ketúnā ǀ jánānām ǀ cikéthe íti ǀ pūta-dakṣasā ǁ

Padapatha Transcription Nonaccented

adha ǀ hi ǀ kāvyā ǀ yuvam ǀ dakṣasya ǀ pūḥ-bhiḥ ǀ adbhutā ǀ

ni ǀ ketunā ǀ janānām ǀ cikethe iti ǀ pūta-dakṣasā ǁ

05.066.05   (Mandala. Sukta. Rik)

4.4.04.05    (Ashtaka. Adhyaya. Varga. Rik)

05.05.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तदृ॒तं पृ॑थिवि बृ॒हच्छ्र॑वए॒ष ऋषी॑णां ।

ज्र॒य॒सा॒नावरं॑ पृ॒थ्वति॑ क्षरंति॒ याम॑भिः ॥

Samhita Devanagari Nonaccented

तदृतं पृथिवि बृहच्छ्रवएष ऋषीणां ।

ज्रयसानावरं पृथ्वति क्षरंति यामभिः ॥

Samhita Transcription Accented

tádṛtám pṛthivi bṛhácchravaeṣá ṛ́ṣīṇām ǀ

jrayasānā́váram pṛthváti kṣaranti yā́mabhiḥ ǁ

Samhita Transcription Nonaccented

tadṛtam pṛthivi bṛhacchravaeṣa ṛṣīṇām ǀ

jrayasānāvaram pṛthvati kṣaranti yāmabhiḥ ǁ

Padapatha Devanagari Accented

तत् । ऋ॒तम् । पृ॒थि॒वि॒ । बृ॒हत् । श्र॒वः॒ऽए॒षे । ऋषी॑णाम् ।

ज्र॒य॒सा॒नौ । अर॑म् । पृ॒थु । अति॑ । क्ष॒र॒न्ति॒ । याम॑ऽभिः ॥

Padapatha Devanagari Nonaccented

तत् । ऋतम् । पृथिवि । बृहत् । श्रवःऽएषे । ऋषीणाम् ।

ज्रयसानौ । अरम् । पृथु । अति । क्षरन्ति । यामऽभिः ॥

Padapatha Transcription Accented

tát ǀ ṛtám ǀ pṛthivi ǀ bṛhát ǀ śravaḥ-eṣé ǀ ṛ́ṣīṇām ǀ

jrayasānáu ǀ áram ǀ pṛthú ǀ áti ǀ kṣaranti ǀ yā́ma-bhiḥ ǁ

Padapatha Transcription Nonaccented

tat ǀ ṛtam ǀ pṛthivi ǀ bṛhat ǀ śravaḥ-eṣe ǀ ṛṣīṇām ǀ

jrayasānau ǀ aram ǀ pṛthu ǀ ati ǀ kṣaranti ǀ yāma-bhiḥ ǁ

05.066.06   (Mandala. Sukta. Rik)

4.4.04.06    (Ashtaka. Adhyaya. Varga. Rik)

05.05.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यद्वा॑मीयचक्षसा॒ मित्र॑ व॒यं च॑ सू॒रयः॑ ।

व्यचि॑ष्ठे बहु॒पाय्ये॒ यते॑महि स्व॒राज्ये॑ ॥

Samhita Devanagari Nonaccented

आ यद्वामीयचक्षसा मित्र वयं च सूरयः ।

व्यचिष्ठे बहुपाय्ये यतेमहि स्वराज्ये ॥

Samhita Transcription Accented

ā́ yádvāmīyacakṣasā mítra vayám ca sūráyaḥ ǀ

vyáciṣṭhe bahupā́yye yátemahi svarā́jye ǁ

Samhita Transcription Nonaccented

ā yadvāmīyacakṣasā mitra vayam ca sūrayaḥ ǀ

vyaciṣṭhe bahupāyye yatemahi svarājye ǁ

Padapatha Devanagari Accented

आ । यत् । वा॒म् । ई॒य॒ऽच॒क्ष॒सा॒ । मित्रा॑ । व॒यम् । च॒ । सू॒रयः॑ ।

व्यचि॑ष्ठे । ब॒हु॒ऽपाय्ये॑ । यते॑महि । स्व॒ऽराज्ये॑ ॥

Padapatha Devanagari Nonaccented

आ । यत् । वाम् । ईयऽचक्षसा । मित्रा । वयम् । च । सूरयः ।

व्यचिष्ठे । बहुऽपाय्ये । यतेमहि । स्वऽराज्ये ॥

Padapatha Transcription Accented

ā́ ǀ yát ǀ vām ǀ īya-cakṣasā ǀ mítrā ǀ vayám ǀ ca ǀ sūráyaḥ ǀ

vyáciṣṭhe ǀ bahu-pā́yye ǀ yátemahi ǀ sva-rā́jye ǁ

Padapatha Transcription Nonaccented

ā ǀ yat ǀ vām ǀ īya-cakṣasā ǀ mitrā ǀ vayam ǀ ca ǀ sūrayaḥ ǀ

vyaciṣṭhe ǀ bahu-pāyye ǀ yatemahi ǀ sva-rājye ǁ