SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 69

 

1. Info

To:    mitra, varuṇa
From:   urucakri ātreya
Metres:   1st set of styles: nicṛttriṣṭup (1, 2); virāṭtrisṭup (3, 4)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.069.01   (Mandala. Sukta. Rik)

4.4.07.01    (Ashtaka. Adhyaya. Varga. Rik)

05.05.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्री रो॑च॒ना व॑रुण॒ त्रीँरु॒त द्यूंत्रीणि॑ मित्र धारयथो॒ रजां॑सि ।

वा॒वृ॒धा॒नाव॒मतिं॑ क्ष॒त्रिय॒स्यानु॑ व्र॒तं रक्ष॑माणावजु॒र्यं ॥

Samhita Devanagari Nonaccented

त्री रोचना वरुण त्रीँरुत द्यूंत्रीणि मित्र धारयथो रजांसि ।

वावृधानावमतिं क्षत्रियस्यानु व्रतं रक्षमाणावजुर्यं ॥

Samhita Transcription Accented

trī́ rocanā́ varuṇa trī́m̐rutá dyū́ntrī́ṇi mitra dhārayatho rájāṃsi ǀ

vāvṛdhānā́vamátim kṣatríyasyā́nu vratám rákṣamāṇāvajuryám ǁ

Samhita Transcription Nonaccented

trī rocanā varuṇa trīm̐ruta dyūntrīṇi mitra dhārayatho rajāṃsi ǀ

vāvṛdhānāvamatim kṣatriyasyānu vratam rakṣamāṇāvajuryam ǁ

Padapatha Devanagari Accented

त्री । रो॒च॒ना । व॒रु॒ण॒ । त्रीन् । उ॒त । द्यून् । त्रीणि॑ । मि॒त्र॒ । धा॒र॒य॒थः॒ । रजां॑सि ।

व॒वृ॒धा॒नौ । अ॒मति॑म् । क्ष॒त्रिय॑स्य । अनु॑ । व्र॒तम् । रक्ष॑माणौ । अ॒जु॒र्यम् ॥

Padapatha Devanagari Nonaccented

त्री । रोचना । वरुण । त्रीन् । उत । द्यून् । त्रीणि । मित्र । धारयथः । रजांसि ।

ववृधानौ । अमतिम् । क्षत्रियस्य । अनु । व्रतम् । रक्षमाणौ । अजुर्यम् ॥

Padapatha Transcription Accented

trī́ ǀ rocanā́ ǀ varuṇa ǀ trī́n ǀ utá ǀ dyū́n ǀ trī́ṇi ǀ mitra ǀ dhārayathaḥ ǀ rájāṃsi ǀ

vavṛdhānáu ǀ amátim ǀ kṣatríyasya ǀ ánu ǀ vratám ǀ rákṣamāṇau ǀ ajuryám ǁ

Padapatha Transcription Nonaccented

trī ǀ rocanā ǀ varuṇa ǀ trīn ǀ uta ǀ dyūn ǀ trīṇi ǀ mitra ǀ dhārayathaḥ ǀ rajāṃsi ǀ

vavṛdhānau ǀ amatim ǀ kṣatriyasya ǀ anu ǀ vratam ǀ rakṣamāṇau ǀ ajuryam ǁ

05.069.02   (Mandala. Sukta. Rik)

4.4.07.02    (Ashtaka. Adhyaya. Varga. Rik)

05.05.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इरा॑वतीर्वरुण धे॒नवो॑ वां॒ मधु॑मद्वां॒ सिंध॑वो मित्र दुह्रे ।

त्रय॑स्तस्थुर्वृष॒भास॑स्तिसृ॒णां धि॒षणा॑नां रेतो॒धा वि द्यु॒मंतः॑ ॥

Samhita Devanagari Nonaccented

इरावतीर्वरुण धेनवो वां मधुमद्वां सिंधवो मित्र दुह्रे ।

त्रयस्तस्थुर्वृषभासस्तिसृणां धिषणानां रेतोधा वि द्युमंतः ॥

Samhita Transcription Accented

írāvatīrvaruṇa dhenávo vām mádhumadvām síndhavo mitra duhre ǀ

tráyastasthurvṛṣabhā́sastisṛṇā́m dhiṣáṇānām retodhā́ ví dyumántaḥ ǁ

Samhita Transcription Nonaccented

irāvatīrvaruṇa dhenavo vām madhumadvām sindhavo mitra duhre ǀ

trayastasthurvṛṣabhāsastisṛṇām dhiṣaṇānām retodhā vi dyumantaḥ ǁ

Padapatha Devanagari Accented

इरा॑ऽवतीः । व॒रु॒ण॒ । धे॒नवः॑ । वा॒म् । मधु॑ऽमत् । वा॒म् । सिन्ध॑वः । मि॒त्र॒ । दु॒ह्रे॒ ।

त्रयः॑ । त॒स्थुः॒ । वृ॒ष॒भासः॑ । ति॒सॄ॒णाम् । धि॒षणा॑नाम् । रे॒तः॒ऽधाः । वि । द्यु॒ऽमन्तः॑ ॥

Padapatha Devanagari Nonaccented

इराऽवतीः । वरुण । धेनवः । वाम् । मधुऽमत् । वाम् । सिन्धवः । मित्र । दुह्रे ।

त्रयः । तस्थुः । वृषभासः । तिसॄणाम् । धिषणानाम् । रेतःऽधाः । वि । द्युऽमन्तः ॥

Padapatha Transcription Accented

írā-vatīḥ ǀ varuṇa ǀ dhenávaḥ ǀ vām ǀ mádhu-mat ǀ vām ǀ síndhavaḥ ǀ mitra ǀ duhre ǀ

tráyaḥ ǀ tasthuḥ ǀ vṛṣabhā́saḥ ǀ tisṝṇā́m ǀ dhiṣáṇānām ǀ retaḥ-dhā́ḥ ǀ ví ǀ dyu-mántaḥ ǁ

Padapatha Transcription Nonaccented

irā-vatīḥ ǀ varuṇa ǀ dhenavaḥ ǀ vām ǀ madhu-mat ǀ vām ǀ sindhavaḥ ǀ mitra ǀ duhre ǀ

trayaḥ ǀ tasthuḥ ǀ vṛṣabhāsaḥ ǀ tisṝṇām ǀ dhiṣaṇānām ǀ retaḥ-dhāḥ ǀ vi ǀ dyu-mantaḥ ǁ

05.069.03   (Mandala. Sukta. Rik)

4.4.07.03    (Ashtaka. Adhyaya. Varga. Rik)

05.05.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रा॒तर्दे॒वीमदि॑तिं जोहवीमि म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य ।

रा॒ये मि॑त्रावरुणा स॒र्वता॒तेळे॑ तो॒काय॒ तन॑याय॒ शं योः ॥

Samhita Devanagari Nonaccented

प्रातर्देवीमदितिं जोहवीमि मध्यंदिन उदिता सूर्यस्य ।

राये मित्रावरुणा सर्वतातेळे तोकाय तनयाय शं योः ॥

Samhita Transcription Accented

prātárdevī́máditim johavīmi madhyáṃdina úditā sū́ryasya ǀ

rāyé mitrāvaruṇā sarvátātéḷe tokā́ya tánayāya śám yóḥ ǁ

Samhita Transcription Nonaccented

prātardevīmaditim johavīmi madhyaṃdina uditā sūryasya ǀ

rāye mitrāvaruṇā sarvatāteḷe tokāya tanayāya śam yoḥ ǁ

Padapatha Devanagari Accented

प्रा॒तः । दे॒वीम् । अदि॑तिम् । जो॒ह॒वी॒मि॒ । म॒ध्यन्दि॑ने । उत्ऽइ॑ता । सूर्य॑स्य ।

रा॒ये । मि॒त्रा॒व॒रु॒णा॒ । स॒र्वऽता॑ता । ईळे॑ । तो॒काय॑ । तन॑याय । शम् । योः ॥

Padapatha Devanagari Nonaccented

प्रातः । देवीम् । अदितिम् । जोहवीमि । मध्यन्दिने । उत्ऽइता । सूर्यस्य ।

राये । मित्रावरुणा । सर्वऽताता । ईळे । तोकाय । तनयाय । शम् । योः ॥

Padapatha Transcription Accented

prātáḥ ǀ devī́m ǀ áditim ǀ johavīmi ǀ madhyándine ǀ út-itā ǀ sū́ryasya ǀ

rāyé ǀ mitrāvaruṇā ǀ sarvá-tātā ǀ ī́ḷe ǀ tokā́ya ǀ tánayāya ǀ śám ǀ yóḥ ǁ

Padapatha Transcription Nonaccented

prātaḥ ǀ devīm ǀ aditim ǀ johavīmi ǀ madhyandine ǀ ut-itā ǀ sūryasya ǀ

rāye ǀ mitrāvaruṇā ǀ sarva-tātā ǀ īḷe ǀ tokāya ǀ tanayāya ǀ śam ǀ yoḥ ǁ

05.069.04   (Mandala. Sukta. Rik)

4.4.07.04    (Ashtaka. Adhyaya. Varga. Rik)

05.05.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या ध॒र्तारा॒ रज॑सो रोच॒नस्यो॒तादि॒त्या दि॒व्या पार्थि॑वस्य ।

न वां॑ दे॒वा अ॒मृता॒ आ मि॑नंति व्र॒तानि॑ मित्रावरुणा ध्रु॒वाणि॑ ॥

Samhita Devanagari Nonaccented

या धर्तारा रजसो रोचनस्योतादित्या दिव्या पार्थिवस्य ।

न वां देवा अमृता आ मिनंति व्रतानि मित्रावरुणा ध्रुवाणि ॥

Samhita Transcription Accented

yā́ dhartā́rā rájaso rocanásyotā́dityā́ divyā́ pā́rthivasya ǀ

ná vām devā́ amṛ́tā ā́ minanti vratā́ni mitrāvaruṇā dhruvā́ṇi ǁ

Samhita Transcription Nonaccented

yā dhartārā rajaso rocanasyotādityā divyā pārthivasya ǀ

na vām devā amṛtā ā minanti vratāni mitrāvaruṇā dhruvāṇi ǁ

Padapatha Devanagari Accented

या । ध॒र्तारा॑ । रज॑सः । रो॒च॒नस्य॑ । उ॒त । आ॒दि॒त्या । दि॒व्या । पार्थि॑वस्य ।

न । वा॒म् । दे॒वाः । अ॒मृताः॑ । आ । मि॒न॒न्ति॒ । व्र॒तानि॑ । मि॒त्रा॒व॒रु॒णा॒ । ध्रु॒वाणि॑ ॥

Padapatha Devanagari Nonaccented

या । धर्तारा । रजसः । रोचनस्य । उत । आदित्या । दिव्या । पार्थिवस्य ।

न । वाम् । देवाः । अमृताः । आ । मिनन्ति । व्रतानि । मित्रावरुणा । ध्रुवाणि ॥

Padapatha Transcription Accented

yā́ ǀ dhartā́rā ǀ rájasaḥ ǀ rocanásya ǀ utá ǀ ādityā́ ǀ divyā́ ǀ pā́rthivasya ǀ

ná ǀ vām ǀ devā́ḥ ǀ amṛ́tāḥ ǀ ā́ ǀ minanti ǀ vratā́ni ǀ mitrāvaruṇā ǀ dhruvā́ṇi ǁ

Padapatha Transcription Nonaccented

yā ǀ dhartārā ǀ rajasaḥ ǀ rocanasya ǀ uta ǀ ādityā ǀ divyā ǀ pārthivasya ǀ

na ǀ vām ǀ devāḥ ǀ amṛtāḥ ǀ ā ǀ minanti ǀ vratāni ǀ mitrāvaruṇā ǀ dhruvāṇi ǁ