SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 73

 

1. Info

To:    aśvins
From:   paura ātreya
Metres:   1st set of styles: nicṛdanuṣṭup (1, 2, 4, 5, 7); anuṣṭup (3, 6, 8, 9); virāḍanuṣṭup (10)

2nd set of styles: anuṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.073.01   (Mandala. Sukta. Rik)

4.4.11.01    (Ashtaka. Adhyaya. Varga. Rik)

05.06.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद॒द्य स्थः प॑रा॒वति॒ यद॑र्वा॒वत्य॑श्विना ।

यद्वा॑ पु॒रू पु॑रुभुजा॒ यदं॒तरि॑क्ष॒ आ ग॑तं ॥

Samhita Devanagari Nonaccented

यदद्य स्थः परावति यदर्वावत्यश्विना ।

यद्वा पुरू पुरुभुजा यदंतरिक्ष आ गतं ॥

Samhita Transcription Accented

yádadyá stháḥ parāváti yádarvāvátyaśvinā ǀ

yádvā purū́ purubhujā yádantárikṣa ā́ gatam ǁ

Samhita Transcription Nonaccented

yadadya sthaḥ parāvati yadarvāvatyaśvinā ǀ

yadvā purū purubhujā yadantarikṣa ā gatam ǁ

Padapatha Devanagari Accented

यत् । अ॒द्य । स्थः । प॒रा॒ऽवति॑ । यत् । अ॒र्वा॒ऽवति॑ । अ॒श्वि॒ना॒ ।

यत् । वा॒ । पु॒रु । पु॒रु॒ऽभु॒जा॒ । यत् । अ॒न्तरि॑क्षे । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

यत् । अद्य । स्थः । पराऽवति । यत् । अर्वाऽवति । अश्विना ।

यत् । वा । पुरु । पुरुऽभुजा । यत् । अन्तरिक्षे । आ । गतम् ॥

Padapatha Transcription Accented

yát ǀ adyá ǀ stháḥ ǀ parā-váti ǀ yát ǀ arvā-váti ǀ aśvinā ǀ

yát ǀ vā ǀ purú ǀ puru-bhujā ǀ yát ǀ antárikṣe ǀ ā́ ǀ gatam ǁ

Padapatha Transcription Nonaccented

yat ǀ adya ǀ sthaḥ ǀ parā-vati ǀ yat ǀ arvā-vati ǀ aśvinā ǀ

yat ǀ vā ǀ puru ǀ puru-bhujā ǀ yat ǀ antarikṣe ǀ ā ǀ gatam ǁ

05.073.02   (Mandala. Sukta. Rik)

4.4.11.02    (Ashtaka. Adhyaya. Varga. Rik)

05.06.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒ह त्या पु॑रु॒भूत॑मा पु॒रू दंसां॑सि॒ बिभ्र॑ता ।

व॒र॒स्या या॒म्यध्रि॑गू हु॒वे तु॒विष्ट॑मा भु॒जे ॥

Samhita Devanagari Nonaccented

इह त्या पुरुभूतमा पुरू दंसांसि बिभ्रता ।

वरस्या याम्यध्रिगू हुवे तुविष्टमा भुजे ॥

Samhita Transcription Accented

ihá tyā́ purubhū́tamā purū́ dáṃsāṃsi bíbhratā ǀ

varasyā́ yāmyádhrigū huvé tuvíṣṭamā bhujé ǁ

Samhita Transcription Nonaccented

iha tyā purubhūtamā purū daṃsāṃsi bibhratā ǀ

varasyā yāmyadhrigū huve tuviṣṭamā bhuje ǁ

Padapatha Devanagari Accented

इ॒ह । त्या । पु॒रु॒ऽभूत॑मा । पु॒रु । दंसां॑सि । बिभ्र॑ता ।

व॒र॒स्या । या॒मि॒ । अध्रि॑गू॒ इत्यध्रि॑ऽगू । हु॒वे । तु॒विःऽत॑मा । भु॒जे ॥

Padapatha Devanagari Nonaccented

इह । त्या । पुरुऽभूतमा । पुरु । दंसांसि । बिभ्रता ।

वरस्या । यामि । अध्रिगू इत्यध्रिऽगू । हुवे । तुविःऽतमा । भुजे ॥

Padapatha Transcription Accented

ihá ǀ tyā́ ǀ puru-bhū́tamā ǀ purú ǀ dáṃsāṃsi ǀ bíbhratā ǀ

varasyā́ ǀ yāmi ǀ ádhrigū ítyadhri-gū ǀ huvé ǀ tuvíḥ-tamā ǀ bhujé ǁ

Padapatha Transcription Nonaccented

iha ǀ tyā ǀ puru-bhūtamā ǀ puru ǀ daṃsāṃsi ǀ bibhratā ǀ

varasyā ǀ yāmi ǀ adhrigū ityadhri-gū ǀ huve ǀ tuviḥ-tamā ǀ bhuje ǁ

05.073.03   (Mandala. Sukta. Rik)

4.4.11.03    (Ashtaka. Adhyaya. Varga. Rik)

05.06.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ई॒र्मान्यद्वपु॑षे॒ वपु॑श्च॒क्रं रथ॑स्य येमथुः ।

पर्य॒न्या नाहु॑षा यु॒गा म॒ह्ना रजां॑सि दीयथः ॥

Samhita Devanagari Nonaccented

ईर्मान्यद्वपुषे वपुश्चक्रं रथस्य येमथुः ।

पर्यन्या नाहुषा युगा मह्ना रजांसि दीयथः ॥

Samhita Transcription Accented

īrmā́nyádvápuṣe vápuścakrám ráthasya yemathuḥ ǀ

páryanyā́ nā́huṣā yugā́ mahnā́ rájāṃsi dīyathaḥ ǁ

Samhita Transcription Nonaccented

īrmānyadvapuṣe vapuścakram rathasya yemathuḥ ǀ

paryanyā nāhuṣā yugā mahnā rajāṃsi dīyathaḥ ǁ

Padapatha Devanagari Accented

ई॒र्मा । अ॒न्यत् । वपु॑षे । वपुः॑ । च॒क्रम् । रथ॑स्य । ये॒म॒थुः॒ ।

परि॑ । अ॒न्या । नाहु॑षा । यु॒गा । म॒ह्ना । रजां॑सि । दी॒य॒थः॒ ॥

Padapatha Devanagari Nonaccented

ईर्मा । अन्यत् । वपुषे । वपुः । चक्रम् । रथस्य । येमथुः ।

परि । अन्या । नाहुषा । युगा । मह्ना । रजांसि । दीयथः ॥

Padapatha Transcription Accented

īrmā́ ǀ anyát ǀ vápuṣe ǀ vápuḥ ǀ cakrám ǀ ráthasya ǀ yemathuḥ ǀ

pári ǀ anyā́ ǀ nā́huṣā ǀ yugā́ ǀ mahnā́ ǀ rájāṃsi ǀ dīyathaḥ ǁ

Padapatha Transcription Nonaccented

īrmā ǀ anyat ǀ vapuṣe ǀ vapuḥ ǀ cakram ǀ rathasya ǀ yemathuḥ ǀ

pari ǀ anyā ǀ nāhuṣā ǀ yugā ǀ mahnā ǀ rajāṃsi ǀ dīyathaḥ ǁ

05.073.04   (Mandala. Sukta. Rik)

4.4.11.04    (Ashtaka. Adhyaya. Varga. Rik)

05.06.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तदू॒ षु वा॑मे॒ना कृ॒तं विश्वा॒ यद्वा॒मनु॒ ष्टवे॑ ।

नाना॑ जा॒ताव॑रे॒पसा॒ सम॒स्मे बंधु॒मेय॑थुः ॥

Samhita Devanagari Nonaccented

तदू षु वामेना कृतं विश्वा यद्वामनु ष्टवे ।

नाना जातावरेपसा समस्मे बंधुमेयथुः ॥

Samhita Transcription Accented

tádū ṣú vāmenā́ kṛtám víśvā yádvāmánu ṣṭáve ǀ

nā́nā jātā́varepásā sámasmé bándhuméyathuḥ ǁ

Samhita Transcription Nonaccented

tadū ṣu vāmenā kṛtam viśvā yadvāmanu ṣṭave ǀ

nānā jātāvarepasā samasme bandhumeyathuḥ ǁ

Padapatha Devanagari Accented

तत् । ऊं॒ इति॑ । सु । वा॒म् । ए॒ना । कृ॒तम् । विश्वा॑ । यत् । वा॒म् । अनु॑ । स्तवे॑ ।

नाना॑ । जा॒तौ । अ॒रे॒पसा॑ । सम् । अ॒स्मे इति॑ । बन्धु॑म् । आ । ई॒य॒थुः॒ ॥

Padapatha Devanagari Nonaccented

तत् । ऊं इति । सु । वाम् । एना । कृतम् । विश्वा । यत् । वाम् । अनु । स्तवे ।

नाना । जातौ । अरेपसा । सम् । अस्मे इति । बन्धुम् । आ । ईयथुः ॥

Padapatha Transcription Accented

tát ǀ ūṃ íti ǀ sú ǀ vām ǀ enā́ ǀ kṛtám ǀ víśvā ǀ yát ǀ vām ǀ ánu ǀ stáve ǀ

nā́nā ǀ jātáu ǀ arepásā ǀ sám ǀ asmé íti ǀ bándhum ǀ ā́ ǀ īyathuḥ ǁ

Padapatha Transcription Nonaccented

tat ǀ ūṃ iti ǀ su ǀ vām ǀ enā ǀ kṛtam ǀ viśvā ǀ yat ǀ vām ǀ anu ǀ stave ǀ

nānā ǀ jātau ǀ arepasā ǀ sam ǀ asme iti ǀ bandhum ǀ ā ǀ īyathuḥ ǁ

05.073.05   (Mandala. Sukta. Rik)

4.4.11.05    (Ashtaka. Adhyaya. Varga. Rik)

05.06.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यद्वां॑ सू॒र्या रथं॒ तिष्ठ॑द्रघु॒ष्यदं॒ सदा॑ ।

परि॑ वामरु॒षा वयो॑ घृ॒णा व॑रंत आ॒तपः॑ ॥

Samhita Devanagari Nonaccented

आ यद्वां सूर्या रथं तिष्ठद्रघुष्यदं सदा ।

परि वामरुषा वयो घृणा वरंत आतपः ॥

Samhita Transcription Accented

ā́ yádvām sūryā́ rátham tíṣṭhadraghuṣyádam sádā ǀ

pári vāmaruṣā́ váyo ghṛṇā́ varanta ātápaḥ ǁ

Samhita Transcription Nonaccented

ā yadvām sūryā ratham tiṣṭhadraghuṣyadam sadā ǀ

pari vāmaruṣā vayo ghṛṇā varanta ātapaḥ ǁ

Padapatha Devanagari Accented

आ । यत् । वा॒म् । सू॒र्या । रथ॑म् । तिष्ठ॑त् । र॒घु॒ऽस्यद॑म् । सदा॑ ।

परि॑ । वा॒म् । अ॒रु॒षाः । वयः॑ । घृ॒णा । व॒र॒न्ते॒ । आ॒ऽतपः॑ ॥

Padapatha Devanagari Nonaccented

आ । यत् । वाम् । सूर्या । रथम् । तिष्ठत् । रघुऽस्यदम् । सदा ।

परि । वाम् । अरुषाः । वयः । घृणा । वरन्ते । आऽतपः ॥

Padapatha Transcription Accented

ā́ ǀ yát ǀ vām ǀ sūryā́ ǀ rátham ǀ tíṣṭhat ǀ raghu-syádam ǀ sádā ǀ

pári ǀ vām ǀ aruṣā́ḥ ǀ váyaḥ ǀ ghṛṇā́ ǀ varante ǀ ā-tápaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ yat ǀ vām ǀ sūryā ǀ ratham ǀ tiṣṭhat ǀ raghu-syadam ǀ sadā ǀ

pari ǀ vām ǀ aruṣāḥ ǀ vayaḥ ǀ ghṛṇā ǀ varante ǀ ā-tapaḥ ǁ

05.073.06   (Mandala. Sukta. Rik)

4.4.12.01    (Ashtaka. Adhyaya. Varga. Rik)

05.06.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वोरत्रि॑श्चिकेतति॒ नरा॑ सु॒म्नेन॒ चेत॑सा ।

घ॒र्मं यद्वा॑मरे॒पसं॒ नास॑त्या॒स्ना भु॑र॒ण्यति॑ ॥

Samhita Devanagari Nonaccented

युवोरत्रिश्चिकेतति नरा सुम्नेन चेतसा ।

घर्मं यद्वामरेपसं नासत्यास्ना भुरण्यति ॥

Samhita Transcription Accented

yuvórátriściketati nárā sumnéna cétasā ǀ

gharmám yádvāmarepásam nā́satyāsnā́ bhuraṇyáti ǁ

Samhita Transcription Nonaccented

yuvoratriściketati narā sumnena cetasā ǀ

gharmam yadvāmarepasam nāsatyāsnā bhuraṇyati ǁ

Padapatha Devanagari Accented

यु॒वोः । अत्रिः॑ । चि॒के॒त॒ति॒ । नरा॑ । सु॒म्नेन॑ । चेत॑सा ।

घ॒र्मम् । यत् । वा॒म् । अ॒रे॒पस॑म् । नास॑त्या । आ॒स्ना । भु॒र॒ण्यति॑ ॥

Padapatha Devanagari Nonaccented

युवोः । अत्रिः । चिकेतति । नरा । सुम्नेन । चेतसा ।

घर्मम् । यत् । वाम् । अरेपसम् । नासत्या । आस्ना । भुरण्यति ॥

Padapatha Transcription Accented

yuvóḥ ǀ átriḥ ǀ ciketati ǀ nárā ǀ sumnéna ǀ cétasā ǀ

gharmám ǀ yát ǀ vām ǀ arepásam ǀ nā́satyā ǀ āsnā́ ǀ bhuraṇyáti ǁ

Padapatha Transcription Nonaccented

yuvoḥ ǀ atriḥ ǀ ciketati ǀ narā ǀ sumnena ǀ cetasā ǀ

gharmam ǀ yat ǀ vām ǀ arepasam ǀ nāsatyā ǀ āsnā ǀ bhuraṇyati ǁ

05.073.07   (Mandala. Sukta. Rik)

4.4.12.02    (Ashtaka. Adhyaya. Varga. Rik)

05.06.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒ग्रो वां॑ ककु॒हो य॒यिः शृ॒ण्वे यामे॑षु संत॒निः ।

यद्वां॒ दंसो॑भिरश्वि॒नात्रि॑र्नराव॒वर्त॑ति ॥

Samhita Devanagari Nonaccented

उग्रो वां ककुहो ययिः शृण्वे यामेषु संतनिः ।

यद्वां दंसोभिरश्विनात्रिर्नराववर्तति ॥

Samhita Transcription Accented

ugró vām kakuhó yayíḥ śṛṇvé yā́meṣu saṃtaníḥ ǀ

yádvām dáṃsobhiraśvinā́trirnarāvavártati ǁ

Samhita Transcription Nonaccented

ugro vām kakuho yayiḥ śṛṇve yāmeṣu saṃtaniḥ ǀ

yadvām daṃsobhiraśvinātrirnarāvavartati ǁ

Padapatha Devanagari Accented

उ॒ग्रः । वा॒म् । क॒कु॒हः । य॒यिः । शृ॒ण्वे । यामे॑षु । स॒म्ऽत॒निः ।

यत् । वा॒म् । दंसः॑ऽभिः । अ॒श्वि॒ना॒ । अत्रिः॑ । न॒रा॒ । आ॒ऽव॒वर्त॑ति ॥

Padapatha Devanagari Nonaccented

उग्रः । वाम् । ककुहः । ययिः । शृण्वे । यामेषु । सम्ऽतनिः ।

यत् । वाम् । दंसःऽभिः । अश्विना । अत्रिः । नरा । आऽववर्तति ॥

Padapatha Transcription Accented

ugráḥ ǀ vām ǀ kakuháḥ ǀ yayíḥ ǀ śṛṇvé ǀ yā́meṣu ǀ sam-taníḥ ǀ

yát ǀ vām ǀ dáṃsaḥ-bhiḥ ǀ aśvinā ǀ átriḥ ǀ narā ǀ ā-vavártati ǁ

Padapatha Transcription Nonaccented

ugraḥ ǀ vām ǀ kakuhaḥ ǀ yayiḥ ǀ śṛṇve ǀ yāmeṣu ǀ sam-taniḥ ǀ

yat ǀ vām ǀ daṃsaḥ-bhiḥ ǀ aśvinā ǀ atriḥ ǀ narā ǀ ā-vavartati ǁ

05.073.08   (Mandala. Sukta. Rik)

4.4.12.03    (Ashtaka. Adhyaya. Varga. Rik)

05.06.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मध्व॑ ऊ॒ षु म॑धूयुवा॒ रुद्रा॒ सिष॑क्ति पि॒प्युषी॑ ।

यत्स॑मु॒द्राति॒ पर्ष॑थः प॒क्वाः पृक्षो॑ भरंत वां ॥

Samhita Devanagari Nonaccented

मध्व ऊ षु मधूयुवा रुद्रा सिषक्ति पिप्युषी ।

यत्समुद्राति पर्षथः पक्वाः पृक्षो भरंत वां ॥

Samhita Transcription Accented

mádhva ū ṣú madhūyuvā rúdrā síṣakti pipyúṣī ǀ

yátsamudrā́ti párṣathaḥ pakvā́ḥ pṛ́kṣo bharanta vām ǁ

Samhita Transcription Nonaccented

madhva ū ṣu madhūyuvā rudrā siṣakti pipyuṣī ǀ

yatsamudrāti parṣathaḥ pakvāḥ pṛkṣo bharanta vām ǁ

Padapatha Devanagari Accented

मध्वः॑ । ऊं॒ इति॑ । सु । म॒धु॒ऽयु॒वा॒ । रुद्रा॑ । सिस॑क्ति । पि॒प्युषी॑ ।

यत् । स॒मु॒द्रा । अति॑ । पर्ष॑थः । प॒क्वाः । पृक्षः॑ । भ॒र॒न्त॒ । वा॒म् ॥

Padapatha Devanagari Nonaccented

मध्वः । ऊं इति । सु । मधुऽयुवा । रुद्रा । सिसक्ति । पिप्युषी ।

यत् । समुद्रा । अति । पर्षथः । पक्वाः । पृक्षः । भरन्त । वाम् ॥

Padapatha Transcription Accented

mádhvaḥ ǀ ūṃ íti ǀ sú ǀ madhu-yuvā ǀ rúdrā ǀ sísakti ǀ pipyúṣī ǀ

yát ǀ samudrā́ ǀ áti ǀ párṣathaḥ ǀ pakvā́ḥ ǀ pṛ́kṣaḥ ǀ bharanta ǀ vām ǁ

Padapatha Transcription Nonaccented

madhvaḥ ǀ ūṃ iti ǀ su ǀ madhu-yuvā ǀ rudrā ǀ sisakti ǀ pipyuṣī ǀ

yat ǀ samudrā ǀ ati ǀ parṣathaḥ ǀ pakvāḥ ǀ pṛkṣaḥ ǀ bharanta ǀ vām ǁ

05.073.09   (Mandala. Sukta. Rik)

4.4.12.04    (Ashtaka. Adhyaya. Varga. Rik)

05.06.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒त्यमिद्वा उ॑ अश्विना यु॒वामा॑हुर्मयो॒भुवा॑ ।

ता याम॑न्याम॒हूत॑मा॒ याम॒न्ना मृ॑ळ॒यत्त॑मा ॥

Samhita Devanagari Nonaccented

सत्यमिद्वा उ अश्विना युवामाहुर्मयोभुवा ।

ता यामन्यामहूतमा यामन्ना मृळयत्तमा ॥

Samhita Transcription Accented

satyámídvā́ u aśvinā yuvā́māhurmayobhúvā ǀ

tā́ yā́manyāmahū́tamā yā́mannā́ mṛḷayáttamā ǁ

Samhita Transcription Nonaccented

satyamidvā u aśvinā yuvāmāhurmayobhuvā ǀ

tā yāmanyāmahūtamā yāmannā mṛḷayattamā ǁ

Padapatha Devanagari Accented

स॒त्यम् । इत् । वै । ऊं॒ इति॑ । अ॒श्वि॒ना॒ । यु॒वाम् । आ॒हुः॒ । म॒यः॒ऽभुवा॑ ।

ता । याम॑न् । या॒म॒ऽहूत॑मा । याम॑न् । आ । मृ॒ळ॒यत्ऽत॑मा ॥

Padapatha Devanagari Nonaccented

सत्यम् । इत् । वै । ऊं इति । अश्विना । युवाम् । आहुः । मयःऽभुवा ।

ता । यामन् । यामऽहूतमा । यामन् । आ । मृळयत्ऽतमा ॥

Padapatha Transcription Accented

satyám ǀ ít ǀ vái ǀ ūṃ íti ǀ aśvinā ǀ yuvā́m ǀ āhuḥ ǀ mayaḥ-bhúvā ǀ

tā́ ǀ yā́man ǀ yāma-hū́tamā ǀ yā́man ǀ ā́ ǀ mṛḷayát-tamā ǁ

Padapatha Transcription Nonaccented

satyam ǀ it ǀ vai ǀ ūṃ iti ǀ aśvinā ǀ yuvām ǀ āhuḥ ǀ mayaḥ-bhuvā ǀ

tā ǀ yāman ǀ yāma-hūtamā ǀ yāman ǀ ā ǀ mṛḷayat-tamā ǁ

05.073.10   (Mandala. Sukta. Rik)

4.4.12.05    (Ashtaka. Adhyaya. Varga. Rik)

05.06.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मा ब्रह्मा॑णि॒ वर्ध॑ना॒श्विभ्यां॑ संतु॒ शंत॑मा ।

या तक्षा॑म॒ रथाँ॑ इ॒वावो॑चाम बृ॒हन्नमः॑ ॥

Samhita Devanagari Nonaccented

इमा ब्रह्माणि वर्धनाश्विभ्यां संतु शंतमा ।

या तक्षाम रथाँ इवावोचाम बृहन्नमः ॥

Samhita Transcription Accented

imā́ bráhmāṇi várdhanāśvíbhyām santu śáṃtamā ǀ

yā́ tákṣāma ráthām̐ ivā́vocāma bṛhánnámaḥ ǁ

Samhita Transcription Nonaccented

imā brahmāṇi vardhanāśvibhyām santu śaṃtamā ǀ

yā takṣāma rathām̐ ivāvocāma bṛhannamaḥ ǁ

Padapatha Devanagari Accented

इ॒मा । ब्रह्मा॑णि । वर्ध॑ना । अ॒श्विऽभ्या॑म् । स॒न्तु॒ । शम्ऽत॑मा ।

या । तक्षा॑म । रथा॑न्ऽइव । अवो॑चाम । बृ॒हत् । नमः॑ ॥

Padapatha Devanagari Nonaccented

इमा । ब्रह्माणि । वर्धना । अश्विऽभ्याम् । सन्तु । शम्ऽतमा ।

या । तक्षाम । रथान्ऽइव । अवोचाम । बृहत् । नमः ॥

Padapatha Transcription Accented

imā́ ǀ bráhmāṇi ǀ várdhanā ǀ aśví-bhyām ǀ santu ǀ śám-tamā ǀ

yā́ ǀ tákṣāma ǀ ráthān-iva ǀ ávocāma ǀ bṛhát ǀ námaḥ ǁ

Padapatha Transcription Nonaccented

imā ǀ brahmāṇi ǀ vardhanā ǀ aśvi-bhyām ǀ santu ǀ śam-tamā ǀ

yā ǀ takṣāma ǀ rathān-iva ǀ avocāma ǀ bṛhat ǀ namaḥ ǁ