SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 74

 

1. Info

To:    aśvins
From:   paura ātreya
Metres:   1st set of styles: virāḍanuṣṭup (1, 2, 10); nicṛdanuṣṭup (4-6); anuṣṭup (3); virāḍuṣnik (7); nicṛduṣṇik (8); nicrṛdanuṣṭup (9)

2nd set of styles: anuṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.074.01   (Mandala. Sukta. Rik)

4.4.13.01    (Ashtaka. Adhyaya. Varga. Rik)

05.06.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कूष्ठो॑ देवावश्विना॒द्या दि॒वो म॑नावसू ।

तच्छ्र॑वथो वृषण्वसू॒ अत्रि॑र्वा॒मा वि॑वासति ॥

Samhita Devanagari Nonaccented

कूष्ठो देवावश्विनाद्या दिवो मनावसू ।

तच्छ्रवथो वृषण्वसू अत्रिर्वामा विवासति ॥

Samhita Transcription Accented

kū́ṣṭho devāvaśvinādyā́ divó manāvasū ǀ

tácchravatho vṛṣaṇvasū átrirvāmā́ vivāsati ǁ

Samhita Transcription Nonaccented

kūṣṭho devāvaśvinādyā divo manāvasū ǀ

tacchravatho vṛṣaṇvasū atrirvāmā vivāsati ǁ

Padapatha Devanagari Accented

कूऽस्थः॑ । दे॒वौ॒ । अ॒श्वि॒ना॒ । अ॒द्य । दि॒वः । म॒ना॒व॒सू॒ इति॑ ।

तत् । श्र॒व॒थः॒ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । अत्रिः॑ । वा॒म् । आ । वि॒वा॒स॒ति॒ ॥

Padapatha Devanagari Nonaccented

कूऽस्थः । देवौ । अश्विना । अद्य । दिवः । मनावसू इति ।

तत् । श्रवथः । वृषण्वसू इति वृषण्ऽवसू । अत्रिः । वाम् । आ । विवासति ॥

Padapatha Transcription Accented

kū́-sthaḥ ǀ devau ǀ aśvinā ǀ adyá ǀ diváḥ ǀ manāvasū íti ǀ

tát ǀ śravathaḥ ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ átriḥ ǀ vām ǀ ā́ ǀ vivāsati ǁ

Padapatha Transcription Nonaccented

kū-sthaḥ ǀ devau ǀ aśvinā ǀ adya ǀ divaḥ ǀ manāvasū iti ǀ

tat ǀ śravathaḥ ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ atriḥ ǀ vām ǀ ā ǀ vivāsati ǁ

05.074.02   (Mandala. Sukta. Rik)

4.4.13.02    (Ashtaka. Adhyaya. Varga. Rik)

05.06.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कुह॒ त्या कुह॒ नु श्रु॒ता दि॒वि दे॒वा नास॑त्या ।

कस्मि॒न्ना य॑तथो॒ जने॒ को वां॑ न॒दीनां॒ सचा॑ ॥

Samhita Devanagari Nonaccented

कुह त्या कुह नु श्रुता दिवि देवा नासत्या ।

कस्मिन्ना यतथो जने को वां नदीनां सचा ॥

Samhita Transcription Accented

kúha tyā́ kúha nú śrutā́ diví devā́ nā́satyā ǀ

kásminnā́ yatatho jáne kó vām nadī́nām sácā ǁ

Samhita Transcription Nonaccented

kuha tyā kuha nu śrutā divi devā nāsatyā ǀ

kasminnā yatatho jane ko vām nadīnām sacā ǁ

Padapatha Devanagari Accented

कुह॑ । त्या । कुह॑ । नु । श्रु॒ता । दि॒वि । दे॒वा । नास॑त्या ।

कस्मि॑न् । आ । य॒त॒थः॒ । जने॑ । कः । वा॒म् । न॒दीना॑म् । सचा॑ ॥

Padapatha Devanagari Nonaccented

कुह । त्या । कुह । नु । श्रुता । दिवि । देवा । नासत्या ।

कस्मिन् । आ । यतथः । जने । कः । वाम् । नदीनाम् । सचा ॥

Padapatha Transcription Accented

kúha ǀ tyā́ ǀ kúha ǀ nú ǀ śrutā́ ǀ diví ǀ devā́ ǀ nā́satyā ǀ

kásmin ǀ ā́ ǀ yatathaḥ ǀ jáne ǀ káḥ ǀ vām ǀ nadī́nām ǀ sácā ǁ

Padapatha Transcription Nonaccented

kuha ǀ tyā ǀ kuha ǀ nu ǀ śrutā ǀ divi ǀ devā ǀ nāsatyā ǀ

kasmin ǀ ā ǀ yatathaḥ ǀ jane ǀ kaḥ ǀ vām ǀ nadīnām ǀ sacā ǁ

05.074.03   (Mandala. Sukta. Rik)

4.4.13.03    (Ashtaka. Adhyaya. Varga. Rik)

05.06.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कं या॑थः॒ कं ह॑ गच्छथः॒ कमच्छा॑ युंजाथे॒ रथं॑ ।

कस्य॒ ब्रह्मा॑णि रण्यथो व॒यं वा॑मुश्मसी॒ष्टये॑ ॥

Samhita Devanagari Nonaccented

कं याथः कं ह गच्छथः कमच्छा युंजाथे रथं ।

कस्य ब्रह्माणि रण्यथो वयं वामुश्मसीष्टये ॥

Samhita Transcription Accented

kám yāthaḥ kám ha gacchathaḥ kámácchā yuñjāthe rátham ǀ

kásya bráhmāṇi raṇyatho vayám vāmuśmasīṣṭáye ǁ

Samhita Transcription Nonaccented

kam yāthaḥ kam ha gacchathaḥ kamacchā yuñjāthe ratham ǀ

kasya brahmāṇi raṇyatho vayam vāmuśmasīṣṭaye ǁ

Padapatha Devanagari Accented

कम् । या॒थः॒ । कम् । ह॒ । ग॒च्छ॒थः॒ । कम् । अच्छ॑ । यु॒ञ्जा॒थे॒ इति॑ । रथ॑म् ।

कस्य॑ । ब्रह्मा॑णि । र॒ण्य॒थः॒ । व॒यम् । वा॒म् । उ॒श्म॒सि॒ । इ॒ष्टये॑ ॥

Padapatha Devanagari Nonaccented

कम् । याथः । कम् । ह । गच्छथः । कम् । अच्छ । युञ्जाथे इति । रथम् ।

कस्य । ब्रह्माणि । रण्यथः । वयम् । वाम् । उश्मसि । इष्टये ॥

Padapatha Transcription Accented

kám ǀ yāthaḥ ǀ kám ǀ ha ǀ gacchathaḥ ǀ kám ǀ áccha ǀ yuñjāthe íti ǀ rátham ǀ

kásya ǀ bráhmāṇi ǀ raṇyathaḥ ǀ vayám ǀ vām ǀ uśmasi ǀ iṣṭáye ǁ

Padapatha Transcription Nonaccented

kam ǀ yāthaḥ ǀ kam ǀ ha ǀ gacchathaḥ ǀ kam ǀ accha ǀ yuñjāthe iti ǀ ratham ǀ

kasya ǀ brahmāṇi ǀ raṇyathaḥ ǀ vayam ǀ vām ǀ uśmasi ǀ iṣṭaye ǁ

05.074.04   (Mandala. Sukta. Rik)

4.4.13.04    (Ashtaka. Adhyaya. Varga. Rik)

05.06.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पौ॒रं चि॒द्ध्यु॑द॒प्रुतं॒ पौर॑ पौ॒राय॒ जिन्व॑थः ।

यदीं॑ गृभी॒तता॑तये सिं॒हमि॑व द्रु॒हस्प॒दे ॥

Samhita Devanagari Nonaccented

पौरं चिद्ध्युदप्रुतं पौर पौराय जिन्वथः ।

यदीं गृभीततातये सिंहमिव द्रुहस्पदे ॥

Samhita Transcription Accented

paurám ciddhyúdaprútam páura paurā́ya jínvathaḥ ǀ

yádīm gṛbhītátātaye siṃhámiva druháspadé ǁ

Samhita Transcription Nonaccented

pauram ciddhyudaprutam paura paurāya jinvathaḥ ǀ

yadīm gṛbhītatātaye siṃhamiva druhaspade ǁ

Padapatha Devanagari Accented

पौ॒रम् । चि॒त् । हि । उ॒द॒ऽप्रुत॑म् । पौर॑ । पौ॒राय॑ । जिन्व॑थः ।

यत् । ई॒म् । गृ॒भी॒तऽता॑तये । सिं॒हम्ऽइ॑व । द्रु॒हः । प॒दे ॥

Padapatha Devanagari Nonaccented

पौरम् । चित् । हि । उदऽप्रुतम् । पौर । पौराय । जिन्वथः ।

यत् । ईम् । गृभीतऽतातये । सिंहम्ऽइव । द्रुहः । पदे ॥

Padapatha Transcription Accented

paurám ǀ cit ǀ hí ǀ uda-prútam ǀ páura ǀ paurā́ya ǀ jínvathaḥ ǀ

yát ǀ īm ǀ gṛbhītá-tātaye ǀ siṃhám-iva ǀ druháḥ ǀ padé ǁ

Padapatha Transcription Nonaccented

pauram ǀ cit ǀ hi ǀ uda-prutam ǀ paura ǀ paurāya ǀ jinvathaḥ ǀ

yat ǀ īm ǀ gṛbhīta-tātaye ǀ siṃham-iva ǀ druhaḥ ǀ pade ǁ

05.074.05   (Mandala. Sukta. Rik)

4.4.13.05    (Ashtaka. Adhyaya. Varga. Rik)

05.06.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र च्यवा॑नाज्जुजु॒रुषो॑ व॒व्रिमत्कं॒ न मुं॑चथः ।

युवा॒ यदी॑ कृ॒थः पुन॒रा काम॑मृण्वे व॒ध्वः॑ ॥

Samhita Devanagari Nonaccented

प्र च्यवानाज्जुजुरुषो वव्रिमत्कं न मुंचथः ।

युवा यदी कृथः पुनरा काममृण्वे वध्वः ॥

Samhita Transcription Accented

prá cyávānājjujurúṣo vavrímátkam ná muñcathaḥ ǀ

yúvā yádī kṛtháḥ púnarā́ kā́mamṛṇve vadhváḥ ǁ

Samhita Transcription Nonaccented

pra cyavānājjujuruṣo vavrimatkam na muñcathaḥ ǀ

yuvā yadī kṛthaḥ punarā kāmamṛṇve vadhvaḥ ǁ

Padapatha Devanagari Accented

प्र । च्यवा॑नात् । जु॒जु॒रुषः॑ । व॒व्रिम् । अत्क॑म् । न । मु॒ञ्च॒थः॒ ।

युवा॑ । यदि॑ । कृ॒थः । पुनः॑ । आ । काम॑म् । ऋ॒ण्वे॒ । व॒ध्वः॑ ॥

Padapatha Devanagari Nonaccented

प्र । च्यवानात् । जुजुरुषः । वव्रिम् । अत्कम् । न । मुञ्चथः ।

युवा । यदि । कृथः । पुनः । आ । कामम् । ऋण्वे । वध्वः ॥

Padapatha Transcription Accented

prá ǀ cyávānāt ǀ jujurúṣaḥ ǀ vavrím ǀ átkam ǀ ná ǀ muñcathaḥ ǀ

yúvā ǀ yádi ǀ kṛtháḥ ǀ púnaḥ ǀ ā́ ǀ kā́mam ǀ ṛṇve ǀ vadhváḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ cyavānāt ǀ jujuruṣaḥ ǀ vavrim ǀ atkam ǀ na ǀ muñcathaḥ ǀ

yuvā ǀ yadi ǀ kṛthaḥ ǀ punaḥ ǀ ā ǀ kāmam ǀ ṛṇve ǀ vadhvaḥ ǁ

05.074.06   (Mandala. Sukta. Rik)

4.4.14.01    (Ashtaka. Adhyaya. Varga. Rik)

05.06.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस्ति॒ हि वा॑मि॒ह स्तो॒ता स्मसि॑ वां सं॒दृशि॑ श्रि॒ये ।

नू श्रु॒तं म॒ आ ग॑त॒मवो॑भिर्वाजिनीवसू ॥

Samhita Devanagari Nonaccented

अस्ति हि वामिह स्तोता स्मसि वां संदृशि श्रिये ।

नू श्रुतं म आ गतमवोभिर्वाजिनीवसू ॥

Samhita Transcription Accented

ásti hí vāmihá stotā́ smási vām saṃdṛ́śi śriyé ǀ

nū́ śrutám ma ā́ gatamávobhirvājinīvasū ǁ

Samhita Transcription Nonaccented

asti hi vāmiha stotā smasi vām saṃdṛśi śriye ǀ

nū śrutam ma ā gatamavobhirvājinīvasū ǁ

Padapatha Devanagari Accented

अस्ति॑ । हि । वा॒म् । इ॒ह । स्तो॒ता । स्मसि॑ । वा॒म् । स॒म्ऽदृशि॑ । श्रि॒ये ।

नु । श्रु॒तम् । मे॒ । आ । ग॒त॒म् । अवः॑ऽभिः । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ॥

Padapatha Devanagari Nonaccented

अस्ति । हि । वाम् । इह । स्तोता । स्मसि । वाम् । सम्ऽदृशि । श्रिये ।

नु । श्रुतम् । मे । आ । गतम् । अवःऽभिः । वाजिनीवसू इति वाजिनीऽवसू ॥

Padapatha Transcription Accented

ásti ǀ hí ǀ vām ǀ ihá ǀ stotā́ ǀ smási ǀ vām ǀ sam-dṛ́śi ǀ śriyé ǀ

nú ǀ śrutám ǀ me ǀ ā́ ǀ gatam ǀ ávaḥ-bhiḥ ǀ vājinīvasū íti vājinī-vasū ǁ

Padapatha Transcription Nonaccented

asti ǀ hi ǀ vām ǀ iha ǀ stotā ǀ smasi ǀ vām ǀ sam-dṛśi ǀ śriye ǀ

nu ǀ śrutam ǀ me ǀ ā ǀ gatam ǀ avaḥ-bhiḥ ǀ vājinīvasū iti vājinī-vasū ǁ

05.074.07   (Mandala. Sukta. Rik)

4.4.14.02    (Ashtaka. Adhyaya. Varga. Rik)

05.06.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

को वा॑म॒द्य पु॑रू॒णामा व॑व्ने॒ मर्त्या॑नां ।

को विप्रो॑ विप्रवाहसा॒ को य॒ज्ञैर्वा॑जिनीवसू ॥

Samhita Devanagari Nonaccented

को वामद्य पुरूणामा वव्ने मर्त्यानां ।

को विप्रो विप्रवाहसा को यज्ञैर्वाजिनीवसू ॥

Samhita Transcription Accented

kó vāmadyá purūṇā́mā́ vavne mártyānām ǀ

kó vípro vipravāhasā kó yajñáirvājinīvasū ǁ

Samhita Transcription Nonaccented

ko vāmadya purūṇāmā vavne martyānām ǀ

ko vipro vipravāhasā ko yajñairvājinīvasū ǁ

Padapatha Devanagari Accented

कः । वा॒म् । अ॒द्य । पु॒रू॒णाम् । आ । व॒व्ने॒ । मर्त्या॑नाम् ।

कः । विप्रः॑ । वि॒प्र॒ऽवा॒ह॒सा॒ । कः । य॒ज्ञैः । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ॥

Padapatha Devanagari Nonaccented

कः । वाम् । अद्य । पुरूणाम् । आ । वव्ने । मर्त्यानाम् ।

कः । विप्रः । विप्रऽवाहसा । कः । यज्ञैः । वाजिनीवसू इति वाजिनीऽवसू ॥

Padapatha Transcription Accented

káḥ ǀ vām ǀ adyá ǀ purūṇā́m ǀ ā́ ǀ vavne ǀ mártyānām ǀ

káḥ ǀ vípraḥ ǀ vipra-vāhasā ǀ káḥ ǀ yajñáiḥ ǀ vājinīvasū íti vājinī-vasū ǁ

Padapatha Transcription Nonaccented

kaḥ ǀ vām ǀ adya ǀ purūṇām ǀ ā ǀ vavne ǀ martyānām ǀ

kaḥ ǀ vipraḥ ǀ vipra-vāhasā ǀ kaḥ ǀ yajñaiḥ ǀ vājinīvasū iti vājinī-vasū ǁ

05.074.08   (Mandala. Sukta. Rik)

4.4.14.03    (Ashtaka. Adhyaya. Varga. Rik)

05.06.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वां॒ रथो॒ रथा॑नां॒ येष्ठो॑ यात्वश्विना ।

पु॒रू चि॑दस्म॒युस्ति॒र आं॑गू॒षो मर्त्ये॒ष्वा ॥

Samhita Devanagari Nonaccented

आ वां रथो रथानां येष्ठो यात्वश्विना ।

पुरू चिदस्मयुस्तिर आंगूषो मर्त्येष्वा ॥

Samhita Transcription Accented

ā́ vām rátho ráthānām yéṣṭho yātvaśvinā ǀ

purū́ cidasmayústirá āṅgūṣó mártyeṣvā́ ǁ

Samhita Transcription Nonaccented

ā vām ratho rathānām yeṣṭho yātvaśvinā ǀ

purū cidasmayustira āṅgūṣo martyeṣvā ǁ

Padapatha Devanagari Accented

आ । वा॒म् । रथः॑ । रथा॑नाम् । येष्ठः॑ । या॒तु॒ । अ॒श्वि॒ना॒ ।

पु॒रु । चि॒त् । अ॒स्म॒ऽयुः । ति॒रः । आ॒ङ्गू॒षः । मर्त्ये॑षु । आ ॥

Padapatha Devanagari Nonaccented

आ । वाम् । रथः । रथानाम् । येष्ठः । यातु । अश्विना ।

पुरु । चित् । अस्मऽयुः । तिरः । आङ्गूषः । मर्त्येषु । आ ॥

Padapatha Transcription Accented

ā́ ǀ vām ǀ ráthaḥ ǀ ráthānām ǀ yéṣṭhaḥ ǀ yātu ǀ aśvinā ǀ

purú ǀ cit ǀ asma-yúḥ ǀ tiráḥ ǀ āṅgūṣáḥ ǀ mártyeṣu ǀ ā́ ǁ

Padapatha Transcription Nonaccented

ā ǀ vām ǀ rathaḥ ǀ rathānām ǀ yeṣṭhaḥ ǀ yātu ǀ aśvinā ǀ

puru ǀ cit ǀ asma-yuḥ ǀ tiraḥ ǀ āṅgūṣaḥ ǀ martyeṣu ǀ ā ǁ

05.074.09   (Mandala. Sukta. Rik)

4.4.14.04    (Ashtaka. Adhyaya. Varga. Rik)

05.06.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शमू॒ षु वां॑ मधूयुवा॒स्माक॑मस्तु चर्कृ॒तिः ।

अ॒र्वा॒ची॒ना वि॑चेतसा॒ विभिः॑ श्ये॒नेव॑ दीयतं ॥

Samhita Devanagari Nonaccented

शमू षु वां मधूयुवास्माकमस्तु चर्कृतिः ।

अर्वाचीना विचेतसा विभिः श्येनेव दीयतं ॥

Samhita Transcription Accented

śámū ṣú vām madhūyuvāsmā́kamastu carkṛtíḥ ǀ

arvācīnā́ vicetasā víbhiḥ śyenéva dīyatam ǁ

Samhita Transcription Nonaccented

śamū ṣu vām madhūyuvāsmākamastu carkṛtiḥ ǀ

arvācīnā vicetasā vibhiḥ śyeneva dīyatam ǁ

Padapatha Devanagari Accented

शम् । ऊं॒ इति॑ । सु । वा॒म् । म॒धु॒ऽयु॒वा॒ । अ॒स्माक॑म् । अ॒स्तु॒ । च॒र्कृ॒तिः ।

अ॒र्वा॒ची॒ना । वि॒ऽचे॒त॒सा॒ । विऽभिः॑ । श्ये॒नाऽइ॑व । दी॒य॒त॒म् ॥

Padapatha Devanagari Nonaccented

शम् । ऊं इति । सु । वाम् । मधुऽयुवा । अस्माकम् । अस्तु । चर्कृतिः ।

अर्वाचीना । विऽचेतसा । विऽभिः । श्येनाऽइव । दीयतम् ॥

Padapatha Transcription Accented

śám ǀ ūṃ íti ǀ sú ǀ vām ǀ madhu-yuvā ǀ asmā́kam ǀ astu ǀ carkṛtíḥ ǀ

arvācīnā́ ǀ vi-cetasā ǀ ví-bhiḥ ǀ śyenā́-iva ǀ dīyatam ǁ

Padapatha Transcription Nonaccented

śam ǀ ūṃ iti ǀ su ǀ vām ǀ madhu-yuvā ǀ asmākam ǀ astu ǀ carkṛtiḥ ǀ

arvācīnā ǀ vi-cetasā ǀ vi-bhiḥ ǀ śyenā-iva ǀ dīyatam ǁ

05.074.10   (Mandala. Sukta. Rik)

4.4.14.05    (Ashtaka. Adhyaya. Varga. Rik)

05.06.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अश्वि॑ना॒ यद्ध॒ कर्हि॑ चिच्छुश्रू॒यात॑मि॒मं हवं॑ ।

वस्वी॑रू॒ षु वां॒ भुजः॑ पृं॒चंति॒ सु वां॒ पृचः॑ ॥

Samhita Devanagari Nonaccented

अश्विना यद्ध कर्हि चिच्छुश्रूयातमिमं हवं ।

वस्वीरू षु वां भुजः पृंचंति सु वां पृचः ॥

Samhita Transcription Accented

áśvinā yáddha kárhi cicchuśrūyā́tamimám hávam ǀ

vásvīrū ṣú vām bhújaḥ pṛñcánti sú vām pṛ́caḥ ǁ

Samhita Transcription Nonaccented

aśvinā yaddha karhi cicchuśrūyātamimam havam ǀ

vasvīrū ṣu vām bhujaḥ pṛñcanti su vām pṛcaḥ ǁ

Padapatha Devanagari Accented

अश्वि॑ना । यत् । ह॒ । कर्हि॑ । चि॒त् । शु॒श्रु॒यात॑म् । इ॒मम् । हव॑म् ।

वस्वीः॑ । ऊं॒ इति॑ । सु । वा॒म् । भुजः॑ । पृ॒ञ्चन्ति॑ । सु । वा॒म् । पृचः॑ ॥

Padapatha Devanagari Nonaccented

अश्विना । यत् । ह । कर्हि । चित् । शुश्रुयातम् । इमम् । हवम् ।

वस्वीः । ऊं इति । सु । वाम् । भुजः । पृञ्चन्ति । सु । वाम् । पृचः ॥

Padapatha Transcription Accented

áśvinā ǀ yát ǀ ha ǀ kárhi ǀ cit ǀ śuśruyā́tam ǀ imám ǀ hávam ǀ

vásvīḥ ǀ ūṃ íti ǀ sú ǀ vām ǀ bhújaḥ ǀ pṛñcánti ǀ sú ǀ vām ǀ pṛ́caḥ ǁ

Padapatha Transcription Nonaccented

aśvinā ǀ yat ǀ ha ǀ karhi ǀ cit ǀ śuśruyātam ǀ imam ǀ havam ǀ

vasvīḥ ǀ ūṃ iti ǀ su ǀ vām ǀ bhujaḥ ǀ pṛñcanti ǀ su ǀ vām ǀ pṛcaḥ ǁ