SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 83

 

1. Info

To:    parjanya
From:   atri bhauma
Metres:   1st set of styles: triṣṭup (5, 6); bhurikpaṅkti (8, 10); nicṛttriṣṭup (1); svarāṭtriṣṭup (2); bhuriktriṣṭup (3); nicṛjjagatī (4); virāṭtrisṭup (7); nicṛdanuṣṭup (9)

2nd set of styles: triṣṭubh (1, 5-8, 10); jagatī (2-4); anuṣṭubh (9)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.083.01   (Mandala. Sukta. Rik)

4.4.27.01    (Ashtaka. Adhyaya. Varga. Rik)

05.06.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अच्छा॑ वद त॒वसं॑ गी॒र्भिरा॒भिः स्तु॒हि प॒र्जन्यं॒ नम॒सा वि॑वास ।

कनि॑क्रदद्वृष॒भो जी॒रदा॑नू॒ रेतो॑ दधा॒त्योष॑धीषु॒ गर्भं॑ ॥

Samhita Devanagari Nonaccented

अच्छा वद तवसं गीर्भिराभिः स्तुहि पर्जन्यं नमसा विवास ।

कनिक्रदद्वृषभो जीरदानू रेतो दधात्योषधीषु गर्भं ॥

Samhita Transcription Accented

ácchā vada tavásam gīrbhírābhíḥ stuhí parjányam námasā́ vivāsa ǀ

kánikradadvṛṣabhó jīrádānū réto dadhātyóṣadhīṣu gárbham ǁ

Samhita Transcription Nonaccented

acchā vada tavasam gīrbhirābhiḥ stuhi parjanyam namasā vivāsa ǀ

kanikradadvṛṣabho jīradānū reto dadhātyoṣadhīṣu garbham ǁ

Padapatha Devanagari Accented

अच्छ॑ । व॒द॒ । त॒वस॑म् । गीः॒ऽभिः । आ॒भिः । स्तु॒हि । प॒र्जन्य॑म् । नम॑सा । आ । वि॒वा॒स॒ ।

कनि॑क्रदत् । वृ॒ष॒भः । जी॒रऽदा॑नुः । रेतः॑ । द॒धा॒ति॒ । ओष॑धीषु । गर्भ॑म् ॥

Padapatha Devanagari Nonaccented

अच्छ । वद । तवसम् । गीःऽभिः । आभिः । स्तुहि । पर्जन्यम् । नमसा । आ । विवास ।

कनिक्रदत् । वृषभः । जीरऽदानुः । रेतः । दधाति । ओषधीषु । गर्भम् ॥

Padapatha Transcription Accented

áccha ǀ vada ǀ tavásam ǀ gīḥ-bhíḥ ǀ ābhíḥ ǀ stuhí ǀ parjányam ǀ námasā ǀ ā́ ǀ vivāsa ǀ

kánikradat ǀ vṛṣabháḥ ǀ jīrá-dānuḥ ǀ rétaḥ ǀ dadhāti ǀ óṣadhīṣu ǀ gárbham ǁ

Padapatha Transcription Nonaccented

accha ǀ vada ǀ tavasam ǀ gīḥ-bhiḥ ǀ ābhiḥ ǀ stuhi ǀ parjanyam ǀ namasā ǀ ā ǀ vivāsa ǀ

kanikradat ǀ vṛṣabhaḥ ǀ jīra-dānuḥ ǀ retaḥ ǀ dadhāti ǀ oṣadhīṣu ǀ garbham ǁ

05.083.02   (Mandala. Sukta. Rik)

4.4.27.02    (Ashtaka. Adhyaya. Varga. Rik)

05.06.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि वृ॒क्षान् हं॑त्यु॒त हं॑ति र॒क्षसो॒ विश्वं॑ बिभाय॒ भुव॑नं म॒हाव॑धात् ।

उ॒ताना॑गा ईषते॒ वृष्ण्या॑वतो॒ यत्प॒र्जन्यः॑ स्त॒नय॒न् हंति॑ दु॒ष्कृतः॑ ॥

Samhita Devanagari Nonaccented

वि वृक्षान् हंत्युत हंति रक्षसो विश्वं बिभाय भुवनं महावधात् ।

उतानागा ईषते वृष्ण्यावतो यत्पर्जन्यः स्तनयन् हंति दुष्कृतः ॥

Samhita Transcription Accented

ví vṛkṣā́n hantyutá hanti rakṣáso víśvam bibhāya bhúvanam mahā́vadhāt ǀ

utā́nāgā īṣate vṛ́ṣṇyāvato yátparjányaḥ stanáyan hánti duṣkṛ́taḥ ǁ

Samhita Transcription Nonaccented

vi vṛkṣān hantyuta hanti rakṣaso viśvam bibhāya bhuvanam mahāvadhāt ǀ

utānāgā īṣate vṛṣṇyāvato yatparjanyaḥ stanayan hanti duṣkṛtaḥ ǁ

Padapatha Devanagari Accented

वि । वृ॒क्षान् । ह॒न्ति॒ । उ॒त । ह॒न्ति॒ । र॒क्षसः॑ । विश्व॑म् । बि॒भा॒य॒ । भुव॑नम् । म॒हाऽव॑धात् ।

उ॒त । अना॑गाः । ई॒ष॒ते॒ । वृष्ण्य॑ऽवतः । यत् । प॒र्जन्यः॑ । स्त॒नय॑न् । हन्ति॑ । दुः॒ऽकृतः॑ ॥

Padapatha Devanagari Nonaccented

वि । वृक्षान् । हन्ति । उत । हन्ति । रक्षसः । विश्वम् । बिभाय । भुवनम् । महाऽवधात् ।

उत । अनागाः । ईषते । वृष्ण्यऽवतः । यत् । पर्जन्यः । स्तनयन् । हन्ति । दुःऽकृतः ॥

Padapatha Transcription Accented

ví ǀ vṛkṣā́n ǀ hanti ǀ utá ǀ hanti ǀ rakṣásaḥ ǀ víśvam ǀ bibhāya ǀ bhúvanam ǀ mahā́-vadhāt ǀ

utá ǀ ánāgāḥ ǀ īṣate ǀ vṛ́ṣṇya-vataḥ ǀ yát ǀ parjányaḥ ǀ stanáyan ǀ hánti ǀ duḥ-kṛ́taḥ ǁ

Padapatha Transcription Nonaccented

vi ǀ vṛkṣān ǀ hanti ǀ uta ǀ hanti ǀ rakṣasaḥ ǀ viśvam ǀ bibhāya ǀ bhuvanam ǀ mahā-vadhāt ǀ

uta ǀ anāgāḥ ǀ īṣate ǀ vṛṣṇya-vataḥ ǀ yat ǀ parjanyaḥ ǀ stanayan ǀ hanti ǀ duḥ-kṛtaḥ ǁ

05.083.03   (Mandala. Sukta. Rik)

4.4.27.03    (Ashtaka. Adhyaya. Varga. Rik)

05.06.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

र॒थीव॒ कश॒याश्वाँ॑ अभिक्षि॒पन्ना॒विर्दू॒तान्कृ॑णुते व॒र्ष्याँ॒३॒॑ अह॑ ।

दू॒रात्सिं॒हस्य॑ स्त॒नथा॒ उदी॑रते॒ यत्प॒र्जन्यः॑ कृणु॒ते व॒र्ष्यं१॒॑ नभः॑ ॥

Samhita Devanagari Nonaccented

रथीव कशयाश्वाँ अभिक्षिपन्नाविर्दूतान्कृणुते वर्ष्याँ अह ।

दूरात्सिंहस्य स्तनथा उदीरते यत्पर्जन्यः कृणुते वर्ष्यं नभः ॥

Samhita Transcription Accented

rathī́va káśayā́śvām̐ abhikṣipánnāvírdūtā́nkṛṇute varṣyā́m̐ áha ǀ

dūrā́tsiṃhásya stanáthā údīrate yátparjányaḥ kṛṇuté varṣyám nábhaḥ ǁ

Samhita Transcription Nonaccented

rathīva kaśayāśvām̐ abhikṣipannāvirdūtānkṛṇute varṣyām̐ aha ǀ

dūrātsiṃhasya stanathā udīrate yatparjanyaḥ kṛṇute varṣyam nabhaḥ ǁ

Padapatha Devanagari Accented

र॒थीऽइ॑व । कश॑या । अश्वा॑न् । अ॒भि॒ऽक्षि॒पन् । आ॒विः । दू॒तान् । कृ॒णु॒ते॒ । व॒र्ष्या॑न् । अह॑ ।

दू॒रात् । सिं॒हस्य॑ । स्त॒नथाः॑ । उत् । ई॒र॒ते॒ । यत् । प॒र्जन्यः॑ । कृ॒णु॒ते । व॒र्ष्य॑म् । नभः॑ ॥

Padapatha Devanagari Nonaccented

रथीऽइव । कशया । अश्वान् । अभिऽक्षिपन् । आविः । दूतान् । कृणुते । वर्ष्यान् । अह ।

दूरात् । सिंहस्य । स्तनथाः । उत् । ईरते । यत् । पर्जन्यः । कृणुते । वर्ष्यम् । नभः ॥

Padapatha Transcription Accented

rathī́-iva ǀ káśayā ǀ áśvān ǀ abhi-kṣipán ǀ āvíḥ ǀ dūtā́n ǀ kṛṇute ǀ varṣyā́n ǀ áha ǀ

dūrā́t ǀ siṃhásya ǀ stanáthāḥ ǀ út ǀ īrate ǀ yát ǀ parjányaḥ ǀ kṛṇuté ǀ varṣyám ǀ nábhaḥ ǁ

Padapatha Transcription Nonaccented

rathī-iva ǀ kaśayā ǀ aśvān ǀ abhi-kṣipan ǀ āviḥ ǀ dūtān ǀ kṛṇute ǀ varṣyān ǀ aha ǀ

dūrāt ǀ siṃhasya ǀ stanathāḥ ǀ ut ǀ īrate ǀ yat ǀ parjanyaḥ ǀ kṛṇute ǀ varṣyam ǀ nabhaḥ ǁ

05.083.04   (Mandala. Sukta. Rik)

4.4.27.04    (Ashtaka. Adhyaya. Varga. Rik)

05.06.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वाता॒ वांति॑ प॒तयं॑ति वि॒द्युत॒ उदोष॑धी॒र्जिह॑ते॒ पिन्व॑ते॒ स्वः॑ ।

इरा॒ विश्व॑स्मै॒ भुव॑नाय जायते॒ यत्प॒र्जन्यः॑ पृथि॒वीं रेत॒साव॑ति ॥

Samhita Devanagari Nonaccented

प्र वाता वांति पतयंति विद्युत उदोषधीर्जिहते पिन्वते स्वः ।

इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीं रेतसावति ॥

Samhita Transcription Accented

prá vā́tā vā́nti patáyanti vidyúta údóṣadhīrjíhate pínvate sváḥ ǀ

írā víśvasmai bhúvanāya jāyate yátparjányaḥ pṛthivī́m rétasā́vati ǁ

Samhita Transcription Nonaccented

pra vātā vānti patayanti vidyuta udoṣadhīrjihate pinvate svaḥ ǀ

irā viśvasmai bhuvanāya jāyate yatparjanyaḥ pṛthivīm retasāvati ǁ

Padapatha Devanagari Accented

प्र । वाताः॑ । वान्ति॑ । प॒तय॑न्ति । वि॒ऽद्युतः॑ । उत् । ओष॑धीः । जिह॑ते । पिन्व॑ते । स्वः॑ ।

इरा॑ । विश्व॑स्मै । भुव॑नाय । जा॒य॒ते॒ । यत् । प॒र्जन्यः॑ । पृ॒थि॒वीम् । रेत॑सा । अव॑ति ॥

Padapatha Devanagari Nonaccented

प्र । वाताः । वान्ति । पतयन्ति । विऽद्युतः । उत् । ओषधीः । जिहते । पिन्वते । स्वः ।

इरा । विश्वस्मै । भुवनाय । जायते । यत् । पर्जन्यः । पृथिवीम् । रेतसा । अवति ॥

Padapatha Transcription Accented

prá ǀ vā́tāḥ ǀ vā́nti ǀ patáyanti ǀ vi-dyútaḥ ǀ út ǀ óṣadhīḥ ǀ jíhate ǀ pínvate ǀ sváḥ ǀ

írā ǀ víśvasmai ǀ bhúvanāya ǀ jāyate ǀ yát ǀ parjányaḥ ǀ pṛthivī́m ǀ rétasā ǀ ávati ǁ

Padapatha Transcription Nonaccented

pra ǀ vātāḥ ǀ vānti ǀ patayanti ǀ vi-dyutaḥ ǀ ut ǀ oṣadhīḥ ǀ jihate ǀ pinvate ǀ svaḥ ǀ

irā ǀ viśvasmai ǀ bhuvanāya ǀ jāyate ǀ yat ǀ parjanyaḥ ǀ pṛthivīm ǀ retasā ǀ avati ǁ

05.083.05   (Mandala. Sukta. Rik)

4.4.27.05    (Ashtaka. Adhyaya. Varga. Rik)

05.06.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॑ व्र॒ते पृ॑थि॒वी नन्न॑मीति॒ यस्य॑ व्र॒ते श॒फव॒ज्जर्भु॑रीति ।

यस्य॑ व्र॒त ओष॑धीर्वि॒श्वरू॑पाः॒ स नः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ॥

Samhita Devanagari Nonaccented

यस्य व्रते पृथिवी नन्नमीति यस्य व्रते शफवज्जर्भुरीति ।

यस्य व्रत ओषधीर्विश्वरूपाः स नः पर्जन्य महि शर्म यच्छ ॥

Samhita Transcription Accented

yásya vraté pṛthivī́ nánnamīti yásya vraté śaphávajjárbhurīti ǀ

yásya vratá óṣadhīrviśvárūpāḥ sá naḥ parjanya máhi śárma yaccha ǁ

Samhita Transcription Nonaccented

yasya vrate pṛthivī nannamīti yasya vrate śaphavajjarbhurīti ǀ

yasya vrata oṣadhīrviśvarūpāḥ sa naḥ parjanya mahi śarma yaccha ǁ

Padapatha Devanagari Accented

यस्य॑ । व्र॒ते । पृ॒थि॒वी । नम्न॑मीति । यस्य॑ । व्र॒ते । श॒फऽव॑त् । जर्भु॑रीति ।

यस्य॑ । व्र॒ते । ओष॑धीः । वि॒श्वऽरू॑पाः । सः । नः॒ । प॒र्ज॒न्य॒ । महि॑ । शर्म॑ । य॒च्छ॒ ॥

Padapatha Devanagari Nonaccented

यस्य । व्रते । पृथिवी । नम्नमीति । यस्य । व्रते । शफऽवत् । जर्भुरीति ।

यस्य । व्रते । ओषधीः । विश्वऽरूपाः । सः । नः । पर्जन्य । महि । शर्म । यच्छ ॥

Padapatha Transcription Accented

yásya ǀ vraté ǀ pṛthivī́ ǀ námnamīti ǀ yásya ǀ vraté ǀ śaphá-vat ǀ járbhurīti ǀ

yásya ǀ vraté ǀ óṣadhīḥ ǀ viśvá-rūpāḥ ǀ sáḥ ǀ naḥ ǀ parjanya ǀ máhi ǀ śárma ǀ yaccha ǁ

Padapatha Transcription Nonaccented

yasya ǀ vrate ǀ pṛthivī ǀ namnamīti ǀ yasya ǀ vrate ǀ śapha-vat ǀ jarbhurīti ǀ

yasya ǀ vrate ǀ oṣadhīḥ ǀ viśva-rūpāḥ ǀ saḥ ǀ naḥ ǀ parjanya ǀ mahi ǀ śarma ǀ yaccha ǁ

05.083.06   (Mandala. Sukta. Rik)

4.4.28.01    (Ashtaka. Adhyaya. Varga. Rik)

05.06.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वो नो॑ वृ॒ष्टिं म॑रुतो ररीध्वं॒ प्र पि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒ धाराः॑ ।

अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुनेह्य॒पो नि॑षिं॒चन्नसु॑रः पि॒ता नः॑ ॥

Samhita Devanagari Nonaccented

दिवो नो वृष्टिं मरुतो ररीध्वं प्र पिन्वत वृष्णो अश्वस्य धाराः ।

अर्वाङेतेन स्तनयित्नुनेह्यपो निषिंचन्नसुरः पिता नः ॥

Samhita Transcription Accented

divó no vṛṣṭím maruto rarīdhvam prá pinvata vṛ́ṣṇo áśvasya dhā́rāḥ ǀ

arvā́ṅeténa stanayitnúnéhyapó niṣiñcánnásuraḥ pitā́ naḥ ǁ

Samhita Transcription Nonaccented

divo no vṛṣṭim maruto rarīdhvam pra pinvata vṛṣṇo aśvasya dhārāḥ ǀ

arvāṅetena stanayitnunehyapo niṣiñcannasuraḥ pitā naḥ ǁ

Padapatha Devanagari Accented

दि॒वः । नः॒ । वृ॒ष्टिम् । म॒रु॒तः॒ । र॒री॒ध्व॒म् । प्र । पि॒न्व॒त॒ । वृष्णः॑ । अश्व॑स्य । धाराः॑ ।

अ॒र्वाङ् । ए॒तेन॑ । स्त॒न॒यि॒त्नुना॑ । आ । इ॒हि॒ । अ॒पः । नि॒ऽसि॒ञ्चन् । असु॑रः । पि॒ता । नः॒ ॥

Padapatha Devanagari Nonaccented

दिवः । नः । वृष्टिम् । मरुतः । ररीध्वम् । प्र । पिन्वत । वृष्णः । अश्वस्य । धाराः ।

अर्वाङ् । एतेन । स्तनयित्नुना । आ । इहि । अपः । निऽसिञ्चन् । असुरः । पिता । नः ॥

Padapatha Transcription Accented

diváḥ ǀ naḥ ǀ vṛṣṭím ǀ marutaḥ ǀ rarīdhvam ǀ prá ǀ pinvata ǀ vṛ́ṣṇaḥ ǀ áśvasya ǀ dhā́rāḥ ǀ

arvā́ṅ ǀ eténa ǀ stanayitnúnā ǀ ā́ ǀ ihi ǀ apáḥ ǀ ni-siñcán ǀ ásuraḥ ǀ pitā́ ǀ naḥ ǁ

Padapatha Transcription Nonaccented

divaḥ ǀ naḥ ǀ vṛṣṭim ǀ marutaḥ ǀ rarīdhvam ǀ pra ǀ pinvata ǀ vṛṣṇaḥ ǀ aśvasya ǀ dhārāḥ ǀ

arvāṅ ǀ etena ǀ stanayitnunā ǀ ā ǀ ihi ǀ apaḥ ǀ ni-siñcan ǀ asuraḥ ǀ pitā ǀ naḥ ǁ

05.083.07   (Mandala. Sukta. Rik)

4.4.28.02    (Ashtaka. Adhyaya. Varga. Rik)

05.06.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि क्रं॑द स्त॒नय॒ गर्भ॒मा धा॑ उद॒न्वता॒ परि॑ दीया॒ रथे॑न ।

दृतिं॒ सु क॑र्ष॒ विषि॑तं॒ न्यं॑चं स॒मा भ॑वंतू॒द्वतो॑ निपा॒दाः ॥

Samhita Devanagari Nonaccented

अभि क्रंद स्तनय गर्भमा धा उदन्वता परि दीया रथेन ।

दृतिं सु कर्ष विषितं न्यंचं समा भवंतूद्वतो निपादाः ॥

Samhita Transcription Accented

abhí kranda stanáya gárbhamā́ dhā udanvátā pári dīyā ráthena ǀ

dṛ́tim sú karṣa víṣitam nyáñcam samā́ bhavantūdváto nipādā́ḥ ǁ

Samhita Transcription Nonaccented

abhi kranda stanaya garbhamā dhā udanvatā pari dīyā rathena ǀ

dṛtim su karṣa viṣitam nyañcam samā bhavantūdvato nipādāḥ ǁ

Padapatha Devanagari Accented

अ॒भि । क्र॒न्द॒ । स्त॒नय॑ । गर्भ॑म् । आ । धाः॒ । उ॒द॒न्ऽवता॑ । परि॑ । दी॒य॒ । रथे॑न ।

दृति॑म् । सु । क॒र्ष॒ । विऽसि॑तम् । न्य॑ञ्चम् । स॒माः । भ॒व॒न्तु॒ । उ॒त्ऽवतः॑ । नि॒ऽपा॒दाः ॥

Padapatha Devanagari Nonaccented

अभि । क्रन्द । स्तनय । गर्भम् । आ । धाः । उदन्ऽवता । परि । दीय । रथेन ।

दृतिम् । सु । कर्ष । विऽसितम् । न्यञ्चम् । समाः । भवन्तु । उत्ऽवतः । निऽपादाः ॥

Padapatha Transcription Accented

abhí ǀ kranda ǀ stanáya ǀ gárbham ǀ ā́ ǀ dhāḥ ǀ udan-vátā ǀ pári ǀ dīya ǀ ráthena ǀ

dṛ́tim ǀ sú ǀ karṣa ǀ ví-sitam ǀ nyáñcam ǀ samā́ḥ ǀ bhavantu ǀ ut-vátaḥ ǀ ni-pādā́ḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ kranda ǀ stanaya ǀ garbham ǀ ā ǀ dhāḥ ǀ udan-vatā ǀ pari ǀ dīya ǀ rathena ǀ

dṛtim ǀ su ǀ karṣa ǀ vi-sitam ǀ nyañcam ǀ samāḥ ǀ bhavantu ǀ ut-vataḥ ǀ ni-pādāḥ ǁ

05.083.08   (Mandala. Sukta. Rik)

4.4.28.03    (Ashtaka. Adhyaya. Varga. Rik)

05.06.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हांतं॒ कोश॒मुद॑चा॒ नि षिं॑च॒ स्यंदं॑तां कु॒ल्या विषि॑ताः पु॒रस्ता॑त् ।

घृ॒तेन॒ द्यावा॑पृथि॒वी व्युं॑धि सुप्रपा॒णं भ॑वत्व॒घ्न्याभ्यः॑ ॥

Samhita Devanagari Nonaccented

महांतं कोशमुदचा नि षिंच स्यंदंतां कुल्या विषिताः पुरस्तात् ।

घृतेन द्यावापृथिवी व्युंधि सुप्रपाणं भवत्वघ्न्याभ्यः ॥

Samhita Transcription Accented

mahā́ntam kóśamúdacā ní ṣiñca syándantām kulyā́ víṣitāḥ purástāt ǀ

ghṛténa dyā́vāpṛthivī́ vyúndhi suprapāṇám bhavatvaghnyā́bhyaḥ ǁ

Samhita Transcription Nonaccented

mahāntam kośamudacā ni ṣiñca syandantām kulyā viṣitāḥ purastāt ǀ

ghṛtena dyāvāpṛthivī vyundhi suprapāṇam bhavatvaghnyābhyaḥ ǁ

Padapatha Devanagari Accented

म॒हान्त॑म् । कोश॑म् । उत् । अ॒च॒ । नि । सि॒ञ्च॒ । स्यन्द॑न्ताम् । कु॒ल्याः । विऽसि॑ताः । पु॒रस्ता॑त् ।

घृ॒तेन॑ । द्यावा॑पृथि॒वी इति॑ । वि । उ॒न्धि॒ । सु॒ऽप्र॒पा॒नम् । भ॒व॒तु॒ । अ॒घ्न्याभ्यः॑ ॥

Padapatha Devanagari Nonaccented

महान्तम् । कोशम् । उत् । अच । नि । सिञ्च । स्यन्दन्ताम् । कुल्याः । विऽसिताः । पुरस्तात् ।

घृतेन । द्यावापृथिवी इति । वि । उन्धि । सुऽप्रपानम् । भवतु । अघ्न्याभ्यः ॥

Padapatha Transcription Accented

mahā́ntam ǀ kóśam ǀ út ǀ aca ǀ ní ǀ siñca ǀ syándantām ǀ kulyā́ḥ ǀ ví-sitāḥ ǀ purástāt ǀ

ghṛténa ǀ dyā́vāpṛthivī́ íti ǀ ví ǀ undhi ǀ su-prapānám ǀ bhavatu ǀ aghnyā́bhyaḥ ǁ

Padapatha Transcription Nonaccented

mahāntam ǀ kośam ǀ ut ǀ aca ǀ ni ǀ siñca ǀ syandantām ǀ kulyāḥ ǀ vi-sitāḥ ǀ purastāt ǀ

ghṛtena ǀ dyāvāpṛthivī iti ǀ vi ǀ undhi ǀ su-prapānam ǀ bhavatu ǀ aghnyābhyaḥ ǁ

05.083.09   (Mandala. Sukta. Rik)

4.4.28.04    (Ashtaka. Adhyaya. Varga. Rik)

05.06.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्प॑र्जन्य॒ कनि॑क्रदत्स्त॒नय॒न् हंसि॑ दु॒ष्कृतः॑ ।

प्रती॒दं विश्वं॑ मोदते॒ यत्किं च॑ पृथि॒व्यामधि॑ ॥

Samhita Devanagari Nonaccented

यत्पर्जन्य कनिक्रदत्स्तनयन् हंसि दुष्कृतः ।

प्रतीदं विश्वं मोदते यत्किं च पृथिव्यामधि ॥

Samhita Transcription Accented

yátparjanya kánikradatstanáyan háṃsi duṣkṛ́taḥ ǀ

prátīdám víśvam modate yátkím ca pṛthivyā́mádhi ǁ

Samhita Transcription Nonaccented

yatparjanya kanikradatstanayan haṃsi duṣkṛtaḥ ǀ

pratīdam viśvam modate yatkim ca pṛthivyāmadhi ǁ

Padapatha Devanagari Accented

यत् । प॒र्ज॒न्य॒ । कनि॑क्रदत् । स्त॒नय॑न् । हंसि॑ । दुः॒ऽकृतः॑ ।

प्रति॑ । इ॒दम् । विश्व॑म् । मो॒द॒ते॒ । यत् । किम् । च॒ । पृ॒थि॒व्याम् । अधि॑ ॥

Padapatha Devanagari Nonaccented

यत् । पर्जन्य । कनिक्रदत् । स्तनयन् । हंसि । दुःऽकृतः ।

प्रति । इदम् । विश्वम् । मोदते । यत् । किम् । च । पृथिव्याम् । अधि ॥

Padapatha Transcription Accented

yát ǀ parjanya ǀ kánikradat ǀ stanáyan ǀ háṃsi ǀ duḥ-kṛ́taḥ ǀ

práti ǀ idám ǀ víśvam ǀ modate ǀ yát ǀ kím ǀ ca ǀ pṛthivyā́m ǀ ádhi ǁ

Padapatha Transcription Nonaccented

yat ǀ parjanya ǀ kanikradat ǀ stanayan ǀ haṃsi ǀ duḥ-kṛtaḥ ǀ

prati ǀ idam ǀ viśvam ǀ modate ǀ yat ǀ kim ǀ ca ǀ pṛthivyām ǀ adhi ǁ

05.083.10   (Mandala. Sukta. Rik)

4.4.28.05    (Ashtaka. Adhyaya. Varga. Rik)

05.06.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अव॑र्षीर्व॒र्षमुदु॒ षू गृ॑भा॒याक॒र्धन्वा॒न्यत्ये॑त॒वा उ॑ ।

अजी॑जन॒ ओष॑धी॒र्भोज॑नाय॒ कमु॒त प्र॒जाभ्यो॑ऽविदो मनी॒षां ॥

Samhita Devanagari Nonaccented

अवर्षीर्वर्षमुदु षू गृभायाकर्धन्वान्यत्येतवा उ ।

अजीजन ओषधीर्भोजनाय कमुत प्रजाभ्योऽविदो मनीषां ॥

Samhita Transcription Accented

ávarṣīrvarṣámúdu ṣū́ gṛbhāyā́kardhánvānyátyetavā́ u ǀ

ájījana óṣadhīrbhójanāya kámutá prajā́bhyo’vido manīṣā́m ǁ

Samhita Transcription Nonaccented

avarṣīrvarṣamudu ṣū gṛbhāyākardhanvānyatyetavā u ǀ

ajījana oṣadhīrbhojanāya kamuta prajābhyo’vido manīṣām ǁ

Padapatha Devanagari Accented

अव॑र्षीः । व॒र्षम् । उत् । ऊं॒ इति॑ । सु । गृ॒भा॒य॒ । अकः॑ । धन्वा॑नि । अति॑ऽए॒त॒वै । ऊं॒ इति॑ ।

अजी॑जनः । ओष॑धीः । भोज॑नाय । कम् । उ॒त । प्र॒ऽजाभ्यः॑ । अ॒वि॒दः॒ । म॒नी॒षाम् ॥

Padapatha Devanagari Nonaccented

अवर्षीः । वर्षम् । उत् । ऊं इति । सु । गृभाय । अकः । धन्वानि । अतिऽएतवै । ऊं इति ।

अजीजनः । ओषधीः । भोजनाय । कम् । उत । प्रऽजाभ्यः । अविदः । मनीषाम् ॥

Padapatha Transcription Accented

ávarṣīḥ ǀ varṣám ǀ út ǀ ūṃ íti ǀ sú ǀ gṛbhāya ǀ ákaḥ ǀ dhánvāni ǀ áti-etavái ǀ ūṃ íti ǀ

ájījanaḥ ǀ óṣadhīḥ ǀ bhójanāya ǀ kám ǀ utá ǀ pra-jā́bhyaḥ ǀ avidaḥ ǀ manīṣā́m ǁ

Padapatha Transcription Nonaccented

avarṣīḥ ǀ varṣam ǀ ut ǀ ūṃ iti ǀ su ǀ gṛbhāya ǀ akaḥ ǀ dhanvāni ǀ ati-etavai ǀ ūṃ iti ǀ

ajījanaḥ ǀ oṣadhīḥ ǀ bhojanāya ǀ kam ǀ uta ǀ pra-jābhyaḥ ǀ avidaḥ ǀ manīṣām ǁ