SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 82

 

1. Info

To:    savitṛ
From:   śyāvāśva ātreya
Metres:   1st set of styles: gāyatrī (3, 5-7); nicṛdgāyatrī (2, 4, 9); nicṛdanuṣṭup (1); virāḍgāyatrī (8)

2nd set of styles: gāyatrī (2-9); anuṣṭubh (1)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.082.01   (Mandala. Sukta. Rik)

4.4.25.01    (Ashtaka. Adhyaya. Varga. Rik)

05.06.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तत्स॑वि॒तुर्वृ॑णीमहे व॒यं दे॒वस्य॒ भोज॑नं ।

श्रेष्ठं॑ सर्व॒धात॑मं॒ तुरं॒ भग॑स्य धीमहि ॥

Samhita Devanagari Nonaccented

तत्सवितुर्वृणीमहे वयं देवस्य भोजनं ।

श्रेष्ठं सर्वधातमं तुरं भगस्य धीमहि ॥

Samhita Transcription Accented

tátsavitúrvṛṇīmahe vayám devásya bhójanam ǀ

śréṣṭham sarvadhā́tamam túram bhágasya dhīmahi ǁ

Samhita Transcription Nonaccented

tatsaviturvṛṇīmahe vayam devasya bhojanam ǀ

śreṣṭham sarvadhātamam turam bhagasya dhīmahi ǁ

Padapatha Devanagari Accented

तत् । स॒वि॒तुः । वृ॒णी॒म॒हे॒ । व॒यम् । दे॒वस्य॑ । भोज॑नम् ।

श्रेष्ठ॑म् । स॒र्व॒ऽधात॑मम् । तुर॑म् । भग॑स्य । धी॒म॒हि॒ ॥

Padapatha Devanagari Nonaccented

तत् । सवितुः । वृणीमहे । वयम् । देवस्य । भोजनम् ।

श्रेष्ठम् । सर्वऽधातमम् । तुरम् । भगस्य । धीमहि ॥

Padapatha Transcription Accented

tát ǀ savitúḥ ǀ vṛṇīmahe ǀ vayám ǀ devásya ǀ bhójanam ǀ

śréṣṭham ǀ sarva-dhā́tamam ǀ túram ǀ bhágasya ǀ dhīmahi ǁ

Padapatha Transcription Nonaccented

tat ǀ savituḥ ǀ vṛṇīmahe ǀ vayam ǀ devasya ǀ bhojanam ǀ

śreṣṭham ǀ sarva-dhātamam ǀ turam ǀ bhagasya ǀ dhīmahi ǁ

05.082.02   (Mandala. Sukta. Rik)

4.4.25.02    (Ashtaka. Adhyaya. Varga. Rik)

05.06.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस्य॒ हि स्वय॑शस्तरं सवि॒तुः कच्च॒न प्रि॒यं ।

न मि॒नंति॑ स्व॒राज्यं॑ ॥

Samhita Devanagari Nonaccented

अस्य हि स्वयशस्तरं सवितुः कच्चन प्रियं ।

न मिनंति स्वराज्यं ॥

Samhita Transcription Accented

ásya hí sváyaśastaram savitúḥ káccaná priyám ǀ

ná minánti svarā́jyam ǁ

Samhita Transcription Nonaccented

asya hi svayaśastaram savituḥ kaccana priyam ǀ

na minanti svarājyam ǁ

Padapatha Devanagari Accented

अस्य॑ । हि । स्वय॑शःऽतरम् । स॒वि॒तुः । कत् । च॒न । प्रि॒यम् ।

न । मि॒नन्ति॑ । स्व॒ऽराज्य॑म् ॥

Padapatha Devanagari Nonaccented

अस्य । हि । स्वयशःऽतरम् । सवितुः । कत् । चन । प्रियम् ।

न । मिनन्ति । स्वऽराज्यम् ॥

Padapatha Transcription Accented

ásya ǀ hí ǀ sváyaśaḥ-taram ǀ savitúḥ ǀ kát ǀ caná ǀ priyám ǀ

ná ǀ minánti ǀ sva-rā́jyam ǁ

Padapatha Transcription Nonaccented

asya ǀ hi ǀ svayaśaḥ-taram ǀ savituḥ ǀ kat ǀ cana ǀ priyam ǀ

na ǀ minanti ǀ sva-rājyam ǁ

05.082.03   (Mandala. Sukta. Rik)

4.4.25.03    (Ashtaka. Adhyaya. Varga. Rik)

05.06.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स हि रत्ना॑नि दा॒शुषे॑ सु॒वाति॑ सवि॒ता भगः॑ ।

तं भा॒गं चि॒त्रमी॑महे ॥

Samhita Devanagari Nonaccented

स हि रत्नानि दाशुषे सुवाति सविता भगः ।

तं भागं चित्रमीमहे ॥

Samhita Transcription Accented

sá hí rátnāni dāśúṣe suvā́ti savitā́ bhágaḥ ǀ

tám bhāgám citrámīmahe ǁ

Samhita Transcription Nonaccented

sa hi ratnāni dāśuṣe suvāti savitā bhagaḥ ǀ

tam bhāgam citramīmahe ǁ

Padapatha Devanagari Accented

सः । हि । रत्ना॑नि । दा॒शुषे॑ । सु॒वाति॑ । स॒वि॒ता । भगः॑ ।

तम् । भा॒गम् । चि॒त्रम् । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

सः । हि । रत्नानि । दाशुषे । सुवाति । सविता । भगः ।

तम् । भागम् । चित्रम् । ईमहे ॥

Padapatha Transcription Accented

sáḥ ǀ hí ǀ rátnāni ǀ dāśúṣe ǀ suvā́ti ǀ savitā́ ǀ bhágaḥ ǀ

tám ǀ bhāgám ǀ citrám ǀ īmahe ǁ

Padapatha Transcription Nonaccented

saḥ ǀ hi ǀ ratnāni ǀ dāśuṣe ǀ suvāti ǀ savitā ǀ bhagaḥ ǀ

tam ǀ bhāgam ǀ citram ǀ īmahe ǁ

05.082.04   (Mandala. Sukta. Rik)

4.4.25.04    (Ashtaka. Adhyaya. Varga. Rik)

05.06.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒द्या नो॑ देव सवितः प्र॒जाव॑त्सावीः॒ सौभ॑गं ।

परा॑ दुः॒ष्वप्न्यं॑ सुव ॥

Samhita Devanagari Nonaccented

अद्या नो देव सवितः प्रजावत्सावीः सौभगं ।

परा दुःष्वप्न्यं सुव ॥

Samhita Transcription Accented

adyā́ no deva savitaḥ prajā́vatsāvīḥ sáubhagam ǀ

párā duḥṣvápnyam suva ǁ

Samhita Transcription Nonaccented

adyā no deva savitaḥ prajāvatsāvīḥ saubhagam ǀ

parā duḥṣvapnyam suva ǁ

Padapatha Devanagari Accented

अ॒द्य । नः॒ । दे॒व॒ । स॒वि॒त॒रिति॑ । प्र॒जाऽव॑त् । सा॒वीः॒ । सौभ॑गम् ।

परा॑ । दुः॒ऽस्वप्न्य॑म् । सु॒व॒ ॥

Padapatha Devanagari Nonaccented

अद्य । नः । देव । सवितरिति । प्रजाऽवत् । सावीः । सौभगम् ।

परा । दुःऽस्वप्न्यम् । सुव ॥

Padapatha Transcription Accented

adyá ǀ naḥ ǀ deva ǀ savitaríti ǀ prajā́-vat ǀ sāvīḥ ǀ sáubhagam ǀ

párā ǀ duḥ-svápnyam ǀ suva ǁ

Padapatha Transcription Nonaccented

adya ǀ naḥ ǀ deva ǀ savitariti ǀ prajā-vat ǀ sāvīḥ ǀ saubhagam ǀ

parā ǀ duḥ-svapnyam ǀ suva ǁ

05.082.05   (Mandala. Sukta. Rik)

4.4.25.05    (Ashtaka. Adhyaya. Varga. Rik)

05.06.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑ सुव ।

यद्भ॒द्रं तन्न॒ आ सु॑व ॥

Samhita Devanagari Nonaccented

विश्वानि देव सवितर्दुरितानि परा सुव ।

यद्भद्रं तन्न आ सुव ॥

Samhita Transcription Accented

víśvāni deva savitarduritā́ni párā suva ǀ

yádbhadrám tánna ā́ suva ǁ

Samhita Transcription Nonaccented

viśvāni deva savitarduritāni parā suva ǀ

yadbhadram tanna ā suva ǁ

Padapatha Devanagari Accented

विश्वा॑नि । दे॒व॒ । स॒वि॒तः॒ । दुः॒ऽइ॒तानि॑ । परा॑ । सु॒व॒ ।

यत् । भ॒द्रम् । तत् । नः॒ । आ । सु॒व॒ ॥

Padapatha Devanagari Nonaccented

विश्वानि । देव । सवितः । दुःऽइतानि । परा । सुव ।

यत् । भद्रम् । तत् । नः । आ । सुव ॥

Padapatha Transcription Accented

víśvāni ǀ deva ǀ savitaḥ ǀ duḥ-itā́ni ǀ párā ǀ suva ǀ

yát ǀ bhadrám ǀ tát ǀ naḥ ǀ ā́ ǀ suva ǁ

Padapatha Transcription Nonaccented

viśvāni ǀ deva ǀ savitaḥ ǀ duḥ-itāni ǀ parā ǀ suva ǀ

yat ǀ bhadram ǀ tat ǀ naḥ ǀ ā ǀ suva ǁ

05.082.06   (Mandala. Sukta. Rik)

4.4.26.01    (Ashtaka. Adhyaya. Varga. Rik)

05.06.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अना॑गसो॒ अदि॑तये दे॒वस्य॑ सवि॒तुः स॒वे ।

विश्वा॑ वा॒मानि॑ धीमहि ॥

Samhita Devanagari Nonaccented

अनागसो अदितये देवस्य सवितुः सवे ।

विश्वा वामानि धीमहि ॥

Samhita Transcription Accented

ánāgaso áditaye devásya savitúḥ savé ǀ

víśvā vāmā́ni dhīmahi ǁ

Samhita Transcription Nonaccented

anāgaso aditaye devasya savituḥ save ǀ

viśvā vāmāni dhīmahi ǁ

Padapatha Devanagari Accented

अना॑गसः । अदि॑तये । दे॒वस्य॑ । स॒वि॒तुः । स॒वे ।

विश्वा॑ । वा॒मानि॑ । धी॒म॒हि॒ ॥

Padapatha Devanagari Nonaccented

अनागसः । अदितये । देवस्य । सवितुः । सवे ।

विश्वा । वामानि । धीमहि ॥

Padapatha Transcription Accented

ánāgasaḥ ǀ áditaye ǀ devásya ǀ savitúḥ ǀ savé ǀ

víśvā ǀ vāmā́ni ǀ dhīmahi ǁ

Padapatha Transcription Nonaccented

anāgasaḥ ǀ aditaye ǀ devasya ǀ savituḥ ǀ save ǀ

viśvā ǀ vāmāni ǀ dhīmahi ǁ

05.082.07   (Mandala. Sukta. Rik)

4.4.26.02    (Ashtaka. Adhyaya. Varga. Rik)

05.06.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वि॒श्वदे॑वं॒ सत्प॑तिं सू॒क्तैर॒द्या वृ॑णीमहे ।

स॒त्यस॑वं सवि॒तारं॑ ॥

Samhita Devanagari Nonaccented

आ विश्वदेवं सत्पतिं सूक्तैरद्या वृणीमहे ।

सत्यसवं सवितारं ॥

Samhita Transcription Accented

ā́ viśvádevam sátpatim sūktáiradyā́ vṛṇīmahe ǀ

satyásavam savitā́ram ǁ

Samhita Transcription Nonaccented

ā viśvadevam satpatim sūktairadyā vṛṇīmahe ǀ

satyasavam savitāram ǁ

Padapatha Devanagari Accented

आ । वि॒श्वऽदे॑वम् । सत्ऽप॑तिम् । सु॒ऽउ॒क्तैः । अ॒द्य । वृ॒णी॒म॒हे॒ ।

स॒त्यऽस॑वम् । स॒वि॒तार॑म् ॥

Padapatha Devanagari Nonaccented

आ । विश्वऽदेवम् । सत्ऽपतिम् । सुऽउक्तैः । अद्य । वृणीमहे ।

सत्यऽसवम् । सवितारम् ॥

Padapatha Transcription Accented

ā́ ǀ viśvá-devam ǀ sát-patim ǀ su-uktáiḥ ǀ adyá ǀ vṛṇīmahe ǀ

satyá-savam ǀ savitā́ram ǁ

Padapatha Transcription Nonaccented

ā ǀ viśva-devam ǀ sat-patim ǀ su-uktaiḥ ǀ adya ǀ vṛṇīmahe ǀ

satya-savam ǀ savitāram ǁ

05.082.08   (Mandala. Sukta. Rik)

4.4.26.03    (Ashtaka. Adhyaya. Varga. Rik)

05.06.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य इ॒मे उ॒भे अह॑नी पु॒र एत्यप्र॑युच्छन् ।

स्वा॒धीर्दे॒वः स॑वि॒ता ॥

Samhita Devanagari Nonaccented

य इमे उभे अहनी पुर एत्यप्रयुच्छन् ।

स्वाधीर्देवः सविता ॥

Samhita Transcription Accented

yá imé ubhé áhanī purá étyáprayucchan ǀ

svādhī́rdeváḥ savitā́ ǁ

Samhita Transcription Nonaccented

ya ime ubhe ahanī pura etyaprayucchan ǀ

svādhīrdevaḥ savitā ǁ

Padapatha Devanagari Accented

यः । इ॒मे इति॑ । उ॒भे इति॑ । अह॑नी॒ इति॑ । पु॒रः । एति॑ । अप्र॑ऽयुच्छन् ।

सु॒ऽआ॒धीः । दे॒वः । स॒वि॒ता ॥

Padapatha Devanagari Nonaccented

यः । इमे इति । उभे इति । अहनी इति । पुरः । एति । अप्रऽयुच्छन् ।

सुऽआधीः । देवः । सविता ॥

Padapatha Transcription Accented

yáḥ ǀ imé íti ǀ ubhé íti ǀ áhanī íti ǀ puráḥ ǀ éti ǀ ápra-yucchan ǀ

su-ādhī́ḥ ǀ deváḥ ǀ savitā́ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ime iti ǀ ubhe iti ǀ ahanī iti ǀ puraḥ ǀ eti ǀ apra-yucchan ǀ

su-ādhīḥ ǀ devaḥ ǀ savitā ǁ

05.082.09   (Mandala. Sukta. Rik)

4.4.26.04    (Ashtaka. Adhyaya. Varga. Rik)

05.06.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य इ॒मा विश्वा॑ जा॒तान्या॑श्रा॒वय॑ति॒ श्लोके॑न ।

प्र च॑ सु॒वाति॑ सवि॒ता ॥

Samhita Devanagari Nonaccented

य इमा विश्वा जातान्याश्रावयति श्लोकेन ।

प्र च सुवाति सविता ॥

Samhita Transcription Accented

yá imā́ víśvā jātā́nyāśrāváyati ślókena ǀ

prá ca suvā́ti savitā́ ǁ

Samhita Transcription Nonaccented

ya imā viśvā jātānyāśrāvayati ślokena ǀ

pra ca suvāti savitā ǁ

Padapatha Devanagari Accented

यः । इ॒मा । विश्वा॑ । जा॒तानि॑ । आ॒ऽश्रा॒वय॑ति । श्लोके॑न ।

प्र । च॒ । सु॒वाति॑ । स॒वि॒ता ॥

Padapatha Devanagari Nonaccented

यः । इमा । विश्वा । जातानि । आऽश्रावयति । श्लोकेन ।

प्र । च । सुवाति । सविता ॥

Padapatha Transcription Accented

yáḥ ǀ imā́ ǀ víśvā ǀ jātā́ni ǀ ā-śrāváyati ǀ ślókena ǀ

prá ǀ ca ǀ suvā́ti ǀ savitā́ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ imā ǀ viśvā ǀ jātāni ǀ ā-śrāvayati ǀ ślokena ǀ

pra ǀ ca ǀ suvāti ǀ savitā ǁ