SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 85

 

1. Info

To:    varuṇa
From:   atri bhauma
Metres:   1st set of styles: nicṛttriṣṭup (3, 4, 6, 8); virāṭtrisṭup (1, 2); svarāṭpaṅkti (5); brāhmyuṣnik (7)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.085.01   (Mandala. Sukta. Rik)

4.4.30.01    (Ashtaka. Adhyaya. Varga. Rik)

05.06.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र स॒म्राजे॑ बृ॒हद॑र्चा गभी॒रं ब्रह्म॑ प्रि॒यं वरु॑णाय श्रु॒ताय॑ ।

वि यो ज॒घान॑ शमि॒तेव॒ चर्मो॑प॒स्तिरे॑ पृथि॒वीं सूर्या॑य ॥

Samhita Devanagari Nonaccented

प्र सम्राजे बृहदर्चा गभीरं ब्रह्म प्रियं वरुणाय श्रुताय ।

वि यो जघान शमितेव चर्मोपस्तिरे पृथिवीं सूर्याय ॥

Samhita Transcription Accented

prá samrā́je bṛhádarcā gabhīrám bráhma priyám váruṇāya śrutā́ya ǀ

ví yó jaghā́na śamitéva cármopastíre pṛthivī́m sū́ryāya ǁ

Samhita Transcription Nonaccented

pra samrāje bṛhadarcā gabhīram brahma priyam varuṇāya śrutāya ǀ

vi yo jaghāna śamiteva carmopastire pṛthivīm sūryāya ǁ

Padapatha Devanagari Accented

प्र । स॒म्ऽराजे॑ । बृ॒हत् । अ॒र्च॒ । ग॒भी॒रम् । ब्रह्म॑ । प्रि॒यम् । वरु॑णाय । श्रु॒ताय॑ ।

वि । यः । ज॒घान॑ । श॒मि॒ताऽइ॑व । चर्म॑ । उ॒प॒ऽस्तिरे॑ । पृ॒थि॒वीम् । सूर्या॑य ॥

Padapatha Devanagari Nonaccented

प्र । सम्ऽराजे । बृहत् । अर्च । गभीरम् । ब्रह्म । प्रियम् । वरुणाय । श्रुताय ।

वि । यः । जघान । शमिताऽइव । चर्म । उपऽस्तिरे । पृथिवीम् । सूर्याय ॥

Padapatha Transcription Accented

prá ǀ sam-rā́je ǀ bṛhát ǀ arca ǀ gabhīrám ǀ bráhma ǀ priyám ǀ váruṇāya ǀ śrutā́ya ǀ

ví ǀ yáḥ ǀ jaghā́na ǀ śamitā́-iva ǀ cárma ǀ upa-stíre ǀ pṛthivī́m ǀ sū́ryāya ǁ

Padapatha Transcription Nonaccented

pra ǀ sam-rāje ǀ bṛhat ǀ arca ǀ gabhīram ǀ brahma ǀ priyam ǀ varuṇāya ǀ śrutāya ǀ

vi ǀ yaḥ ǀ jaghāna ǀ śamitā-iva ǀ carma ǀ upa-stire ǀ pṛthivīm ǀ sūryāya ǁ

05.085.02   (Mandala. Sukta. Rik)

4.4.30.02    (Ashtaka. Adhyaya. Varga. Rik)

05.06.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वने॑षु॒ व्यं१॒॑तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया॑सु ।

हृ॒त्सु क्रतुं॒ वरु॑णो अ॒प्स्व१॒॑ग्निं दि॒वि सूर्य॑मदधा॒त्सोम॒मद्रौ॑ ॥

Samhita Devanagari Nonaccented

वनेषु व्यंतरिक्षं ततान वाजमर्वत्सु पय उस्रियासु ।

हृत्सु क्रतुं वरुणो अप्स्वग्निं दिवि सूर्यमदधात्सोममद्रौ ॥

Samhita Transcription Accented

váneṣu vyántárikṣam tatāna vā́jamárvatsu páya usríyāsu ǀ

hṛtsú krátum váruṇo apsvágním diví sū́ryamadadhātsómamádrau ǁ

Samhita Transcription Nonaccented

vaneṣu vyantarikṣam tatāna vājamarvatsu paya usriyāsu ǀ

hṛtsu kratum varuṇo apsvagnim divi sūryamadadhātsomamadrau ǁ

Padapatha Devanagari Accented

वने॑षु । वि । अ॒न्तरि॑क्षम् । त॒ता॒न॒ । वाज॑म् । अर्व॑त्ऽसु । पयः॑ । उ॒स्रिया॑सु ।

हृ॒त्ऽसु । क्रतु॑म् । वरु॑णः । अ॒प्ऽसु । अ॒ग्निम् । दि॒वि । सूर्य॑म् । अ॒द॒धा॒त् । सोम॑म् । अद्रौ॑ ॥

Padapatha Devanagari Nonaccented

वनेषु । वि । अन्तरिक्षम् । ततान । वाजम् । अर्वत्ऽसु । पयः । उस्रियासु ।

हृत्ऽसु । क्रतुम् । वरुणः । अप्ऽसु । अग्निम् । दिवि । सूर्यम् । अदधात् । सोमम् । अद्रौ ॥

Padapatha Transcription Accented

váneṣu ǀ ví ǀ antárikṣam ǀ tatāna ǀ vā́jam ǀ árvat-su ǀ páyaḥ ǀ usríyāsu ǀ

hṛt-sú ǀ krátum ǀ váruṇaḥ ǀ ap-sú ǀ agním ǀ diví ǀ sū́ryam ǀ adadhāt ǀ sómam ǀ ádrau ǁ

Padapatha Transcription Nonaccented

vaneṣu ǀ vi ǀ antarikṣam ǀ tatāna ǀ vājam ǀ arvat-su ǀ payaḥ ǀ usriyāsu ǀ

hṛt-su ǀ kratum ǀ varuṇaḥ ǀ ap-su ǀ agnim ǀ divi ǀ sūryam ǀ adadhāt ǀ somam ǀ adrau ǁ

05.085.03   (Mandala. Sukta. Rik)

4.4.30.03    (Ashtaka. Adhyaya. Varga. Rik)

05.06.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नी॒चीन॑बारं॒ वरु॑णः॒ कवं॑धं॒ प्र स॑सर्ज॒ रोद॑सी अं॒तरि॑क्षं ।

तेन॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ यवं॒ न वृ॒ष्टिर्व्यु॑नत्ति॒ भूम॑ ॥

Samhita Devanagari Nonaccented

नीचीनबारं वरुणः कवंधं प्र ससर्ज रोदसी अंतरिक्षं ।

तेन विश्वस्य भुवनस्य राजा यवं न वृष्टिर्व्युनत्ति भूम ॥

Samhita Transcription Accented

nīcī́nabāram váruṇaḥ kávandham prá sasarja ródasī antárikṣam ǀ

téna víśvasya bhúvanasya rā́jā yávam ná vṛṣṭírvyúnatti bhū́ma ǁ

Samhita Transcription Nonaccented

nīcīnabāram varuṇaḥ kavandham pra sasarja rodasī antarikṣam ǀ

tena viśvasya bhuvanasya rājā yavam na vṛṣṭirvyunatti bhūma ǁ

Padapatha Devanagari Accented

नी॒चीन॑ऽबारम् । वरु॑णः । कव॑न्धम् । प्र । स॒स॒र्ज॒ । रोद॑सी॒ इति॑ । अ॒न्तरि॑क्षम् ।

तेन॑ । विश्व॑स्य । भुव॑नस्य । राजा॑ । यव॑म् । न । वृ॒ष्टिः । वि । उ॒न॒त्ति॒ । भूम॑ ॥

Padapatha Devanagari Nonaccented

नीचीनऽबारम् । वरुणः । कवन्धम् । प्र । ससर्ज । रोदसी इति । अन्तरिक्षम् ।

तेन । विश्वस्य । भुवनस्य । राजा । यवम् । न । वृष्टिः । वि । उनत्ति । भूम ॥

Padapatha Transcription Accented

nīcī́na-bāram ǀ váruṇaḥ ǀ kávandham ǀ prá ǀ sasarja ǀ ródasī íti ǀ antárikṣam ǀ

téna ǀ víśvasya ǀ bhúvanasya ǀ rā́jā ǀ yávam ǀ ná ǀ vṛṣṭíḥ ǀ ví ǀ unatti ǀ bhū́ma ǁ

Padapatha Transcription Nonaccented

nīcīna-bāram ǀ varuṇaḥ ǀ kavandham ǀ pra ǀ sasarja ǀ rodasī iti ǀ antarikṣam ǀ

tena ǀ viśvasya ǀ bhuvanasya ǀ rājā ǀ yavam ǀ na ǀ vṛṣṭiḥ ǀ vi ǀ unatti ǀ bhūma ǁ

05.085.04   (Mandala. Sukta. Rik)

4.4.30.04    (Ashtaka. Adhyaya. Varga. Rik)

05.06.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒नत्ति॒ भूमिं॑ पृथि॒वीमु॒त द्यां य॒दा दु॒ग्धं वरु॑णो॒ वष्ट्यादित् ।

सम॒भ्रेण॑ वसत॒ पर्व॑तासस्तविषी॒यंतः॑ श्रथयंत वी॒राः ॥

Samhita Devanagari Nonaccented

उनत्ति भूमिं पृथिवीमुत द्यां यदा दुग्धं वरुणो वष्ट्यादित् ।

समभ्रेण वसत पर्वतासस्तविषीयंतः श्रथयंत वीराः ॥

Samhita Transcription Accented

unátti bhū́mim pṛthivī́mutá dyā́m yadā́ dugdhám váruṇo váṣṭyā́dít ǀ

sámabhréṇa vasata párvatāsastaviṣīyántaḥ śrathayanta vīrā́ḥ ǁ

Samhita Transcription Nonaccented

unatti bhūmim pṛthivīmuta dyām yadā dugdham varuṇo vaṣṭyādit ǀ

samabhreṇa vasata parvatāsastaviṣīyantaḥ śrathayanta vīrāḥ ǁ

Padapatha Devanagari Accented

उ॒नत्ति॑ । भूमि॑म् । पृ॒थि॒वीम् । उ॒त । द्याम् । य॒दा । दु॒ग्धम् । वरु॑णः । वष्टि॑ । आत् । इत् ।

सम् । अ॒भ्रेण॑ । व॒स॒त॒ । पर्व॑तासः । त॒वि॒षी॒ऽयन्तः॑ । श्र॒थ॒य॒न्त॒ । वी॒राः ॥

Padapatha Devanagari Nonaccented

उनत्ति । भूमिम् । पृथिवीम् । उत । द्याम् । यदा । दुग्धम् । वरुणः । वष्टि । आत् । इत् ।

सम् । अभ्रेण । वसत । पर्वतासः । तविषीऽयन्तः । श्रथयन्त । वीराः ॥

Padapatha Transcription Accented

unátti ǀ bhū́mim ǀ pṛthivī́m ǀ utá ǀ dyā́m ǀ yadā́ ǀ dugdhám ǀ váruṇaḥ ǀ váṣṭi ǀ ā́t ǀ ít ǀ

sám ǀ abhréṇa ǀ vasata ǀ párvatāsaḥ ǀ taviṣī-yántaḥ ǀ śrathayanta ǀ vīrā́ḥ ǁ

Padapatha Transcription Nonaccented

unatti ǀ bhūmim ǀ pṛthivīm ǀ uta ǀ dyām ǀ yadā ǀ dugdham ǀ varuṇaḥ ǀ vaṣṭi ǀ āt ǀ it ǀ

sam ǀ abhreṇa ǀ vasata ǀ parvatāsaḥ ǀ taviṣī-yantaḥ ǀ śrathayanta ǀ vīrāḥ ǁ

05.085.05   (Mandala. Sukta. Rik)

4.4.30.05    (Ashtaka. Adhyaya. Varga. Rik)

05.06.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मामू॒ ष्वा॑सु॒रस्य॑ श्रु॒तस्य॑ म॒हीं मा॒यां वरु॑णस्य॒ प्र वो॑चं ।

माने॑नेव तस्थि॒वाँ अं॒तरि॑क्षे॒ वि यो म॒मे पृ॑थि॒वीं सूर्ये॑ण ॥

Samhita Devanagari Nonaccented

इमामू ष्वासुरस्य श्रुतस्य महीं मायां वरुणस्य प्र वोचं ।

मानेनेव तस्थिवाँ अंतरिक्षे वि यो ममे पृथिवीं सूर्येण ॥

Samhita Transcription Accented

imā́mū ṣvā́surásya śrutásya mahī́m māyā́m váruṇasya prá vocam ǀ

mā́neneva tasthivā́m̐ antárikṣe ví yó mamé pṛthivī́m sū́ryeṇa ǁ

Samhita Transcription Nonaccented

imāmū ṣvāsurasya śrutasya mahīm māyām varuṇasya pra vocam ǀ

māneneva tasthivām̐ antarikṣe vi yo mame pṛthivīm sūryeṇa ǁ

Padapatha Devanagari Accented

इ॒माम् । ऊं॒ इति॑ । सु । आ॒सु॒रस्य॑ । श्रु॒तस्य॑ । म॒हीम् । मा॒याम् । वरु॑णस्य । प्र । वो॒च॒म् ।

माने॑नऽइव । त॒स्थि॒ऽवान् । अ॒न्तरि॑क्षे । वि । यः । म॒मे । पृ॒थि॒वीम् । सूर्ये॑ण ॥

Padapatha Devanagari Nonaccented

इमाम् । ऊं इति । सु । आसुरस्य । श्रुतस्य । महीम् । मायाम् । वरुणस्य । प्र । वोचम् ।

मानेनऽइव । तस्थिऽवान् । अन्तरिक्षे । वि । यः । ममे । पृथिवीम् । सूर्येण ॥

Padapatha Transcription Accented

imā́m ǀ ūṃ íti ǀ sú ǀ āsurásya ǀ śrutásya ǀ mahī́m ǀ māyā́m ǀ váruṇasya ǀ prá ǀ vocam ǀ

mā́nena-iva ǀ tasthi-vā́n ǀ antárikṣe ǀ ví ǀ yáḥ ǀ mamé ǀ pṛthivī́m ǀ sū́ryeṇa ǁ

Padapatha Transcription Nonaccented

imām ǀ ūṃ iti ǀ su ǀ āsurasya ǀ śrutasya ǀ mahīm ǀ māyām ǀ varuṇasya ǀ pra ǀ vocam ǀ

mānena-iva ǀ tasthi-vān ǀ antarikṣe ǀ vi ǀ yaḥ ǀ mame ǀ pṛthivīm ǀ sūryeṇa ǁ

05.085.06   (Mandala. Sukta. Rik)

4.4.31.01    (Ashtaka. Adhyaya. Varga. Rik)

05.06.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मामू॒ नु क॒वित॑मस्य मा॒यां म॒हीं दे॒वस्य॒ नकि॒रा द॑धर्ष ।

एकं॒ यदु॒द्ना न पृ॒णंत्येनी॑रासिं॒चंती॑र॒वन॑यः समु॒द्रं ॥

Samhita Devanagari Nonaccented

इमामू नु कवितमस्य मायां महीं देवस्य नकिरा दधर्ष ।

एकं यदुद्ना न पृणंत्येनीरासिंचंतीरवनयः समुद्रं ॥

Samhita Transcription Accented

imā́mū nú kavítamasya māyā́m mahī́m devásya nákirā́ dadharṣa ǀ

ékam yádudnā́ ná pṛṇántyénīrāsiñcántīravánayaḥ samudrám ǁ

Samhita Transcription Nonaccented

imāmū nu kavitamasya māyām mahīm devasya nakirā dadharṣa ǀ

ekam yadudnā na pṛṇantyenīrāsiñcantīravanayaḥ samudram ǁ

Padapatha Devanagari Accented

इ॒माम् । ऊं॒ इति॑ । नु । क॒विऽत॑मस्य । मा॒याम् । म॒हीम् । दे॒वस्य॑ । नकिः॑ । आ । द॒ध॒र्ष॒ ।

एक॑म् । यत् । उ॒द्ना । न । पृ॒णन्ति॑ । एनीः॑ । आ॒ऽसि॒ञ्चन्तीः॑ । अ॒वन॑यः । स॒मु॒द्रम् ॥

Padapatha Devanagari Nonaccented

इमाम् । ऊं इति । नु । कविऽतमस्य । मायाम् । महीम् । देवस्य । नकिः । आ । दधर्ष ।

एकम् । यत् । उद्ना । न । पृणन्ति । एनीः । आऽसिञ्चन्तीः । अवनयः । समुद्रम् ॥

Padapatha Transcription Accented

imā́m ǀ ūṃ íti ǀ nú ǀ kaví-tamasya ǀ māyā́m ǀ mahī́m ǀ devásya ǀ nákiḥ ǀ ā́ ǀ dadharṣa ǀ

ékam ǀ yát ǀ udnā́ ǀ ná ǀ pṛṇánti ǀ énīḥ ǀ ā-siñcántīḥ ǀ avánayaḥ ǀ samudrám ǁ

Padapatha Transcription Nonaccented

imām ǀ ūṃ iti ǀ nu ǀ kavi-tamasya ǀ māyām ǀ mahīm ǀ devasya ǀ nakiḥ ǀ ā ǀ dadharṣa ǀ

ekam ǀ yat ǀ udnā ǀ na ǀ pṛṇanti ǀ enīḥ ǀ ā-siñcantīḥ ǀ avanayaḥ ǀ samudram ǁ

05.085.07   (Mandala. Sukta. Rik)

4.4.31.02    (Ashtaka. Adhyaya. Varga. Rik)

05.06.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒र्य॒म्यं॑ वरुण मि॒त्र्यं॑ वा॒ सखा॑यं वा॒ सद॒मिद्भ्रात॑रं वा ।

वे॒शं वा॒ नित्यं॑ वरु॒णार॑णं वा॒ यत्सी॒माग॑श्चकृ॒मा शि॒श्रथ॒स्तत् ॥

Samhita Devanagari Nonaccented

अर्यम्यं वरुण मित्र्यं वा सखायं वा सदमिद्भ्रातरं वा ।

वेशं वा नित्यं वरुणारणं वा यत्सीमागश्चकृमा शिश्रथस्तत् ॥

Samhita Transcription Accented

aryamyám varuṇa mitryám vā sákhāyam vā sádamídbhrā́taram vā ǀ

veśám vā nítyam varuṇā́raṇam vā yátsīmā́gaścakṛmā́ śiśráthastát ǁ

Samhita Transcription Nonaccented

aryamyam varuṇa mitryam vā sakhāyam vā sadamidbhrātaram vā ǀ

veśam vā nityam varuṇāraṇam vā yatsīmāgaścakṛmā śiśrathastat ǁ

Padapatha Devanagari Accented

अ॒र्य॒म्य॑म् । व॒रु॒ण॒ । मि॒त्र्य॑म् । वा॒ । सखा॑यम् । वा॒ । सद॑म् । इत् । भ्रात॑रम् । वा॒ ।

वे॒शम् । वा॒ । नित्य॑म् । व॒रु॒ण॒ । अर॑णम् । वा॒ । यत् । सी॒म् । आगः॑ । च॒कृ॒म । शि॒श्रथः॑ । तत् ॥

Padapatha Devanagari Nonaccented

अर्यम्यम् । वरुण । मित्र्यम् । वा । सखायम् । वा । सदम् । इत् । भ्रातरम् । वा ।

वेशम् । वा । नित्यम् । वरुण । अरणम् । वा । यत् । सीम् । आगः । चकृम । शिश्रथः । तत् ॥

Padapatha Transcription Accented

aryamyám ǀ varuṇa ǀ mitryám ǀ vā ǀ sákhāyam ǀ vā ǀ sádam ǀ ít ǀ bhrā́taram ǀ vā ǀ

veśám ǀ vā ǀ nítyam ǀ varuṇa ǀ áraṇam ǀ vā ǀ yát ǀ sīm ǀ ā́gaḥ ǀ cakṛmá ǀ śiśráthaḥ ǀ tát ǁ

Padapatha Transcription Nonaccented

aryamyam ǀ varuṇa ǀ mitryam ǀ vā ǀ sakhāyam ǀ vā ǀ sadam ǀ it ǀ bhrātaram ǀ vā ǀ

veśam ǀ vā ǀ nityam ǀ varuṇa ǀ araṇam ǀ vā ǀ yat ǀ sīm ǀ āgaḥ ǀ cakṛma ǀ śiśrathaḥ ǀ tat ǁ

05.085.08   (Mandala. Sukta. Rik)

4.4.31.03    (Ashtaka. Adhyaya. Varga. Rik)

05.06.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कि॒त॒वासो॒ यद्रि॑रि॒पुर्न दी॒वि यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म ।

सर्वा॒ ता वि ष्य॑ शिथि॒रेव॑ दे॒वाधा॑ ते स्याम वरुण प्रि॒यासः॑ ॥

Samhita Devanagari Nonaccented

कितवासो यद्रिरिपुर्न दीवि यद्वा घा सत्यमुत यन्न विद्म ।

सर्वा ता वि ष्य शिथिरेव देवाधा ते स्याम वरुण प्रियासः ॥

Samhita Transcription Accented

kitavā́so yádriripúrná dīví yádvā ghā satyámutá yánná vidmá ǀ

sárvā tā́ ví ṣya śithiréva devā́dhā te syāma varuṇa priyā́saḥ ǁ

Samhita Transcription Nonaccented

kitavāso yadriripurna dīvi yadvā ghā satyamuta yanna vidma ǀ

sarvā tā vi ṣya śithireva devādhā te syāma varuṇa priyāsaḥ ǁ

Padapatha Devanagari Accented

कि॒त॒वासः॑ । यत् । रि॒रि॒पुः । न । दी॒वि । यत् । वा॒ । घ॒ । स॒त्यम् । उ॒त । यत् । न । वि॒द्म ।

सर्वा॑ । ता । वि । स्य॒ । शि॒थि॒राऽइ॑व । दे॒व॒ । अध॑ । ते॒ । स्या॒म॒ । व॒रु॒ण॒ । प्रि॒यासः॑ ॥

Padapatha Devanagari Nonaccented

कितवासः । यत् । रिरिपुः । न । दीवि । यत् । वा । घ । सत्यम् । उत । यत् । न । विद्म ।

सर्वा । ता । वि । स्य । शिथिराऽइव । देव । अध । ते । स्याम । वरुण । प्रियासः ॥

Padapatha Transcription Accented

kitavā́saḥ ǀ yát ǀ riripúḥ ǀ ná ǀ dīví ǀ yát ǀ vā ǀ gha ǀ satyám ǀ utá ǀ yát ǀ ná ǀ vidmá ǀ

sárvā ǀ tā́ ǀ ví ǀ sya ǀ śithirā́-iva ǀ deva ǀ ádha ǀ te ǀ syāma ǀ varuṇa ǀ priyā́saḥ ǁ

Padapatha Transcription Nonaccented

kitavāsaḥ ǀ yat ǀ riripuḥ ǀ na ǀ dīvi ǀ yat ǀ vā ǀ gha ǀ satyam ǀ uta ǀ yat ǀ na ǀ vidma ǀ

sarvā ǀ tā ǀ vi ǀ sya ǀ śithirā-iva ǀ deva ǀ adha ǀ te ǀ syāma ǀ varuṇa ǀ priyāsaḥ ǁ