SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 5

Sūkta 86

 

1. Info

To:    agni, indra
From:   atri bhauma
Metres:   1st set of styles: svarāḍuṣnik (1, 4, 5); virāḍanuṣṭup (2, 3); virāṭpūrvānuṣṭup (6)

2nd set of styles: anuṣṭubh (1-5); virāṭpūrvā (6)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

05.086.01   (Mandala. Sukta. Rik)

4.4.32.01    (Ashtaka. Adhyaya. Varga. Rik)

05.06.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑ग्नी॒ यमव॑थ उ॒भा वाजे॑षु॒ मर्त्यं॑ ।

दृ॒ळ्हा चि॒त्स प्र भे॑दति द्यु॒म्ना वाणी॑रिव त्रि॒तः ॥

Samhita Devanagari Nonaccented

इंद्राग्नी यमवथ उभा वाजेषु मर्त्यं ।

दृळ्हा चित्स प्र भेदति द्युम्ना वाणीरिव त्रितः ॥

Samhita Transcription Accented

índrāgnī yámávatha ubhā́ vā́jeṣu mártyam ǀ

dṛḷhā́ citsá prá bhedati dyumnā́ vā́ṇīriva tritáḥ ǁ

Samhita Transcription Nonaccented

indrāgnī yamavatha ubhā vājeṣu martyam ǀ

dṛḷhā citsa pra bhedati dyumnā vāṇīriva tritaḥ ǁ

Padapatha Devanagari Accented

इन्द्रा॑ग्नी॒ इति॑ । यम् । अव॑थः । उ॒भा । वाजे॑षु । मर्त्य॑म् ।

दृ॒ळ्हा । चि॒त् । सः । प्र । भे॒द॒ति॒ । द्यु॒म्ना । वाणीः॑ऽइव । त्रि॒तः ॥

Padapatha Devanagari Nonaccented

इन्द्राग्नी इति । यम् । अवथः । उभा । वाजेषु । मर्त्यम् ।

दृळ्हा । चित् । सः । प्र । भेदति । द्युम्ना । वाणीःऽइव । त्रितः ॥

Padapatha Transcription Accented

índrāgnī íti ǀ yám ǀ ávathaḥ ǀ ubhā́ ǀ vā́jeṣu ǀ mártyam ǀ

dṛḷhā́ ǀ cit ǀ sáḥ ǀ prá ǀ bhedati ǀ dyumnā́ ǀ vā́ṇīḥ-iva ǀ tritáḥ ǁ

Padapatha Transcription Nonaccented

indrāgnī iti ǀ yam ǀ avathaḥ ǀ ubhā ǀ vājeṣu ǀ martyam ǀ

dṛḷhā ǀ cit ǀ saḥ ǀ pra ǀ bhedati ǀ dyumnā ǀ vāṇīḥ-iva ǀ tritaḥ ǁ

05.086.02   (Mandala. Sukta. Rik)

4.4.32.02    (Ashtaka. Adhyaya. Varga. Rik)

05.06.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या पृत॑नासु दु॒ष्टरा॒ या वाजे॑षु श्र॒वाय्या॑ ।

या पंच॑ चर्ष॒णीर॒भीं॑द्रा॒ग्नी ता ह॑वामहे ॥

Samhita Devanagari Nonaccented

या पृतनासु दुष्टरा या वाजेषु श्रवाय्या ।

या पंच चर्षणीरभींद्राग्नी ता हवामहे ॥

Samhita Transcription Accented

yā́ pṛ́tanāsu duṣṭárā yā́ vā́jeṣu śravā́yyā ǀ

yā́ páñca carṣaṇī́rabhī́ndrāgnī́ tā́ havāmahe ǁ

Samhita Transcription Nonaccented

yā pṛtanāsu duṣṭarā yā vājeṣu śravāyyā ǀ

yā pañca carṣaṇīrabhīndrāgnī tā havāmahe ǁ

Padapatha Devanagari Accented

या । पृत॑नासु । दु॒स्तरा॑ । या । वाजे॑षु । श्र॒वाय्या॑ ।

या । पञ्च॑ । च॒र्ष॒णीः । अ॒भि । इ॒न्द्रा॒ग्नी इति॑ । ता । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

या । पृतनासु । दुस्तरा । या । वाजेषु । श्रवाय्या ।

या । पञ्च । चर्षणीः । अभि । इन्द्राग्नी इति । ता । हवामहे ॥

Padapatha Transcription Accented

yā́ ǀ pṛ́tanāsu ǀ dustárā ǀ yā́ ǀ vā́jeṣu ǀ śravā́yyā ǀ

yā́ ǀ páñca ǀ carṣaṇī́ḥ ǀ abhí ǀ indrāgnī́ íti ǀ tā́ ǀ havāmahe ǁ

Padapatha Transcription Nonaccented

yā ǀ pṛtanāsu ǀ dustarā ǀ yā ǀ vājeṣu ǀ śravāyyā ǀ

yā ǀ pañca ǀ carṣaṇīḥ ǀ abhi ǀ indrāgnī iti ǀ tā ǀ havāmahe ǁ

05.086.03   (Mandala. Sukta. Rik)

4.4.32.03    (Ashtaka. Adhyaya. Varga. Rik)

05.06.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तयो॒रिदम॑व॒च्छव॑स्ति॒ग्मा दि॒द्युन्म॒घोनोः॑ ।

प्रति॒ द्रुणा॒ गभ॑स्त्यो॒र्गवां॑ वृत्र॒घ्न एष॑ते ॥

Samhita Devanagari Nonaccented

तयोरिदमवच्छवस्तिग्मा दिद्युन्मघोनोः ।

प्रति द्रुणा गभस्त्योर्गवां वृत्रघ्न एषते ॥

Samhita Transcription Accented

táyorídámavacchávastigmā́ didyúnmaghónoḥ ǀ

práti drúṇā gábhastyorgávām vṛtraghná éṣate ǁ

Samhita Transcription Nonaccented

tayoridamavacchavastigmā didyunmaghonoḥ ǀ

prati druṇā gabhastyorgavām vṛtraghna eṣate ǁ

Padapatha Devanagari Accented

तयोः॑ । इत् । अम॑ऽवत् । शवः॑ । ति॒ग्मा । दि॒द्युत् । म॒घोनोः॑ ।

प्रति॑ । द्रुणा॑ । गभ॑स्त्योः । गवा॑म् । वृ॒त्र॒ऽघ्ने । आ । ई॒ष॒ते॒ ॥

Padapatha Devanagari Nonaccented

तयोः । इत् । अमऽवत् । शवः । तिग्मा । दिद्युत् । मघोनोः ।

प्रति । द्रुणा । गभस्त्योः । गवाम् । वृत्रऽघ्ने । आ । ईषते ॥

Padapatha Transcription Accented

táyoḥ ǀ ít ǀ áma-vat ǀ śávaḥ ǀ tigmā́ ǀ didyút ǀ maghónoḥ ǀ

práti ǀ drúṇā ǀ gábhastyoḥ ǀ gávām ǀ vṛtra-ghné ǀ ā́ ǀ īṣate ǁ

Padapatha Transcription Nonaccented

tayoḥ ǀ it ǀ ama-vat ǀ śavaḥ ǀ tigmā ǀ didyut ǀ maghonoḥ ǀ

prati ǀ druṇā ǀ gabhastyoḥ ǀ gavām ǀ vṛtra-ghne ǀ ā ǀ īṣate ǁ

05.086.04   (Mandala. Sukta. Rik)

4.4.32.04    (Ashtaka. Adhyaya. Varga. Rik)

05.06.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता वा॒मेषे॒ रथा॑नामिंद्रा॒ग्नी ह॑वामहे ।

पती॑ तु॒रस्य॒ राध॑सो वि॒द्वांसा॒ गिर्व॑णस्तमा ॥

Samhita Devanagari Nonaccented

ता वामेषे रथानामिंद्राग्नी हवामहे ।

पती तुरस्य राधसो विद्वांसा गिर्वणस्तमा ॥

Samhita Transcription Accented

tā́ vāméṣe ráthānāmindrāgnī́ havāmahe ǀ

pátī turásya rā́dhaso vidvā́ṃsā gírvaṇastamā ǁ

Samhita Transcription Nonaccented

tā vāmeṣe rathānāmindrāgnī havāmahe ǀ

patī turasya rādhaso vidvāṃsā girvaṇastamā ǁ

Padapatha Devanagari Accented

आ । वा॒म् । एषे॑ । रथा॑नाम् । इ॒न्द्रा॒ग्नी इति॑ । ह॒वा॒म॒हे॒ ।

पती॒ इति॑ । तु॒रस्य॑ । राध॑सः । वि॒द्वांसा॑ । गिर्व॑णःऽतमा ॥

Padapatha Devanagari Nonaccented

आ । वाम् । एषे । रथानाम् । इन्द्राग्नी इति । हवामहे ।

पती इति । तुरस्य । राधसः । विद्वांसा । गिर्वणःऽतमा ॥

Padapatha Transcription Accented

ā́ ǀ vām ǀ éṣe ǀ ráthānām ǀ indrāgnī́ íti ǀ havāmahe ǀ

pátī íti ǀ turásya ǀ rā́dhasaḥ ǀ vidvā́ṃsā ǀ gírvaṇaḥ-tamā ǁ

Padapatha Transcription Nonaccented

ā ǀ vām ǀ eṣe ǀ rathānām ǀ indrāgnī iti ǀ havāmahe ǀ

patī iti ǀ turasya ǀ rādhasaḥ ǀ vidvāṃsā ǀ girvaṇaḥ-tamā ǁ

05.086.05   (Mandala. Sukta. Rik)

4.4.32.05    (Ashtaka. Adhyaya. Varga. Rik)

05.06.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता वृ॒धंता॒वनु॒ द्यून्मर्ता॑य दे॒वाव॒दभा॑ ।

अर्हं॑ता चित्पु॒रो द॒धेऽंशे॑व दे॒वावर्व॑ते ॥

Samhita Devanagari Nonaccented

ता वृधंतावनु द्यून्मर्ताय देवावदभा ।

अर्हंता चित्पुरो दधेऽंशेव देवावर्वते ॥

Samhita Transcription Accented

tā́ vṛdhántāvánu dyū́nmártāya devā́vadábhā ǀ

árhantā citpuró dadhé’ṃśeva devā́várvate ǁ

Samhita Transcription Nonaccented

tā vṛdhantāvanu dyūnmartāya devāvadabhā ǀ

arhantā citpuro dadhe’ṃśeva devāvarvate ǁ

Padapatha Devanagari Accented

ता । वृ॒धन्तौ॑ । अनु॑ । द्यून् । मर्ता॑य । दे॒वौ । अ॒दभा॑ ।

अर्ह॑न्ता । चि॒त् । पु॒रः । द॒धे॒ । अंशा॑ऽइव । दे॒वौ । अर्व॑ते ॥

Padapatha Devanagari Nonaccented

ता । वृधन्तौ । अनु । द्यून् । मर्ताय । देवौ । अदभा ।

अर्हन्ता । चित् । पुरः । दधे । अंशाऽइव । देवौ । अर्वते ॥

Padapatha Transcription Accented

tā́ ǀ vṛdhántau ǀ ánu ǀ dyū́n ǀ mártāya ǀ deváu ǀ adábhā ǀ

árhantā ǀ cit ǀ puráḥ ǀ dadhe ǀ áṃśā-iva ǀ deváu ǀ árvate ǁ

Padapatha Transcription Nonaccented

tā ǀ vṛdhantau ǀ anu ǀ dyūn ǀ martāya ǀ devau ǀ adabhā ǀ

arhantā ǀ cit ǀ puraḥ ǀ dadhe ǀ aṃśā-iva ǀ devau ǀ arvate ǁ

05.086.06   (Mandala. Sukta. Rik)

4.4.32.06    (Ashtaka. Adhyaya. Varga. Rik)

05.06.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वेंद्रा॒ग्निभ्या॒महा॑वि ह॒व्यं शू॒ष्यं॑ घृ॒तं न पू॒तमद्रि॑भिः ।

ता सू॒रिषु॒ श्रवो॑ बृ॒हद्र॒यिं गृ॒णत्सु॑ दिधृत॒मिषं॑ गृ॒णत्सु॑ दिधृतं ॥

Samhita Devanagari Nonaccented

एवेंद्राग्निभ्यामहावि हव्यं शूष्यं घृतं न पूतमद्रिभिः ।

ता सूरिषु श्रवो बृहद्रयिं गृणत्सु दिधृतमिषं गृणत्सु दिधृतं ॥

Samhita Transcription Accented

evéndrāgníbhyāmáhāvi havyám śūṣyám ghṛtám ná pūtámádribhiḥ ǀ

tā́ sūríṣu śrávo bṛhádrayím gṛṇátsu didhṛtamíṣam gṛṇátsu didhṛtam ǁ

Samhita Transcription Nonaccented

evendrāgnibhyāmahāvi havyam śūṣyam ghṛtam na pūtamadribhiḥ ǀ

tā sūriṣu śravo bṛhadrayim gṛṇatsu didhṛtamiṣam gṛṇatsu didhṛtam ǁ

Padapatha Devanagari Accented

ए॒व । इ॒न्द्रा॒ग्निऽभ्या॑म् । अहा॑वि । ह॒व्यम् । शू॒ष्य॑म् । घृ॒तम् । न । पू॒तम् । अद्रि॑ऽभिः ।

ता । सू॒रिषु॑ । श्रवः॑ । बृ॒हत् । र॒यिम् । गृ॒णत्ऽसु॑ । दि॒धृ॒त॒म् । इष॑म् । गृ॒णत्ऽसु॑ । दि॒धृ॒त॒म् ॥

Padapatha Devanagari Nonaccented

एव । इन्द्राग्निऽभ्याम् । अहावि । हव्यम् । शूष्यम् । घृतम् । न । पूतम् । अद्रिऽभिः ।

ता । सूरिषु । श्रवः । बृहत् । रयिम् । गृणत्ऽसु । दिधृतम् । इषम् । गृणत्ऽसु । दिधृतम् ॥

Padapatha Transcription Accented

evá ǀ indrāgní-bhyām ǀ áhāvi ǀ havyám ǀ śūṣyám ǀ ghṛtám ǀ ná ǀ pūtám ǀ ádri-bhiḥ ǀ

tā́ ǀ sūríṣu ǀ śrávaḥ ǀ bṛhát ǀ rayím ǀ gṛṇát-su ǀ didhṛtam ǀ íṣam ǀ gṛṇát-su ǀ didhṛtam ǁ

Padapatha Transcription Nonaccented

eva ǀ indrāgni-bhyām ǀ ahāvi ǀ havyam ǀ śūṣyam ǀ ghṛtam ǀ na ǀ pūtam ǀ adri-bhiḥ ǀ

tā ǀ sūriṣu ǀ śravaḥ ǀ bṛhat ǀ rayim ǀ gṛṇat-su ǀ didhṛtam ǀ iṣam ǀ gṛṇat-su ǀ didhṛtam ǁ