SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 39

 

1. Info

To:    indra
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: virāṭtrisṭup (1, 3); bhurikpaṅkti (4, 5); triṣṭup (2)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.039.01   (Mandala. Sukta. Rik)

4.7.11.01    (Ashtaka. Adhyaya. Varga. Rik)

06.03.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मं॒द्रस्य॑ क॒वेर्दि॒व्यस्य॒ वह्ने॒र्विप्र॑मन्मनो वच॒नस्य॒ मध्वः॑ ।

अपा॑ न॒स्तस्य॑ सच॒नस्य॑ दे॒वेषो॑ युवस्व गृण॒ते गोअ॑ग्राः ॥

Samhita Devanagari Nonaccented

मंद्रस्य कवेर्दिव्यस्य वह्नेर्विप्रमन्मनो वचनस्य मध्वः ।

अपा नस्तस्य सचनस्य देवेषो युवस्व गृणते गोअग्राः ॥

Samhita Transcription Accented

mandrásya kavérdivyásya váhnervípramanmano vacanásya mádhvaḥ ǀ

ápā nastásya sacanásya devéṣo yuvasva gṛṇaté góagrāḥ ǁ

Samhita Transcription Nonaccented

mandrasya kaverdivyasya vahnervipramanmano vacanasya madhvaḥ ǀ

apā nastasya sacanasya deveṣo yuvasva gṛṇate goagrāḥ ǁ

Padapatha Devanagari Accented

म॒न्द्रस्य॑ । क॒वेः । दि॒व्यस्य॑ । वह्नेः॑ । विप्र॑ऽमन्मनः । व॒च॒नस्य॑ । मध्वः॑ ।

अपाः॑ । नः॒ । तस्य॑ । स॒च॒नस्य॑ । दे॒व॒ । इषः॑ । यु॒व॒स्व॒ । गृ॒ण॒ते । गोऽअ॑ग्राः ॥

Padapatha Devanagari Nonaccented

मन्द्रस्य । कवेः । दिव्यस्य । वह्नेः । विप्रऽमन्मनः । वचनस्य । मध्वः ।

अपाः । नः । तस्य । सचनस्य । देव । इषः । युवस्व । गृणते । गोऽअग्राः ॥

Padapatha Transcription Accented

mandrásya ǀ kavéḥ ǀ divyásya ǀ váhneḥ ǀ vípra-manmanaḥ ǀ vacanásya ǀ mádhvaḥ ǀ

ápāḥ ǀ naḥ ǀ tásya ǀ sacanásya ǀ deva ǀ íṣaḥ ǀ yuvasva ǀ gṛṇaté ǀ gó-agrāḥ ǁ

Padapatha Transcription Nonaccented

mandrasya ǀ kaveḥ ǀ divyasya ǀ vahneḥ ǀ vipra-manmanaḥ ǀ vacanasya ǀ madhvaḥ ǀ

apāḥ ǀ naḥ ǀ tasya ǀ sacanasya ǀ deva ǀ iṣaḥ ǀ yuvasva ǀ gṛṇate ǀ go-agrāḥ ǁ

06.039.02   (Mandala. Sukta. Rik)

4.7.11.02    (Ashtaka. Adhyaya. Varga. Rik)

06.03.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यमु॑शा॒नः पर्यद्रि॑मु॒स्रा ऋ॒तधी॑तिभिर्ऋत॒युग्यु॑जा॒नः ।

रु॒जदरु॑ग्णं॒ वि व॒लस्य॒ सानुं॑ प॒णीँर्वचो॑भिर॒भि यो॑ध॒दिंद्रः॑ ॥

Samhita Devanagari Nonaccented

अयमुशानः पर्यद्रिमुस्रा ऋतधीतिभिर्ऋतयुग्युजानः ।

रुजदरुग्णं वि वलस्य सानुं पणीँर्वचोभिरभि योधदिंद्रः ॥

Samhita Transcription Accented

ayámuśānáḥ páryádrimusrā́ ṛtádhītibhirṛtayúgyujānáḥ ǀ

rujádárugṇam ví valásya sā́num paṇī́m̐rvácobhirabhí yodhadíndraḥ ǁ

Samhita Transcription Nonaccented

ayamuśānaḥ paryadrimusrā ṛtadhītibhirṛtayugyujānaḥ ǀ

rujadarugṇam vi valasya sānum paṇīm̐rvacobhirabhi yodhadindraḥ ǁ

Padapatha Devanagari Accented

अ॒यम् । उ॒शा॒नः । परि॑ । अद्रि॑म् । उ॒स्राः । ऋ॒तधी॑तिऽभिः । ऋ॒त॒ऽयुक् । यु॒जा॒नः ।

रु॒जत् । अरु॑ग्णम् । वि । व॒लस्य॑ । सानु॑म् । प॒णीन् । वचः॑ऽभिः । अ॒भि । यो॒ध॒त् । इन्द्रः॑ ॥

Padapatha Devanagari Nonaccented

अयम् । उशानः । परि । अद्रिम् । उस्राः । ऋतधीतिऽभिः । ऋतऽयुक् । युजानः ।

रुजत् । अरुग्णम् । वि । वलस्य । सानुम् । पणीन् । वचःऽभिः । अभि । योधत् । इन्द्रः ॥

Padapatha Transcription Accented

ayám ǀ uśānáḥ ǀ pári ǀ ádrim ǀ usrā́ḥ ǀ ṛtádhīti-bhiḥ ǀ ṛta-yúk ǀ yujānáḥ ǀ

ruját ǀ árugṇam ǀ ví ǀ valásya ǀ sā́num ǀ paṇī́n ǀ vácaḥ-bhiḥ ǀ abhí ǀ yodhat ǀ índraḥ ǁ

Padapatha Transcription Nonaccented

ayam ǀ uśānaḥ ǀ pari ǀ adrim ǀ usrāḥ ǀ ṛtadhīti-bhiḥ ǀ ṛta-yuk ǀ yujānaḥ ǀ

rujat ǀ arugṇam ǀ vi ǀ valasya ǀ sānum ǀ paṇīn ǀ vacaḥ-bhiḥ ǀ abhi ǀ yodhat ǀ indraḥ ǁ

06.039.03   (Mandala. Sukta. Rik)

4.7.11.03    (Ashtaka. Adhyaya. Varga. Rik)

06.03.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं द्यो॑तयद॒द्युतो॒ व्य१॒॑क्तूंदो॒षा वस्तोः॑ श॒रद॒ इंदु॑रिंद्र ।

इ॒मं के॒तुम॑दधु॒र्नू चि॒दह्नां॒ शुचि॑जन्मन उ॒षस॑श्चकार ॥

Samhita Devanagari Nonaccented

अयं द्योतयदद्युतो व्यक्तूंदोषा वस्तोः शरद इंदुरिंद्र ।

इमं केतुमदधुर्नू चिदह्नां शुचिजन्मन उषसश्चकार ॥

Samhita Transcription Accented

ayám dyotayadadyúto vyáktū́ndoṣā́ vástoḥ śaráda índurindra ǀ

imám ketúmadadhurnū́ cidáhnām śúcijanmana uṣásaścakāra ǁ

Samhita Transcription Nonaccented

ayam dyotayadadyuto vyaktūndoṣā vastoḥ śarada indurindra ǀ

imam ketumadadhurnū cidahnām śucijanmana uṣasaścakāra ǁ

Padapatha Devanagari Accented

अ॒यम् । द्यो॒त॒य॒त् । अ॒द्युतः॑ । वि । अ॒क्तून् । दो॒षा । वस्तोः॑ । श॒रदः॑ । इन्दुः॑ । इ॒न्द्र॒ ।

इ॒मम् । के॒तुम् । अ॒द॒धुः॒ । नु । चि॒त् । अह्ना॑म् । शुचि॑ऽजन्मनः । उ॒षसः॑ । च॒का॒र॒ ॥

Padapatha Devanagari Nonaccented

अयम् । द्योतयत् । अद्युतः । वि । अक्तून् । दोषा । वस्तोः । शरदः । इन्दुः । इन्द्र ।

इमम् । केतुम् । अदधुः । नु । चित् । अह्नाम् । शुचिऽजन्मनः । उषसः । चकार ॥

Padapatha Transcription Accented

ayám ǀ dyotayat ǀ adyútaḥ ǀ ví ǀ aktū́n ǀ doṣā́ ǀ vástoḥ ǀ śarádaḥ ǀ índuḥ ǀ indra ǀ

imám ǀ ketúm ǀ adadhuḥ ǀ nú ǀ cit ǀ áhnām ǀ śúci-janmanaḥ ǀ uṣásaḥ ǀ cakāra ǁ

Padapatha Transcription Nonaccented

ayam ǀ dyotayat ǀ adyutaḥ ǀ vi ǀ aktūn ǀ doṣā ǀ vastoḥ ǀ śaradaḥ ǀ induḥ ǀ indra ǀ

imam ǀ ketum ǀ adadhuḥ ǀ nu ǀ cit ǀ ahnām ǀ śuci-janmanaḥ ǀ uṣasaḥ ǀ cakāra ǁ

06.039.04   (Mandala. Sukta. Rik)

4.7.11.04    (Ashtaka. Adhyaya. Varga. Rik)

06.03.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं रो॑चयद॒रुचो॑ रुचा॒नो॒३॒॑ऽयं वा॑सय॒द्व्यृ१॒॑तेन॑ पू॒र्वीः ।

अ॒यमी॑यत ऋत॒युग्भि॒रश्वैः॑ स्व॒र्विदा॒ नाभि॑ना चर्षणि॒प्राः ॥

Samhita Devanagari Nonaccented

अयं रोचयदरुचो रुचानोऽयं वासयद्व्यृतेन पूर्वीः ।

अयमीयत ऋतयुग्भिरश्वैः स्वर्विदा नाभिना चर्षणिप्राः ॥

Samhita Transcription Accented

ayám rocayadarúco rucānó’yám vāsayadvyṛ́téna pūrvī́ḥ ǀ

ayámīyata ṛtayúgbhiráśvaiḥ svarvídā nā́bhinā carṣaṇiprā́ḥ ǁ

Samhita Transcription Nonaccented

ayam rocayadaruco rucāno’yam vāsayadvyṛtena pūrvīḥ ǀ

ayamīyata ṛtayugbhiraśvaiḥ svarvidā nābhinā carṣaṇiprāḥ ǁ

Padapatha Devanagari Accented

अ॒यम् । रो॒च॒य॒त् । अ॒रुचः॑ । रु॒चा॒नः । अ॒यम् । वा॒स॒य॒त् । वि । ऋ॒तेन॑ । पू॒र्वीः ।

अ॒यम् । ई॒य॒ते॒ । ऋ॒त॒युक्ऽभिः॑ । अश्वैः॑ । स्वः॒ऽविदा॑ । नाभि॑ना । च॒र्ष॒णि॒ऽप्राः ॥

Padapatha Devanagari Nonaccented

अयम् । रोचयत् । अरुचः । रुचानः । अयम् । वासयत् । वि । ऋतेन । पूर्वीः ।

अयम् । ईयते । ऋतयुक्ऽभिः । अश्वैः । स्वःऽविदा । नाभिना । चर्षणिऽप्राः ॥

Padapatha Transcription Accented

ayám ǀ rocayat ǀ arúcaḥ ǀ rucānáḥ ǀ ayám ǀ vāsayat ǀ ví ǀ ṛténa ǀ pūrvī́ḥ ǀ

ayám ǀ īyate ǀ ṛtayúk-bhiḥ ǀ áśvaiḥ ǀ svaḥ-vídā ǀ nā́bhinā ǀ carṣaṇi-prā́ḥ ǁ

Padapatha Transcription Nonaccented

ayam ǀ rocayat ǀ arucaḥ ǀ rucānaḥ ǀ ayam ǀ vāsayat ǀ vi ǀ ṛtena ǀ pūrvīḥ ǀ

ayam ǀ īyate ǀ ṛtayuk-bhiḥ ǀ aśvaiḥ ǀ svaḥ-vidā ǀ nābhinā ǀ carṣaṇi-prāḥ ǁ

06.039.05   (Mandala. Sukta. Rik)

4.7.11.05    (Ashtaka. Adhyaya. Varga. Rik)

06.03.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू गृ॑णा॒नो गृ॑ण॒ते प्र॑त्न राज॒न्निषः॑ पिन्व वसु॒देया॑य पू॒र्वीः ।

अ॒प ओष॑धीरवि॒षा वना॑नि॒ गा अर्व॑तो॒ नॄनृ॒चसे॑ रिरीहि ॥

Samhita Devanagari Nonaccented

नू गृणानो गृणते प्रत्न राजन्निषः पिन्व वसुदेयाय पूर्वीः ।

अप ओषधीरविषा वनानि गा अर्वतो नॄनृचसे रिरीहि ॥

Samhita Transcription Accented

nū́ gṛṇānó gṛṇaté pratna rājanníṣaḥ pinva vasudéyāya pūrvī́ḥ ǀ

apá óṣadhīraviṣā́ vánāni gā́ árvato nṝ́nṛcáse rirīhi ǁ

Samhita Transcription Nonaccented

nū gṛṇāno gṛṇate pratna rājanniṣaḥ pinva vasudeyāya pūrvīḥ ǀ

apa oṣadhīraviṣā vanāni gā arvato nṝnṛcase rirīhi ǁ

Padapatha Devanagari Accented

नु । गृ॒णा॒नः । गृ॒ण॒ते । प्र॒त्न॒ । रा॒ज॒न् । इषः॑ । पि॒न्व॒ । व॒सु॒ऽदेया॑य । पू॒र्वीः ।

अ॒पः । ओष॑धीः । अ॒वि॒षा । वना॑नि । गाः । अर्व॑तः । नॄन् । ऋ॒चसे॑ । रि॒री॒हि॒ ॥

Padapatha Devanagari Nonaccented

नु । गृणानः । गृणते । प्रत्न । राजन् । इषः । पिन्व । वसुऽदेयाय । पूर्वीः ।

अपः । ओषधीः । अविषा । वनानि । गाः । अर्वतः । नॄन् । ऋचसे । रिरीहि ॥

Padapatha Transcription Accented

nú ǀ gṛṇānáḥ ǀ gṛṇaté ǀ pratna ǀ rājan ǀ íṣaḥ ǀ pinva ǀ vasu-déyāya ǀ pūrvī́ḥ ǀ

apáḥ ǀ óṣadhīḥ ǀ aviṣā́ ǀ vánāni ǀ gā́ḥ ǀ árvataḥ ǀ nṝ́n ǀ ṛcáse ǀ rirīhi ǁ

Padapatha Transcription Nonaccented

nu ǀ gṛṇānaḥ ǀ gṛṇate ǀ pratna ǀ rājan ǀ iṣaḥ ǀ pinva ǀ vasu-deyāya ǀ pūrvīḥ ǀ

apaḥ ǀ oṣadhīḥ ǀ aviṣā ǀ vanāni ǀ gāḥ ǀ arvataḥ ǀ nṝn ǀ ṛcase ǀ rirīhi ǁ