SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 38

 

1. Info

To:    indra
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: nicṛttriṣṭup (1-3, 5); triṣṭup (4)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.038.01   (Mandala. Sukta. Rik)

4.7.10.01    (Ashtaka. Adhyaya. Varga. Rik)

06.03.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अपा॑दि॒त उदु॑ नश्चि॒त्रत॑मो म॒हीं भ॑र्षद्द्यु॒मती॒मिंद्र॑हूतिं ।

पन्य॑सीं धी॒तिं दैव्य॑स्य॒ यामं॒जन॑स्य रा॒तिं व॑नते सु॒दानुः॑ ॥

Samhita Devanagari Nonaccented

अपादित उदु नश्चित्रतमो महीं भर्षद्द्युमतीमिंद्रहूतिं ।

पन्यसीं धीतिं दैव्यस्य यामंजनस्य रातिं वनते सुदानुः ॥

Samhita Transcription Accented

ápāditá údu naścitrátamo mahī́m bharṣaddyumátīmíndrahūtim ǀ

pányasīm dhītím dáivyasya yā́mañjánasya rātím vanate sudā́nuḥ ǁ

Samhita Transcription Nonaccented

apādita udu naścitratamo mahīm bharṣaddyumatīmindrahūtim ǀ

panyasīm dhītim daivyasya yāmañjanasya rātim vanate sudānuḥ ǁ

Padapatha Devanagari Accented

अपा॑त् । इ॒तः । उत् । ऊं॒ इति॑ । नः॒ । चि॒त्रऽत॑मः । म॒हीम् । भ॒र्ष॒त् । द्यु॒ऽमती॑म् । इन्द्र॑ऽहूतिम् ।

पन्य॑सीम् । धी॒तिम् । दैव्य॑स्य । याम॑न् । जन॑स्य । रा॒तिम् । व॒न॒ते॒ । सु॒ऽदानुः॑ ॥

Padapatha Devanagari Nonaccented

अपात् । इतः । उत् । ऊं इति । नः । चित्रऽतमः । महीम् । भर्षत् । द्युऽमतीम् । इन्द्रऽहूतिम् ।

पन्यसीम् । धीतिम् । दैव्यस्य । यामन् । जनस्य । रातिम् । वनते । सुऽदानुः ॥

Padapatha Transcription Accented

ápāt ǀ itáḥ ǀ út ǀ ūṃ íti ǀ naḥ ǀ citrá-tamaḥ ǀ mahī́m ǀ bharṣat ǀ dyu-mátīm ǀ índra-hūtim ǀ

pányasīm ǀ dhītím ǀ dáivyasya ǀ yā́man ǀ jánasya ǀ rātím ǀ vanate ǀ su-dā́nuḥ ǁ

Padapatha Transcription Nonaccented

apāt ǀ itaḥ ǀ ut ǀ ūṃ iti ǀ naḥ ǀ citra-tamaḥ ǀ mahīm ǀ bharṣat ǀ dyu-matīm ǀ indra-hūtim ǀ

panyasīm ǀ dhītim ǀ daivyasya ǀ yāman ǀ janasya ǀ rātim ǀ vanate ǀ su-dānuḥ ǁ

06.038.02   (Mandala. Sukta. Rik)

4.7.10.02    (Ashtaka. Adhyaya. Varga. Rik)

06.03.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दू॒राच्चि॒दा व॑सतो अस्य॒ कर्णा॒ घोषा॒दिंद्र॑स्य तन्यति ब्रुवा॒णः ।

एयमे॑नं दे॒वहू॑तिर्ववृत्यान्म॒द्र्य१॒॑गिंद्र॑मि॒यमृ॒च्यमा॑ना ॥

Samhita Devanagari Nonaccented

दूराच्चिदा वसतो अस्य कर्णा घोषादिंद्रस्य तन्यति ब्रुवाणः ।

एयमेनं देवहूतिर्ववृत्यान्मद्र्यगिंद्रमियमृच्यमाना ॥

Samhita Transcription Accented

dūrā́ccidā́ vasato asya kárṇā ghóṣādíndrasya tanyati bruvāṇáḥ ǀ

éyámenam deváhūtirvavṛtyānmadryágíndramiyámṛcyámānā ǁ

Samhita Transcription Nonaccented

dūrāccidā vasato asya karṇā ghoṣādindrasya tanyati bruvāṇaḥ ǀ

eyamenam devahūtirvavṛtyānmadryagindramiyamṛcyamānā ǁ

Padapatha Devanagari Accented

दू॒रात् । चि॒त् । आ । व॒स॒तः॒ । अ॒स्य॒ । कर्णा॑ । घोषा॑त् । इन्द्र॑स्य । त॒न्य॒ति॒ । ब्रु॒वा॒णः ।

आ । इ॒यम् । ए॒न॒म् । दे॒वऽहू॑तिः । व॒वृ॒त्या॒त् । म॒द्र्य॑क् । इन्द्र॑म् । इ॒यम् । ऋ॒च्यमा॑ना ॥

Padapatha Devanagari Nonaccented

दूरात् । चित् । आ । वसतः । अस्य । कर्णा । घोषात् । इन्द्रस्य । तन्यति । ब्रुवाणः ।

आ । इयम् । एनम् । देवऽहूतिः । ववृत्यात् । मद्र्यक् । इन्द्रम् । इयम् । ऋच्यमाना ॥

Padapatha Transcription Accented

dūrā́t ǀ cit ǀ ā́ ǀ vasataḥ ǀ asya ǀ kárṇā ǀ ghóṣāt ǀ índrasya ǀ tanyati ǀ bruvāṇáḥ ǀ

ā́ ǀ iyám ǀ enam ǀ devá-hūtiḥ ǀ vavṛtyāt ǀ madryák ǀ índram ǀ iyám ǀ ṛcyámānā ǁ

Padapatha Transcription Nonaccented

dūrāt ǀ cit ǀ ā ǀ vasataḥ ǀ asya ǀ karṇā ǀ ghoṣāt ǀ indrasya ǀ tanyati ǀ bruvāṇaḥ ǀ

ā ǀ iyam ǀ enam ǀ deva-hūtiḥ ǀ vavṛtyāt ǀ madryak ǀ indram ǀ iyam ǀ ṛcyamānā ǁ

06.038.03   (Mandala. Sukta. Rik)

4.7.10.03    (Ashtaka. Adhyaya. Varga. Rik)

06.03.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं वो॑ धि॒या प॑र॒मया॑ पुरा॒जाम॒जर॒मिंद्र॑म॒भ्य॑नूष्य॒र्कैः ।

ब्रह्मा॑ च॒ गिरो॑ दधि॒रे सम॑स्मिन्म॒हांश्च॒ स्तोमो॒ अधि॑ वर्ध॒दिंद्रे॑ ॥

Samhita Devanagari Nonaccented

तं वो धिया परमया पुराजामजरमिंद्रमभ्यनूष्यर्कैः ।

ब्रह्मा च गिरो दधिरे समस्मिन्महांश्च स्तोमो अधि वर्धदिंद्रे ॥

Samhita Transcription Accented

tám vo dhiyā́ paramáyā purājā́majáramíndramabhyánūṣyarkáiḥ ǀ

bráhmā ca gíro dadhiré sámasminmahā́ṃśca stómo ádhi vardhadíndre ǁ

Samhita Transcription Nonaccented

tam vo dhiyā paramayā purājāmajaramindramabhyanūṣyarkaiḥ ǀ

brahmā ca giro dadhire samasminmahāṃśca stomo adhi vardhadindre ǁ

Padapatha Devanagari Accented

तम् । वः॒ । धि॒या । प॒र॒मया॑ । पु॒रा॒ऽजाम् । अ॒जर॑म् । इन्द्र॑म् । अ॒भि । अ॒नू॒षि॒ । अ॒र्कैः ।

ब्रह्म॑ । च॒ । गिरः॑ । द॒धि॒रे । सम् । अ॒स्मि॒न् । म॒हान् । च॒ । स्तोमः॑ । अधि॑ । व॒र्ध॒त् । इन्द्रे॑ ॥

Padapatha Devanagari Nonaccented

तम् । वः । धिया । परमया । पुराऽजाम् । अजरम् । इन्द्रम् । अभि । अनूषि । अर्कैः ।

ब्रह्म । च । गिरः । दधिरे । सम् । अस्मिन् । महान् । च । स्तोमः । अधि । वर्धत् । इन्द्रे ॥

Padapatha Transcription Accented

tám ǀ vaḥ ǀ dhiyā́ ǀ paramáyā ǀ purā-jā́m ǀ ajáram ǀ índram ǀ abhí ǀ anūṣi ǀ arkáiḥ ǀ

bráhma ǀ ca ǀ gíraḥ ǀ dadhiré ǀ sám ǀ asmin ǀ mahā́n ǀ ca ǀ stómaḥ ǀ ádhi ǀ vardhat ǀ índre ǁ

Padapatha Transcription Nonaccented

tam ǀ vaḥ ǀ dhiyā ǀ paramayā ǀ purā-jām ǀ ajaram ǀ indram ǀ abhi ǀ anūṣi ǀ arkaiḥ ǀ

brahma ǀ ca ǀ giraḥ ǀ dadhire ǀ sam ǀ asmin ǀ mahān ǀ ca ǀ stomaḥ ǀ adhi ǀ vardhat ǀ indre ǁ

06.038.04   (Mandala. Sukta. Rik)

4.7.10.04    (Ashtaka. Adhyaya. Varga. Rik)

06.03.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वर्धा॒द्यं य॒ज्ञ उ॒त सोम॒ इंद्रं॒ वर्धा॒द्ब्रह्म॒ गिर॑ उ॒क्था च॒ मन्म॑ ।

वर्धाहै॑नमु॒षसो॒ याम॑न्न॒क्तोर्वर्धा॒न्मासाः॑ श॒रदो॒ द्याव॒ इंद्रं॑ ॥

Samhita Devanagari Nonaccented

वर्धाद्यं यज्ञ उत सोम इंद्रं वर्धाद्ब्रह्म गिर उक्था च मन्म ।

वर्धाहैनमुषसो यामन्नक्तोर्वर्धान्मासाः शरदो द्याव इंद्रं ॥

Samhita Transcription Accented

várdhādyám yajñá utá sóma índram várdhādbráhma gíra ukthā́ ca mánma ǀ

várdhā́hainamuṣáso yā́mannaktórvárdhānmā́sāḥ śarádo dyā́va índram ǁ

Samhita Transcription Nonaccented

vardhādyam yajña uta soma indram vardhādbrahma gira ukthā ca manma ǀ

vardhāhainamuṣaso yāmannaktorvardhānmāsāḥ śarado dyāva indram ǁ

Padapatha Devanagari Accented

वर्धा॑त् । यम् । य॒ज्ञः । उ॒त । सोमः॑ । इन्द्र॑म् । वर्धा॑त् । ब्रह्म॑ । गिरः॑ । उ॒क्था । च॒ । मन्म॑ ।

वर्ध॑ । अह॑ । ए॒न॒म् । उ॒षसः॑ । याम॑न् । अ॒क्तोः । वर्धा॑न् । मासाः॑ । श॒रदः॑ । द्यावः॑ । इन्द्र॑म् ॥

Padapatha Devanagari Nonaccented

वर्धात् । यम् । यज्ञः । उत । सोमः । इन्द्रम् । वर्धात् । ब्रह्म । गिरः । उक्था । च । मन्म ।

वर्ध । अह । एनम् । उषसः । यामन् । अक्तोः । वर्धान् । मासाः । शरदः । द्यावः । इन्द्रम् ॥

Padapatha Transcription Accented

várdhāt ǀ yám ǀ yajñáḥ ǀ utá ǀ sómaḥ ǀ índram ǀ várdhāt ǀ bráhma ǀ gíraḥ ǀ ukthā́ ǀ ca ǀ mánma ǀ

várdha ǀ áha ǀ enam ǀ uṣásaḥ ǀ yā́man ǀ aktóḥ ǀ várdhān ǀ mā́sāḥ ǀ śarádaḥ ǀ dyā́vaḥ ǀ índram ǁ

Padapatha Transcription Nonaccented

vardhāt ǀ yam ǀ yajñaḥ ǀ uta ǀ somaḥ ǀ indram ǀ vardhāt ǀ brahma ǀ giraḥ ǀ ukthā ǀ ca ǀ manma ǀ

vardha ǀ aha ǀ enam ǀ uṣasaḥ ǀ yāman ǀ aktoḥ ǀ vardhān ǀ māsāḥ ǀ śaradaḥ ǀ dyāvaḥ ǀ indram ǁ

06.038.05   (Mandala. Sukta. Rik)

4.7.10.05    (Ashtaka. Adhyaya. Varga. Rik)

06.03.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा ज॑ज्ञा॒नं सह॑से॒ असा॑मि वावृधा॒नं राध॑से च श्रु॒ताय॑ ।

म॒हामु॒ग्रमव॑से विप्र नू॒नमा वि॑वासेम वृत्र॒तूर्ये॑षु ॥

Samhita Devanagari Nonaccented

एवा जज्ञानं सहसे असामि वावृधानं राधसे च श्रुताय ।

महामुग्रमवसे विप्र नूनमा विवासेम वृत्रतूर्येषु ॥

Samhita Transcription Accented

evā́ jajñānám sáhase ásāmi vāvṛdhānám rā́dhase ca śrutā́ya ǀ

mahā́mugrámávase vipra nūnámā́ vivāsema vṛtratū́ryeṣu ǁ

Samhita Transcription Nonaccented

evā jajñānam sahase asāmi vāvṛdhānam rādhase ca śrutāya ǀ

mahāmugramavase vipra nūnamā vivāsema vṛtratūryeṣu ǁ

Padapatha Devanagari Accented

ए॒व । ज॒ज्ञा॒नम् । सह॑से । असा॑मि । व॒वृ॒धा॒नम् । राध॑से । च॒ । श्रु॒ताय॑ ।

म॒हाम् । उ॒ग्रम् । अव॑से । वि॒प्र॒ । नू॒नम् । आ । वि॒वा॒से॒म॒ । वृ॒त्र॒ऽतूर्ये॑षु ॥

Padapatha Devanagari Nonaccented

एव । जज्ञानम् । सहसे । असामि । ववृधानम् । राधसे । च । श्रुताय ।

महाम् । उग्रम् । अवसे । विप्र । नूनम् । आ । विवासेम । वृत्रऽतूर्येषु ॥

Padapatha Transcription Accented

evá ǀ jajñānám ǀ sáhase ǀ ásāmi ǀ vavṛdhānám ǀ rā́dhase ǀ ca ǀ śrutā́ya ǀ

mahā́m ǀ ugrám ǀ ávase ǀ vipra ǀ nūnám ǀ ā́ ǀ vivāsema ǀ vṛtra-tū́ryeṣu ǁ

Padapatha Transcription Nonaccented

eva ǀ jajñānam ǀ sahase ǀ asāmi ǀ vavṛdhānam ǀ rādhase ǀ ca ǀ śrutāya ǀ

mahām ǀ ugram ǀ avase ǀ vipra ǀ nūnam ǀ ā ǀ vivāsema ǀ vṛtra-tūryeṣu ǁ